मनोवैज्ञानिकपरीक्षणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोवैज्ञानिकपरीक्षणस्य अर्थः उद्देश्यं च मनोविज्ञानस्य अवगमने सहायकं भवति । मनोविज्ञानं व्यावहारिकजीवनस्य विज्ञानम् अस्ति । बुद्धिः, स्मृतिः, चिन्तनं, शिक्षणं, समस्यानिराकरणं, निर्णयप्रक्रिया, विस्मरणम् इत्यादीनां पशूनां व्यवहारस्य मानसिकप्रक्रियाणां च व्यवस्थितरूपेण व्यवस्थितरूपेण च अध्ययनं कुर्वती ज्ञानस्य शाखा अस्ति पशवः (मनुष्याः पशवः च) भिन्न-भिन्न-स्थितौ कथं वर्तन्ते ? तेषां एवं व्यवहारस्य पृष्ठतः के कारणानि सन्ति ? एकस्मिन् परिस्थितौ भिन्न-भिन्न-जीवानां प्रभावं कुर्वन्ति के कारकाः सन्ति ? पशुनां मानसिकगुणेषु यथा बुद्धिः, उपलब्धिः, योग्यता, मनोवृत्तिः इत्यादयः तथा व्यक्तित्वलक्षणाः इत्यादयः भेदाः किमर्थं दृश्यन्ते एतेषां सर्वेषां मनोविज्ञानव्यवहारस्य अध्ययनं कर्तुं तथा च व्यक्तित्वस्य मानसिकगुणानां च मापनं तुलना च कथं करणीयम्? अस्य कृते "मनोवैज्ञानिकपरीक्षाणां" आवश्यकता अनुभूता ।

मनोवैज्ञानिकाः एतादृशानां साधनानां आवश्यकतां अनुभवन्ति ये व्यक्तिगतभेदानाम् प्रत्येकं पक्षं वस्तुनिष्ठतया वैज्ञानिकतया च मापनं कृत्वा अध्ययनं कृत्वा समायोजनं निर्वाहयितुं प्रयतन्ते वस्तुतः व्यक्तिनां उपलब्धयः, ज्ञानं, गुणाः इत्यादयः ज्ञातुं प्राचीनकालात् एव केनचित् प्रकारेण परीक्षाः मापनविधयः च प्रयुक्ताः सन्ति । प्राचीनकाले चीन, जॉर्डन, मिस्र इत्यादिषु संस्कृतिषु अस्य बहवः प्रमाणाः प्राप्ताः परन्तु वर्तमानकाले ये परीक्षणाः विविधक्षेत्रेषु प्रयुक्ताः सन्ति, ते स्वयमेव विशेषा उपलब्धिः। सम्प्रति मानकीकृतपरीक्षाणां संख्या वर्धमाना अस्ति । शिक्षा, व्यापार, चिकित्सा इत्यादिक्षेत्रेषु मनोवैज्ञानिकपरीक्षाणां व्यापकरूपेण उपयोगः क्रियते। एतानि परीक्षानि अनेकेषां विश्वविद्यालयैः, सर्वकारीयकार्यालयैः, प्रकाशकैः, शिक्षामन्त्रालयैः अन्यैः संस्थाभिः अपि प्रकाश्यन्ते ।

परिभाषा (मनोवैज्ञानिक परीक्षा: अर्थ एवं प्रकृति)[सम्पादयतु]

