भारतस्य अर्थव्यवस्था

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भारतस्य अर्थशास्त्रम् इत्यस्मात् पुनर्निर्दिष्टम्)
मुंबई, भारतदेशस्य आर्थिकी केंद्र

भारतदेशस्य अर्थव्यवस्था डॉलरविनिमयानुसारेण जगति एकादश स्थाने वर्तते।

चाणक्यस्य अर्थशास्त्रानुसारेण भारतदेशस्थाः काश्चन अर्थव्यवस्थाः प्रचलन्त्यः आसन् एवं कथ्यते। अर्थशास्त्रग्रन्थमाध्यमेन सामाजिकी-आर्थिकी-राजकीयव्यवस्थाविषये विष्णुगुप्तः विवरणं करोति।

"https://sa.wikipedia.org/w/index.php?title=भारतस्य_अर्थव्यवस्था&oldid=461147" इत्यस्माद् प्रतिप्राप्तम्