भारतीय मयूरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीय-मयूरः (पावो क्रिस्टाटस्) सामान्य-मयूरः, नील-मयूरः इति अपि ज्ञायते, भारतीय-उपमहाद्वीपस्य मूलनिवासिनः मयूर-जातिः अस्ति। अन्येषु अनेकेषु देशेषु अस्य प्रवर्तितः कृतः अस्ति। पुरुष-मयूरः मयूरः इति निर्दिश्यन्ते, स्त्री-मयूरः च मयूरी इति निर्दिशन्ति, यद्यपि उभयलिङ्गीयान् प्रायः "मयूरः" इति निर्दिश्यते।

भारतीय-मयुरः लैङ्गिक-द्विरूपता प्रदर्शयति। मयूरः उज्ज्वलवर्णीयः, तारसदृशपक्षिणः नीलवर्णीयः व्यजनसदृशः पुच्छः प्रधानतया भवति । "Upper-tail covert" इति लम्बपर्णभीः निर्मितपुच्छस्य कृते अयं प्रसिद्धः अस्ति, येषु रङ्गिणः नेत्रसदृशाः बिन्दवः भवन्ति । एते कठोरपर्णाः प्रणयकाले प्रच्छदकरूपेण उत्थाप्य प्रदर्शने कम्पयन्ति। एतेषां पर्णाः दीर्घताः आकाराः च सन्ति चेदपि मयूरः अद्यापि उड्डीयितुं समर्थाः सन्ति। मयूरिणाम् पुच्छस्य अभावः भवति, श्वेतमुखः, अधः ग्रीवाच्छादितवर्णः, ज्योतिष्मत्मन्द्रवर्णः च भवति। भारतीय-मयुरः मुख्यतया भूमौ मुक्तवने वा कृषिप्रधानभूमौ वा जीवन्ति यत्र ते फलानां धान्यानां च आहारम् कुर्वन्ति, अपि च सर्पान्, शलभान्, लघु-कृन्तकान् च भक्षयन्ति। तेषां उच्चैः आहूताः तेभ्यः ज्ञातुं सुलभं कुर्वन्ति, तथा च वनक्षेत्रेषु प्रायः व्याघ्रसदृशस्यस्य परभक्षकाणां उपस्थितिः सूचयति। ते लघूसमूहेषु भूमौ खादयन्ति, प्रायः अधोगामद्वारा पदयात्रया पलायनं कर्तुं प्रयतन्ते, उड्डयनात् च परिहरन्ति, यद्यपि ते उच्चवृक्षेषु रत्राश्रयं प्राप्तुं उड्डीयन्ते।

मयूरस्य विस्तृतपुच्छस्य कार्यस्य विषये शताब्दमधिकं यावत् विवादः अस्ति । 19 शताब्द्यां, चार्ल्स् डार्विन् इत्यनेन एतत् एकं रहस्यम् इति ज्ञातम्, यत् सामान्य-प्राकृतिक-चयनद्वारा व्याख्यातुं कठिनम् आसीत्। तस्य पश्चात् व्याख्यायां, लैङ्गिक-चयनं, व्यापकरूपेण स्वीकृतम् अस्ति, परन्तु सार्वत्रिकरूपेण न स्वीकृतम्। २० शतके अमोत्ज् ज़ाहावी इत्यस्य मतं यत् पुरुषमयूराः स्वस्य पुच्छस्य वैभवस्य अनुपातेन स्वस्य योग्यतायाः संकेतं प्रामाणिकतया ददति इति । विस्तृत-अध्ययनेन अपि, अन्तर्गताः तन्त्राणि विषये मतविभाजिताः एव भवन्ति।

हिन्दु-यवन-पौराणिककथासु अयं पक्षिः प्रसिद्धः अस्ति, भारतस्य राष्ट्रियपक्षी च अस्ति। भारतीय-मयूरः ऐ. यू. सी. एन्. रक्तसूच्यां न्यूनतम-चिन्तकानां सूच्यां सूचीबद्धः अस्ति।

नाम एवं वर्गीकरण[सम्पादयतु]

कार्ल् लिन्नेयस् इत्ययं 1758 तमे वर्षे स्वस्य सिस्टमा नेचुरा इत्यस्मिन् ग्रन्थे भारतीय-मयूराय पावो क्रिस्टाटस् (शास्त्रीय-ल्याटिन्-भाषायां "शिखायुक्त मयूरः" इति अर्थः) इत्यस्य वैज्ञानिक नाम निर्दिष्टवान्।