मनोवैज्ञानिकपरीक्षा इति किम् ? यदि प्रश्नस्य उत्तरं सामान्यभाषायां भवति तर्हि वक्तुं शक्यते यत् मनोवैज्ञानिकपरीक्षा व्यावहारिकरूपेण व्यक्तिस्य अध्ययनस्य एतादृशी व्यवस्थिता पद्धतिः अस्ति, यस्य माध्यमेन कस्यचित् प्राणिनः अवगन्तुं शक्यते, तस्य विषये न्यायः कर्तुं शक्यते।तस्य विषये निर्णयः ग्रहीतुं शक्यते अर्थात् किम् व्यक्तिस्य बुद्धिस्तरः, केषु विषयेषु तस्य रुचिः अस्ति, कस्मिन् क्षेत्रे सः सफलतां प्राप्तुं शक्नोति । सः अवगमनजनैः सह समायोजनं स्थापयितुं शक्नोति वा न वा, तस्य व्यक्तित्वस्य मुख्यानि लक्षणानि कानि सन्ति ? यदि वयं तादृशप्रश्नानां उत्तराणि प्राप्तुम् इच्छामः तर्हि एतदर्थं न केवलं भिन्नप्रकारस्य मनोवैज्ञानिकपरीक्षायाः माध्यमेन कस्यचित् व्यक्तिस्य अध्ययनं सम्भवति, अपितु विविधलक्षणानाम् आधारेण अन्यैः व्यक्तिभिः सह अपि तस्य तुलना कर्तुं शक्यते यथा रसायनशास्त्रे, भौतिकशास्त्रे, जीवविज्ञाने, अन्येषु ज्ञानशाखासु परीक्षणानां प्रयोगः भवति, तथैव मनोविज्ञाने अपि एताः परीक्षाः प्रयुज्यन्ते ।

मनोवैज्ञानिकः चयनितस्य व्यक्तिस्य व्यवहारं यथा सावधानीपूर्वकं पश्यति तथा रसायनशास्त्रज्ञः रक्तस्य नमूनाम् आदाय रोगस्य परीक्षणं करोति । मनोवैज्ञानिकपदकोशस्य अनुसारं "मनोवैज्ञानिकपरीक्षा मानकीकृतनियन्त्रितपरिस्थितीनां समुच्चयः भवति, ये व्यक्तिभ्यः प्रतिक्रियाः प्राप्तुं प्रस्तुताः भवन्ति येन ते पर्यावरणस्य माङ्गल्याः अनुकूलव्यवहारस्य प्रतिनिधित्वं कर्तुं चयनं कर्तुं शक्नुवन्ति " " . अद्यत्वे वयं प्रायः ताः सर्वाः परिस्थितयः अवसराः च मनोवैज्ञानिकपरीक्षाणाम् अन्तर्गतं विन्यासं समावेशयन्ति, ये कार्येण वा कार्यप्रदर्शनेन वा सम्बद्धं वा न वा किमपि प्रकारस्य कार्यं कर्तुं विशेषपद्धतिं प्रदर्शयन्ति " अत इति वक्तुं शक्यते

“मनोवैज्ञानिकपरीक्षा व्यवहारस्य नमूनानां मापनस्य मानकीकृता व्यवस्थिता च पद्धतिः भवति यत् विश्वसनीयं वैधं च भवति यस्य प्रशासनपद्धतिः संरचिता नियतश्च भवति परीक्षणे व्यवहारमापनार्थं प्रश्नाः अथवा वस्तूनि मौखिक-अमौखिक-परीक्षाभ्यां व्यवहारस्य विविध-मनोवैज्ञानिक-पक्षेषु यथा उपलब्धिः, रुचिः, क्षमता, योग्यता, व्यक्तित्व-लक्षणं च परिमाणात्मकं गुणात्मकं च मूल्याङ्कनं भवति ।अध्ययनं मापनं च क्रियते मनोवैज्ञानिकपरीक्षाः भिन्नाः सन्ति । यथा -

क) बुद्धिपरीक्षा

ख) योग्यता परीक्षा

ग) योग्यता परीक्षा

घ) उपलब्धि परीक्षा

ङ) व्यक्तित्व परीक्षा आदि।

मनोवैज्ञानिकपरीक्षाणां जन्म एस्किओल् (Esquiro, 1772–1840) तथा सेगुइन् (1812–1880) इति द्वयोः फ्रांसीसीमनोवैज्ञानिकयोः कारणं भवितुम् अर्हति ।

