भूकम्पः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पनमित्यादी वैपरीत्यमेव भूकम्पः

जागतिक भूकम्पकेन्द्राणि, १९६३- १९९८

भूकम्पस्य लक्षणानि[सम्पादयतु]

भूकम्पः यदा सम्भवति तदा तरङ्गाणां सरण्या भूमिः कम्पिता भवति । भूकम्पस्य केन्द्रं परितः एते तरङ्गाः प्रसरन्ति ।(आ) भूमेरन्तः वर्तमानानां शिलास्तराणां भङ्गेन जायमानात् कम्पनकेन्द्रं गणयित्वा भूमेरुपरि भूकम्पकेन्द्रम् इति वदन्ति ।

भूकम्पस्य परिणामाः[सम्पादयतु]

कदाचित् भूकम्पस्य परिणामतःभूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते । भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव । अधिकजनयुतेषु प्रदेशेषु अधिका हानिः सम्भवति ।

मर्क्यालिमानम् – एतत् मानं भूकम्पस्य तीव्रतां मापयित्वा , अमुके प्रदेशे प्रवृत्तस्य भूकम्पस्य प्रमाणं विवृणोति ।एतस्मिन् रोमन् संख्या I तः XII पर्यन्तं भवति | अत्र परिणामाः संक्षिप्ततया प्रदत्ताः।

क्रमसंख्या तीव्रता परिणामाः
सूक्ष्मा - सेस्मोग्राफ्द्वारा कैश्चिद्भिः पशुभिः एव ज्ञातुं साध्यम् ।
दुर्बला - विश्रान्तिस्तितौ वर्तमानाः केचन जनाः एव ज्ञातु शक्नुवन्ति ।
लघ्वी - यदा ट्रक्यानमागच्छति तावान् कम्पनयुतः ।
मिता - गृहस्य अन्तः अनुभवगम्यः,स्थगितं कार्यनं कम्पितं भवति ।
स्वल्पबलयुता - सामान्यस्थितौ अनुभवगम्यः, सुप्ताः भीताः भवन्ति ।
बलयुता - वृक्षाः कम्पन्ते । आसन्दाः पतन्ति ।
अतिबलयुता - अपायः, भित्तयः भिन्नाः भवन्ति , छदयः बलहीनाः भवन्ति ।
हानिकारिका - स्तम्भाः, प्रतिमाः, दुर्बलभित्तयः, पतन्ति।
नाशकारिणी - भूमिः स्फुटति, कानिचन गृहाणि विदारितानि भवन्ति ।
१० विनाशकारिणी - अनेकानि भवनानि नष्टानि भवन्ति, रेल्मार्गः नष्टः भवति ।
११ विपत्कारिणी - गृहाणि नश्यन्ति , भूमिः निकूला भवति ।
१२ प्रलयकारिणी - सम्पूर्णनाशः, भूमिः तरङ्ग एव भाति ।

रिक्टर् मापनम्[सम्पादयतु]

एतत्मापनं भूकम्पस्य प्रमाणं अथवा विस्तारं मापयितुं उपयुनक्ति ।सेस्मोग्राफ उपकरणेन भूकम्पतः उत्पन्नां शक्तिं मापयितुं शक्यते ।

व्याप्तिः[सम्पादयतु]

एतान्मानचित्रम् बृहत्भूकम्पवलयं दर्स्शयति । शान्तसागरस्य तटपर्यन्तं तथा आल्फपर्वतश्रेण्यां, हिमालयमध्ये वर्तमानपर्वतश्रेणीनां तथा तासां समीपि भूकम्पः सामान्यतया सम्भवति । प्रगतशतमानस्य विपत्कारिणं भूकम्पाः प्रत्येकं भूकम्पः रेक्टर् उपकरणे अष्टमस्थानं अतिक्रान्तः ।

१९०६ - कोल्म्बियातटप्रदेशः - ८.६
१९०६ - स्यान्फ्रान्सिस्को - ८.३
१९२० - कान्षुप्रदेशः, चीना - ८.६
१९२३ - क्याण्टोक्षेत्रम्, जपानदेशः - ८.३
१९५० - अस्साम्, भारतदेशः - ८.६
१९५२ - कञ्चट्का - ८.५
१९५७ - अलीषियन् द्विपाः(यू.एस्.ए) - ८.३
१९६० - लेबु ,चिलिदेशः -८.३
१९६४ - अङ्कोरेज् ,अलास्कदेशः - ८.५
१९७६ - टाङ्षन् ,चीनादेशः - ८.२

ऐतिहासिकाः भूकम्पाः[सम्पादयतु]

१७५५ तमे वर्षे लिस्बन्प्रदेशे सम्भूतः भूकम्पः रिक्टर्मापने ८.७५ तः ९ पर्यन्तं तीव्रतायुक्तः आसीत् । चीनादेशस्य षेंन्सिप्रदेशे प्रवृत्ते १५५६ तमे वर्षे प्रवृत्ते भूकम्पे ८,३०,००० जनाः कालकवलीभूताः ।

प्राणहानिः[सम्पादयतु]

१९०८ - मेस्सिना इटलि - ८०,०००
१९०६ - अवेज्ञानो इटलि - २९,९७०
१९२० - कान्षु चीना - १,८०,०००
१९२३ - क्य़ाण्टो जपान् - १,४२,८०२
१९५० - कान्षु चीना - ७०,०००
१९५२ - क्वेट्टा भारतम् - ६०,०००
१९५७ - एर्जिङ्कान् टर्कि - ३०,०००
१९६० - उत्तर्पेरुमध्ये - ६६,८००
१९६४ - ताङ्ग्टान् चीना - २,४२,०००
१९७६ - तबस् इरान् - २५,०००

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भूकम्पः&oldid=480729" इत्यस्माद् प्रतिप्राप्तम्