भ्रमरविलसिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भ्रमरविलसिता। इत्यस्मात् पुनर्निर्दिष्टम्)


भ्रमरविलसिता।

प्रतिचरणम् अक्षरसङ्ख्या ११

म्भौ न्लौ ग: स्याद् भ्रमरविलसिता ।– केदारभट्टकृत वृत्तरत्नाकर:३.३८

ऽऽऽ ऽ।। ।।। ।ऽ

म भ न ल ग।

यति: चतुर्भि: सप्तभि: च।

उदाहरणम्-

धर्मग्लानिर्यदि भवति तथाधर्मेवृद्धिर्मम स च समय:। साधुं त्रातुं खलमभिदलितुं धर्मस्थैर्याय युगमनुयुगम्॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भ्रमरविलसिता&oldid=408975" इत्यस्माद् प्रतिप्राप्तम्