यः न केवलं मनोवैज्ञानिकपरीक्षाणां आधारशिलाम् अस्थापयत् अपितु एतेषां परीक्षानां सम्बन्धिनां सिद्धान्तान् अपि प्रस्तावितवान्। भारते मानसिकपरीक्षाणां व्यवस्थिताध्ययनं १९२२ तमे वर्षे आरब्धम् । लाहौर-नगरस्य एफजी-महाविद्यालयस्य प्राचार्यः सी.एच्.राइसः प्रथमवारं भारते एव अस्य परीक्षणस्य विकासं कृतवान् । एषा बुद्धिपरीक्षा आसीत्, यस्य नाम हिन्दुस्तानी बिनेट् प्रदर्शनबिन्दुमापः इति ।

परिभाषा[सम्पादयतु]

विभिन्नैः विद्वांसैः मनोवैज्ञानिकपरीक्षायाः परिभाषा भिन्नभिन्नरूपेण कृता अस्ति। काश्चन प्रमुखाः परिभाषाः यथा - १.

1. क्रोनबच् (1971) इत्यस्य मते "मनोवैज्ञानिकपरीक्षा एकः व्यवस्थितप्रक्रिया अस्ति, यया द्वयोः वा अधिकयोः व्यक्तियोः व्यवहारस्य तुलना क्रियते।"

2. अनास्तासी (1976) इत्यस्य अनुसारं "मनोवैज्ञानिकपरीक्षा मूलतः व्यवहारस्य एकस्य प्रतिरूपस्य वस्तुनिष्ठं मानकीकृतं च मापनं भवति।"(मनोवैज्ञानिकपरीक्षणम्)

3. फ्रीमैन (1965) इत्यस्य मते "मनोवैज्ञानिकपरीक्षा एकं मानकीकृतं साधनं भवति, यया कुलव्यक्तित्वस्य एकः वा अधिकः पक्षः मौखिक-अवाचिक-प्रतिक्रियाभिः वा अन्यैः व्यवहाररूपैः वा मापितः भवति (मनोवैज्ञानिकपरीक्षणस्य सिद्धान्तः अभ्यासश्च) २.

4. ब्राउनस्य मते "मनोवैज्ञानिकपरीक्षाः व्यवहारस्य प्रतिमानस्य मापनस्य व्यवस्थिताः पद्धतयः सन्ति।"

(शैक्षिक तथा मनोवैज्ञानिक परीक्षण के सिद्धान्त)

5. मान (1967) इत्यस्य मते "परीक्षा एकः परीक्षा अस्ति या समूहे सम्बद्धस्य व्यक्तिस्य बुद्धिः, व्यक्तित्वं, योग्यतां, उपलब्धिः च प्रकाशयति।" (मनोविज्ञानस्य परिचयः) २.

6. टायलर (1969) इत्यस्य मते "परीक्षा एकः मानकीकृतः स्थितिः अस्ति यस्मात् व्यक्तिगतव्यवहारस्य नमूना निर्धारितः भवति।" (परीक्षणं मापनं च) २.

परिभाषाओं का विश्लेषण[सम्पादयतु]

मनोवैज्ञानिकपरीक्षायाः उपर्युक्तपरिभाषाविश्लेषणात् निम्नलिखितविन्दवः स्पष्टाः सन्ति।

1. मनोवैज्ञानिकपरीक्षा मानकीकृतं वस्तुनिष्ठं च यन्त्रं, प्रक्रिया, मापं, यन्त्रं वा भवति।

2. अधिकांशमनोवैज्ञानिकपरीक्षासु मानकीकृतप्रश्नानां सूची भवति, परन्तु केचन प्रश्नानां स्थाने सामग्रीनां उपयोगं कुर्वन्ति।

3. मानवव्यवहारस्य विविधाः मनोवैज्ञानिकपक्षाः यथा उपलब्धयः, क्षमता, रुचिः, बुद्धिः, मनोवृत्तिः, समायोजनं, चिन्ता इत्यादीनां व्यक्तित्वलक्षणानाम् अध्ययनं मनोवैज्ञानिकपरीक्षाणां माध्यमेन गुणात्मकरूपेण निष्कर्षात्मकरूपेण च क्रियते।

