भिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इंडोनेशिया का राजकीय चिह्न भिन्नेक तुंग्गल इक

कावी भाषया लिखितं भिन्नेक तुंग्गल इक इत्येतत् इंडोनेशियादेशस्य आदर्शवाक्यं विद्यते । अस्य अर्थः - भिन्नतायाम् एकता इति । इदं मजापहितसाम्राज्यावधौ १४ शताब्दौ प्रणीते काकविन सुतसोमनामके काव्ये विद्यते ।

मूलकाव्यम्[सम्पादयतु]

इयं सूक्तिः १३९ त्तमे अध्याये ५ परिच्छेदे विद्यते ।

Rwâneka dhâtu winuwus Buddha Wiswa,
Bhinnêki rakwa ring apan kena parwanosen,
Mangka ng Jinatwa kalawan Siwatatwa tunggal,
Bhinnêka tunggal ika tan hana dharma mangrwa.

अनुवादः[सम्पादयतु]

  • प्रसिद्धः बुद्धः शिवश्च विभिन्नांशयुतौ ।
  • तौ भिन्नौ, किन्तु दृष्ट्या एव तयोः भेदः अवगन्तुं शक्यम् ।
  • यतः बुद्धस्य शिवस्य च मूलसत्यम् एकमेव ।
  • तौ विभिन्नौ, किन्तु समानौ, यतः परमं सत्यमेकमेव ।

अयम् अनुवादः डा सोविटो सण्टोसो - इत्यनेन लिखितं विमर्शम् आधारीकृत्य लिखितमस्ति ।

सन्दर्भः[सम्पादयतु]

  • Santoso, Soewito Sutasoma, a Study in Old Javanese Wajrayana 1975:578. New Delhi: International Academy of Indian Culture.