भारतस्य उपराष्ट्रपतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भारतस्य राष्ट्रपतिः
उपराष्ट्रपति वेंकैया नायडू
वर्तमानपदाधिकारी
वेंकैया नायडू

11 अगस्त 2017  तः पदाधिकारी
निवासः उपराष्ट्रपति भवनः, नवदिल्ली
नियोगकर्ता भारतीय निर्वाचक मण्डलम्
कार्यकालः पञ्चवर्षाणि, पुनर्नवीकरणीय
सांविधानिकशक्तिः

भारतस्य संविधानम्

(अनुच्छेद 63)
आदिपदाधिकारी डा. स. राधाकृष्णन्
मई 13, 1952 उपरान्त मई 12, 1962 तः
वेतनम् ४,००,००० (US$५,९४४) प्रतिमासे[१]
जालस्थानम् Vice President of India

भारतस्य उपराष्ट्रपतिः (हिन्दी: भारतीय उपराष्ट्रपति, आङ्ग्ल: Vice President of India) राष्ट्रप्रमुखं राष्ट्रपत्यः सहायः अस्ति। उपराष्ट्रपतिपदं भारतगणराज्यस्य राष्ट्रपतिपदं पश्चात् द्वितीयः सर्वोत्कृष्टं, सम्मानितं च पदमस्ति।

  1. "President, Vice President, Governors' salaries hiked to Rs 5 lakh, respectively". www.timesnownews.com.