4. न केवलं मनोवैज्ञानिकपरीक्षाद्वारा व्यक्तिः अवगन्तुं शक्यते, अपितु विविधमनोवैज्ञानिकपक्षस्य आधारेण अन्यैः व्यक्तिभिः सह तस्य तुलनात्मकः अध्ययनः अपि क्रियते।

मनोवैज्ञानिक परीक्षण : उद्देश्य[सम्पादयतु]

कस्यापि परीक्षायाः केचन उद्देश्याः भवन्ति। मनोवैज्ञानिकपरीक्षणस्य अपि केचन विशिष्टाः उद्देश्याः सन्ति येषां चर्चा निम्नलिखितबिन्दुनाम् अन्तर्गतं कर्तुं शक्यते –

1. वर्गीकरणं चयनं च

2. प्रस्तावना

3. मार्गदर्शनम्

4. तुलनां कुरुत

5. निदानम्

6. अनुसन्धानम्

1. वर्गीकरणं चयनं च - प्राचीनकालात् एव विद्वांसः मन्यन्ते यत् जनाः न केवलं शारीरिकरूपेण अपितु मानसिकरूपेण अपि परस्परं भिन्नाः भवन्ति। न कश्चित् द्वयोः व्यक्तियोः समानमानसिकक्षमता भवितुमर्हति कथञ्चन । तेषु किञ्चित् भेदः अवश्यमेव अस्ति। गट्टन् स्वस्य शोधस्य आधारेण सिद्धं कृतवान् यत् प्रत्येकः व्यक्तिः मानसिकक्षमता, मनोवृत्तिः, रुचिः, गुणाः इत्यादिषु अन्येभ्यः भिन्नः भवति । अतः जीवनस्य विभिन्नक्षेत्रेषु परीक्षणद्वारा व्यक्तिनां वर्गीकरणं भिन्नवर्गेषु कर्तुं शक्यते । अतः मनोवैज्ञानिकपरीक्षाणाम् आधारेण शैक्षणिकसंस्थासु, औद्योगिकसंस्थासु, सेनासु, विविधप्रकारस्य कार्येषु च शारीरिक-मानसिकभेदानाम् आधारेण व्यक्तिनां वर्गीकरणं परीक्षणस्य प्रमुखं उद्देश्यं भवति।किं निर्धारयितुं परीक्षायाः अपि महत्त्वपूर्णा भूमिका भवति उचितं भविष्यति। अतः शैक्षिक-औद्योगिक-व्यावसायिक-व्यक्तिगत-चयनयोः मनोवैज्ञानिकपरीक्षाणां व्यापकरूपेण उपयोगः भवति । एवं स्पष्टं भवति यत् मनोवैज्ञानिकपरीक्षाणां मुख्यं उद्देश्यं मानसिकभेदानाम् आधारेण पशूनां वर्गीकरणं, विभिन्नेषु व्यवसायेषु सेवासु च योग्यतमस्य व्यक्तिस्य चयनं भवति

2. भविष्यवाणी - मनोवैज्ञानिकपरीक्षाणां अन्यः प्रमुखः उद्देश्यः अस्ति - 'भविष्यवाणीं कर्तुं'। एषा भविष्यवाणी (भविष्यवाणी) भिन्नप्रकारस्य कर्मणाम् अपि सम्बन्धे। अधुना प्रश्नः उत्पद्यते यत् अस्माभिः पूर्वानुमानेन किम् अभिप्रेतम् ? पूर्वानुमानस्य अर्थः वर्तमान अध्ययनस्य आधारेण कस्यचित् व्यक्तिस्य वा कार्यस्य वा भविष्यस्य विषये मतं वा वक्तव्यं वा व्यक्तं करणं । अतः यदा विभिन्नप्रकारस्य व्यापारसंस्थासु कार्यं कुर्वतां कर्मचारिणां शैक्षिकसंस्थासु अध्ययनं कुर्वतां छात्राणां च सम्बन्धे भविष्यवाणीयाः आवश्यकता भवति तदा प्रमाणितमनोवैज्ञानिकपरीक्षाणां उपयोगः भवति यथा -

