भिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)
दिखावट

भिन्नेक तुङ्ग्गल इक (कावी: Bhinnêka Tunggal ika) इत्येतत् इण्डोनेशियादेशस्य आदर्शवाक्यं विद्यते। अस्य अर्थः - भिन्नतायाम् एकता इति। इदं मजापहितसाम्राज्यावधौ १४ शताब्दौ प्रणीते काकविन सुतसोमनामके काव्ये विद्यते।
मूलकाव्यम्
[सम्पादयतु]इयं सूक्तिः १३९ त्तमे अध्याये ५ परिच्छेदे विद्यते।
- Rwâneka dhâtu winuwus Buddha Wiswa,
- Bhinnêki rakwa ring apan kena parwanosen,
- Mangka ng Jinatwa kalawan Siwatatwa Tunggal,
- Bhinnêka Tunggal ika tan hana dharma mangrwa.
अनुवादः
[सम्पादयतु]- प्रसिद्धः बुद्धः शिवश्च विभिन्नांशयुतौ।
- तौ भिन्नौ, किन्तु दृष्ट्या एव तयोः भेदः अवगन्तुं शक्यम्।
- यतः बुद्धस्य शिवस्य च मूलसत्यम् एकमेव।
- तौ विभिन्नौ, किन्तु समानौ, यतः परमं सत्यमेकमेव।
अयम् अनुवादः डॉ. सोएवितो सन्तोसो - इत्यनेन लिखितं विमर्शम् आधारीकृत्य लिखितमस्ति।
सन्दर्भः
[सम्पादयतु]- Santoso, Soewito Sutasoma, a Study in Old Javanese Wajrayana 1975:578. New Delhi: International Academy of Indian Culture.