भाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
२१:४५, १२ फेब्रवरी २०१७ पर्यन्तं Dxrsam (सम्भाषणम् | योगदानानि) (व्याकरणदोषः परिष्कृतः) द्वारा जातानां परिवर्तनानाम् आवलिः

भाषा संकेतम् इनकोडम्, डीकोडम् च कृतुम् साधनम् अस्ति। जन्तवः सङ्गणकाणि च भाषायाः उपयोगम् करोतः। सामान्यतः जन्तुनाम् भाषाः प्राकृत्तिकाः सन्ति। परन्तु संगणकस्य भाषाः कृत्रिमाः एव सन्ति।

कतिचन मानवस्य भाषाः अपि कृत्रिकमाः सन्ति। लोजबानम्, इन्टरलिङ्वा, इडो, इतियादवः उदाहरणानि सन्ति।

संस्कृतम् विश्वस्य प्रथमः विकसितः भाषा अस्ति। संस्कृतात् एव अन्य विकसिताः आर्यभाषाः अजन्मत्, अतः संस्कृतम् भाषानाम् माता अस्ति। संस्कृतम् देवभाषा अपि अस्ति।

प्राचीनभारतीयभाषाहस्तलेखः

भाषाणां कुटुम्बाः

भाषा कुटुम्बे समपूर्वजाणम् भाषा सन्ति। ताषु समगुणाः अस्ति। आर्यभाषाः महिष्ठः भाषाकुटुम्बः अस्ति। तायाम् ४७७ भाषाः, विश्वे ४६% जनाः तयाः वाचक सन्ति।

लिपिः

वयम् भाषाः लिपिभिः लिखामः। सर्वाणाम् भाषानाम् स्वकीयलिपिः नस्ति, अतः तथा भाषः परभाषायाः लिप्याः उपयोगम् करोति वा सा आलिखितम् न भवति। हिंद्याः स्वकीयलिपिः नस्ति, अतः सा संस्कृतस्य देवनागरीलिपिम् उपयोगम् करोति।

सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=भाषा&oldid=409969" इत्यस्माद् प्रतिप्राप्तम्