एकः। उपलब्धिः Test

ख. योग्यता परीक्षा

स. बुद्धिपरीक्षा

द. व्यक्तित्व परीक्षा आदि। उदाहरणतया -

क. मानातु यत् अभियांत्रिकीशास्त्रे कश्चन व्यक्तिः सफलः भविष्यति वा न वा इति पूर्वानुमानं कर्तुं योग्यतापरीक्षाणां उपयोगः करणीयः।

ख. तथैव यदि ज्ञातव्यं यत् कश्चन छात्रविशेषः गणितादिविषये प्रगतिम् करिष्यति वा न वा, तर्हि अस्मिन् विषये भविष्यवाणीं कर्तुं उपलब्धिपरीक्षाणां समर्थनं गृह्यते।

एवं स्पष्टं भवति यत् मनोवैज्ञानिकपरीक्षाणां माध्यमेन कस्यचित् व्यक्तिस्य बुद्धिः, रुचिः, उपलब्धिः, सृजनात्मकता, समायोजनक्षमता, योग्यता इत्यादीनां व्यक्तित्वलक्षणानाम् विषये सहजतया भविष्यवाणयः कर्तुं शक्यन्ते।

3. मार्गदर्शन (मार्गदर्शन) व्यावसायिकं शैक्षिकं च मार्गदर्शनं मनोवैज्ञानिकपरीक्षाणां तृतीयं मुख्यं उद्देश्यं भवति अर्थात् एतेषां परीक्षणानां साहाय्येन एतादृशेन व्यक्तिना कः व्यापारः कर्तव्यः अथवा कः विषयः कर्तव्यः इति सहजतया वक्तुं शक्यते एतादृशेन छात्रेण चयनितः भवेत्।कर्तव्यः .

उदाहरण -

क. यथा यथा कश्चन व्यक्तिः "Teaching Aptitude Test" इत्यत्र अधिकं अंकं प्राप्नोति तथा तथा सः शिक्षकः भवितुम् निर्देशयितुं शक्यते।

ख. तथैव यदि कस्यचित् छात्रस्य बुद्धिस्तरः उत्तमः अस्ति तर्हि तस्य विज्ञानविषयस्य चयनार्थं मार्गदर्शनं कर्तुं शक्यते।

अतः वयं वक्तुं शक्नुमः यत् मनोवैज्ञानिकपरीक्षाणां न केवलं पूर्वतयारणे अपितु मार्गदर्शने (विशेषतः व्यावसायिकशैक्षिकमार्गदर्शने) अपि महत्त्वपूर्णं स्थानं वर्तते।

4. तुलना – ९.

जगतः प्रत्येकं प्राणी स्वस्य भौतिकसंरचनायाः व्यवहारस्य च आधारेण परस्परं भिन्नः भवति । अतः व्यक्तिनां समूहानां वा तुलनात्मकाध्ययनार्थम् अपि मनोवैज्ञानिकपरीक्षाणां उपयोगः भवति । मनोवैज्ञानिकपरीक्षाणां उपयोगेन सांख्यिकीयपद्धतीनां प्रयोगे बलं दत्तम् अस्ति ।

5. निदानं प्रत्येकस्य मानवस्य शिक्षाक्षेत्रे जीवनस्य अन्येषु विविधक्षेत्रेषु च अनेकसमस्यानां सामना कर्तव्यः भवति। अतः मनोवैज्ञानिकपरीक्षाणां एकः मुख्यः उद्देश्यः अपि एतासां समस्यानां निदानं भवति।यस्य परीक्षणस्य माध्यमेन विषयसम्बद्धानां कठिनतानां निदानं भवति ते "निदानपरीक्षा" इति उच्यन्ते यथा चिकित्सानिदानस्य क्ष-किरण, थर्मामीटर्, सूक्ष्मदर्शी इत्यादीनां उपकरणानां उपयोगः भवति, तथैव शैक्षिक-मानसिक-भावनात्मक-कठिनतानां निदानार्थं मनोवैज्ञानिकपरीक्षाणां उपयोगः भवति ।

