भागुरिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भागुरेः नामोल्लेखः पाणिनिना कृतः । परन्तु भागुरिव्याकरणाविषयकं मतं न्यासकारेणोध्दतम् । यथा वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः

आपं चैव हलन्तानां यथा वाचा निशा दिशा ।

अनेनानुमीयते यत् भागुरिनामधेयः कश्चन वैयाकरण आसीत् । महाभाष्ये ७/३/४५ सूत्रे भागुरेः नामोलेखः प्राप्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भागुरिः&oldid=409520" इत्यस्माद् प्रतिप्राप्तम्