भारतीयप्रौद्यौगिकीसंस्थानम्, मद्रास

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भारतीय प्रौद्यौगिकी संस्थानम् मदरास् इत्यस्मात् पुनर्निर्दिष्टम्)

भारतीय प्रौद्यौगिकी संस्थानम् मदरास् (आङ्ग्ल: Indian Institute of Technology Madras) चेन्नै नगरे स्थितः तांत्रिक महाविद्यालयमेकम् अस्ति। विद्यालयः गिण्डी राष्ट्रीय अरण्य प्रदेशे स्थितः अस्ति।[१] संस्थानम् जर्मनी देशस्य साहाय्ये स्थापितः आसीत्।[२]

आधारीनि[सम्पादयतु]

  1. "About the campus". आह्रियत 23 July 2011. 
  2. Madras, Indian Institute of Technology (2006-01-18). "The Institute". Archived from the original on 2006-04-27. आह्रियत 2006-05-14.