ब्राउन १९७० इत्यस्य मते निदानक्षेत्रे अपि परीक्षणाङ्कानां उपयोगः कर्तुं शक्यते ।

यथा, कदाचित् कश्चन छात्रः केनचित् कारणेन शिक्षायां पश्चात्तापं प्राप्नोति, एतादृशे परिस्थितौ शिक्षकानां मातापितृणां च कर्तव्यं न केवलं विविधपरीक्षाणां माध्यमेन तेषां पश्चात्तापस्य कारणानि ज्ञातुं, अपितु सम्भाव्यपरिहाराः अपि करणीयाः तान् समाधायतु।

एवमेव कश्चिद् मनसि कस्मिंश्चित् जनः पीड्यते, तस्य स्वभावः का? रोगः कियत् गम्भीरः अस्ति, तस्य कारणं किम्, कथं तस्य निवारणं कर्तुं शक्यते इति सूचना अपि समस्यानुसारं प्राप्तुं शक्यते । अतः स्पष्टं भवति यत् मनोवैज्ञानिकपरीक्षाणां भिन्नप्रकारस्य समस्यानां निदानं समाधानं च द्वयोः मध्ये महत्त्वपूर्णा भूमिका भवति ।

6. अनुसन्धानम् - मनोवैज्ञानिकपरीक्षाणां अन्यत् प्रमुखं उद्देश्यं मनोविज्ञानक्षेत्रे विविधसंशोधनकार्येषु सहायतां दातुं यथा भौतिकविज्ञाने अन्वेषणकार्यं यन्त्राणां माध्यमेन भवति, तथैव मनोविज्ञाने।परीक्षाणां उपयोगः भवति संशोधनार्थम् । अनुसन्धानार्थं आवश्यकानां दत्तांशस्य तुलनात्मकं अध्ययनं परीक्षणद्वारा भवति ।

अतः स्पष्टं भवति यत् मनोविज्ञानस्य वर्धमानस्य शोधक्षेत्रे मनोवैज्ञानिकपरीक्षाः साधनरूपेण, साधनरूपेण वा साधनरूपेण कार्यं कुर्वन्ति।

अतः उपसंहाररूपेण वक्तुं शक्यते यत् मनोवैज्ञानिकपरीक्षणं प्रतिवर्षं व्यवहारस्य वा पशुस्य वा दैनन्दिनमनोवैज्ञानिकपक्षयोः वस्तुनिष्ठाध्ययनस्य मानकीकृता व्यवस्थिता च पद्धतिः अस्ति। वर्गीकरणं चयनं च, पूर्वानुमानं, मार्गदर्शनं, तुलनां, निदानं, अनुसन्धानम् इत्यादीनां उद्देश्यं दृष्ट्वा एतानि परीक्षणानि निर्मिताः सन्ति।

सारांश[सम्पादयतु]

  • मनोवैज्ञानिकपरीक्षणं व्यवहारप्रतिमानानाम् मापनस्य व्यवस्थितं मानकीकृतं च पद्धतिः अस्ति।
  • व्यवहारस्य विविधाः मनोवैज्ञानिकाः पक्षाः परिमाणात्मकगुणात्मकाः अध्ययनाः च मनोवैज्ञानिकपरीक्षाणां माध्यमेन क्रियन्ते। यथा – रुचि, उपलब्धि, मनोवृत्ति, योग्यता, चिन्ता, समायोजन, बुद्धि, व्यक्तित्व लक्षण आदि।
  • मनोवैज्ञानिकपरीक्षाणां उपयोगः अपि व्यक्तिं अवगन्तुं समूहे तस्य तुलनां च भवति।