अस्य पक्षिणः कृते संस्कृतं, पश्चात् पालीभाषायां, आधुनिकं हिन्दीभाषायां च पदं "मौर" अस्ति । प्रथमः सम्राट् चन्द्रगुप्तमौर्यः मयूरकृषकैः पालितः प्रभावितः च अभवत्, तस्य मौर्यसाम्राज्यस्य नामकरणस्य शब्दावलीनाम्ना अभवत् इति विवादः अस्ति ।[१]

मयूरस्य यवन-शब्दः "ताओस्" इति आसीत्, तथा च पारसि-भाषायाः "तावस्" इत्यनेन सह सम्बद्धः आसीत् (तख्त-इ-तावस् इत्यस्मिन् प्रसिद्धस्य मयूरस्य सिंहासनस्य कृते) ।[२] प्राचीन-हिब्रू-शब्दः "तुकी" (बहुवचन-तुक्) तमिळोः "टोकेय्" तः निष्पन्नः इति कथ्यते।[३][४] आधुनिक-हिब्रू-भाषायां मयूरस्य शब्दः "तवस्" इति अस्ति। संस्कृतभाषायां मयूरः मयुरा इति नाम्ना प्रसिद्धः अस्ति, सर्पहत्यया सह सम्बद्धः अस्ति।

वर्णनं[सम्पादयतु]

पुरुष मयूरः

मयूरः एकः बृहत्तरः पक्षिः अस्ति यस्य पृष्ठतः पृष्ठं यावत् 100 तः 115 से. मी. यावत् दीर्घता, तथा च पूर्णरूपेण विकसितस्य पुच्छस्य अन्ते यावत् 195 तः 225 से. मी पर्यन्तं, तथा च 4-6 किलोग्राम् यावत् भारः भवति। स्त्रियः प्रायः 95 सेंटीमीटर (37 इंच) यावत् दीर्घाः लघवः भवन्ति, तथा च 2.75-4 lb. भारतीय-मयुरः फासियानिडे-वंशस्य बृहत्तमेषु भारयुतेषु च प्रतिनिधिषु अन्यतमः अस्ति। यावत् ज्ञातम् अस्ति, केवलं वन्य-टर्की-वृक्षाः एव विशेषतया भारयुतानि भवन्ति। भारतीय-जात्याः पुरुषस्य अपेक्षया पुरुषस्य दीर्घतरः पुच्छः भवति चेदपि हरित-मयुरः शरीर-द्रव्यमाने अल्पं लघुः भवति। तेषां आकारः, वर्णः, शिखरस्य आकारः च तेषां स्थानीय-वितरण-परिधौ निर्दोशरूपम् भवति। पुरुषस्य मुकुटस्य उपरि धातु-नीलवर्णः भवति, शिरः पर्णाः लघवः वक्रश्च भवन्ति। शिरसि व्यजनाकारस्य शिखरं कृष्णवर्णीयैः सह पक्षैः निर्मितं भवति, नील-हरित-जाल-पृष्ठैः च युक्तं भवति। नेत्रस्य उपरि श्वेतपट्टिका, नेत्रस्य अधः अर्धाकारः श्वेतपटलः च नग्न-श्वेतचर्मद्वारा निर्मीयन्ते। शिरः पार्श्वेषु वर्णरञ्जितानि हरितानि नीलवर्णानि पक्ष्यः सन्ति। पृष्ठभागे कृष्ण-ताम्र-चिह्नैः युक्ताः शल्की-कांस्य-हरित-पक्षिणः सन्ति। अंसपीठः तथा च वाज इत्येतौ हरिपिङ्गवर्णीयाः, प्राथमिका-पर्ण इत्येते पिङ्गलवर्ण इत्येतानि, द्वितीयता-पर्ण इत्येते कृष्णवर्णीयः च सन्ति। पृष्ठभागः कृष्णवर्णीयः अस्ति तथा च "त्रैन्" इति दीर्घीकृतैः उपरिभागस्य पुच्छावरणैः (200 तः अधिकैः पक्षैः, वास्तविकस्य पुच्छस्य केवलं 20 पक्षैः), प्रायः सर्वे पक्षैः च विस्तृतेन नेत्र-बिन्दुना समाप्तं भवति। केषुचित् बाह्यपक्षाः नेत्रबिन्दु इत्येतस्य अभावं प्राप्नुवन्ति तथा च अर्धवृत्ताकारस्य कृष्णमुद्रा इति समाप्तिं च अभवति। पृष्ठभागः कृष्णवर्णः चकचकीतः हरितवर्णः, पृष्ठभागस्य अधः कृष्णवर्णः भवति। योन्याः पिङ्गल-वर्णाः भवन्ति। पुरुषस्य पृष्ठपादस्य उपरि पादस्य कुष्ठिका वर्तते ।[५][६]

