भागवतचम्पू

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्मिन् सप्त स्तबकाः सन्ति । अस्य प्रणेता केरलीयकविः रामपाणिवादः । श्रीमद्भागवतपुराणस्य दशमस्कन्धोक्तरीत्या भगवतः कृष्णस्य कथाः अत्र वर्ण्यन्ते । केचन प्राकृतभागाः अपि सन्ति अस्मिन् चम्पूकाव्ये । अपूर्णमेतत् चम्पूकाव्यम् । जरासन्धस्य आक्रमणात् भीतिं नाटयित्वा भगवतः पलायनपर्यन्तमपि कथाभागाः इदानीमुपलभ्यते । चम्पूकाव्यमिदं केरलसर्वकलाशालातः १९६४ तमे संवत्सरे प्रसिद्धीकृतम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भागवतचम्पू&oldid=409519" इत्यस्माद् प्रतिप्राप्तम्