मयूरस्य वार्ता

प्रौढस्य मयूर्याः शिरः पुरुषस्य इव शिखायुक्तं भूरेण भवति परन्तु अग्रभागाः हरितवर्णेन धारयुक्ताः पिङ्गलम् भवन्ति । शरीरस्य उपरिभागः श्वेतवर्णीयेन सह गोधूमवर्णः भवति। प्राथमिकपर्णानि, द्वितीयकपर्णानि, पुच्छानि च कृष्णवर्णीयाः सन्ति। अधस्तन-ग्रीवा धातु-हरितवर्णः, स्तनपक्षाः च हरितवर्णैः प्रकाशिताः कृष्णवर्णीयाः सन्ति। अवशिष्टानि अधस्तनभागाः श्वेतवर्णाः सन्ति। [५] लघुबालकाः विवर्णभूरेण भवन्ति, नेत्रैः सह सम्बद्धे मुकुटे कृष्णभूरेण चिह्नं भवति। [७] युवकाः पुरुषाः स्त्रीभिः सदृशाः दृश्यन्ते परन्तु पक्षिणः पिङ्गल-वर्णाः भवन्ति। [८]

अत्यन्तं सामान्यानि आह्वानानि उच्चैः पिया-ओ अथवा मे-ओ-वे इत्येतानि सन्ति। वर्षर्तोः पूर्वं दूरभाषाणां आवृत्तिः वर्धते, तथा च अलार्म्-द्वारा अथवा उच्चैः शब्दैः व्यग्रं भवति चेत् तस्य वितरणम् अपि कर्तुं शक्यते। वनेषु तेषां आह्वानानि प्रायः व्याघ्रसदृशानां परभक्षकाणां उपस्थितिं सूचयन्ति। [५][८] ते का-आन् इत्यस्य द्रुतशृङ्खलाः इत्यादीनि अन्यानि अपि अनेकानि दूरवाण्याः कुर्वन्ति।का-अ-अ -का-आन अथवा द्रुतकोक-कोक्। [2][९] ते प्रायः विस्फोटकं न्यून-पिच्-हार्न्-उत्सर्जयन्ति! यदा उद्विग्नः भवति।

श्वेत-मयूरः
प्रणय-प्रदर्शनं कुर्वतः मयूरः, श्रीलङ्का
मयूरी सह शावकः
पुरुषं स्त्रियं प्रणुवती।
मयूर अण्ड
कार्तिकेयः स्वपत्नीभिः सह मयूरस्य आरोहणं कुर्वन्, राजा रविवर्मया चित्रितम्।राजा रवि वर्मा
  1. Chandragupta Maurya and His Times. 2016-01-01. आह्रियत 13 October 2023. 
  2. Peacock in Indian art, thought and literature. pp. 11, 26, 139. 
  3. The book of the sword. p. 155. 
  4. Cultivated plants and domesticated animals in their migration from Asia to Europe: historico-linguistic studies Volume 7 of Amsterdam studies in the theory and history of linguistic science Amsterdam studies in the theory and history of linguistic science. Series I, Amsterdam classics in linguistics,1800-1925. p. 263. 
  5. ५.० ५.१ ५.२ Popular handbook of Indian birds. pp. 401–410.  उद्धरणे दोषः : <ref> अमान्य टैग है; "whistler" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  6. The Fauna of British India, Including Ceylon and Burma. Birds. pp. 681–70. 
  7. The Fauna of British India, Including Ceylon and Burma. Birds. Volume 5. pp. 282–284. 
  8. ८.० ८.१ Handbook of the birds of India and Pakistan. pp. 123–126.  उद्धरणे दोषः : <ref> अमान्य टैग है; "hbk" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  9. The ecology and behaviour of the Indian Peafowl (Pavo cristatus) Linn. of Injar. pp. 1069–1079. doi:21 December 2017Check |doi= value (help). आह्रियत 2 August 2020. 
"https://sa.wikipedia.org/w/index.php?title=भारतीय_मयूरः&oldid=485619" इत्यस्माद् प्रतिप्राप्तम्