• मनोवैज्ञानिकपरीक्षाः अनेकाः प्रकाराः सन्ति। यथा-

क. बुद्धि परीक्षा b. उपलब्धि परीक्षा c. योग्यता परीक्षा d. योग्यता परीक्षण ङ. व्यक्तित्व परीक्षा आदि।

• मनोवैज्ञानिकपरीक्षणस्य मुख्य उद्देश्यं निम्नलिखितम् अस्ति।

वर्गीकरण एवं चयन

प्रस्तावना

मार्गदर्शन

तूल

निदानम्

अनुसंधानम्

मनोवैज्ञानिक परीक्षणों के लक्षण[सम्पादयतु]

मनोवैज्ञानिकपरीक्षाणां स्वरूपं लक्षणं च चर्चां कृत्वा यदि मनोवैज्ञानिकपरीक्षाणां अर्थं स्वरूपं च सम्यक् परिचिताः सन्ति तर्हि मनोवैज्ञानिकपरीक्षाणां लक्षणानाम् अग्रे चर्चा कर्तुं शक्यते।

कोऽपि परीक्षणः उत्तमः अथवा अतीव उत्तमः इति मन्यते, यदा ते सर्वे लक्षणाः गुणाः वा अधिकतमसङ्ख्यायां वर्तन्ते, ये कस्यापि परीक्षणस्य वैज्ञानिकं वक्तुं आवश्यकाः सन्ति। कौतुकं मनसि भवितुमर्हति यत् ते के विशेषाः। अतः निम्नलिखितपङ्क्तयः पठामः, भवान् स्वस्य जिज्ञासानां समाधानं कर्तुं शक्नोति।

मनोवैज्ञानिकानां मते उत्तमवैज्ञानिकपरीक्षायाः निम्नलिखितगुणाः भवन्ति-

1. विश्वसनीयता

2. वैधता

3. मानकाः

4. वस्तुनिष्ठता

5. व्यावहारिकता

6. मितव्ययम्

7. रुचिः

8. भेदः

9. प्रसारः

तेषां स्वस्वव्याख्यानं यथा-

1. विश्वसनीयता - उत्तमस्य वैज्ञानिकस्य च मनोवैज्ञानिकपरीक्षायां विश्वसनीयतायाः गुणवत्ता अत्यावश्यकी भवति।

अधुना प्रश्नः उत्पद्यते यत् परीक्षायाः विश्वसनीयतायाः किं अभिप्रेतम् ? कस्यापि परीक्षायाः विश्वसनीयत्वस्य अर्थः अस्ति यत् यदि कस्मिन् अपि काले स्थाने च समानशर्तैः परीक्षणं प्रयुक्तं भवति तर्हि तस्मात् प्राप्ताः परिणामाः प्रतिवारं समानाः भवेयुः, तेषु भेदः न भवेत्

"विश्वसनीयता न्यायस्य स्थिरतां निर्दिशति।" - (डाकपाल 1996, पृष्ठ सं. 230)

विश्वसनीयपरीक्षा सा कथ्यते, येन भिन्नसमये प्राप्तेषु परिणामेषु स्थिरता, सहमतिः च प्राप्यते। एकः विश्वसनीयः परीक्षणः सुसंगतः, स्थिरः च भवति।" - (Reber & Reber, 2001, p. 621)

=== विश्वसनीयता निर्धारणस्य विधयः === परीक्षणस्य विश्वसनीयतां निर्धारयितुं चत्वारि पद्धतयः सन्ति-

1. परीक्षण-पुनः परीक्षण विधि

2. अर्धविच्छेदनविधिः

3. समानान्तर कार्यविधि

4. तर्कसंगत समता विधि

उपर्युक्तचतुर्णां मध्ये सामान्यतया प्रथमौ पद्धतिद्वयं व्यावहारिकदृष्ट्या अधिकं प्रयुक्तम्।

वैधता[सम्पादयतु]

मनोवैज्ञानिकपरीक्षायाः अन्यत् महत्त्वपूर्णं लक्षणं वैधता अस्ति। वैधतायाः अर्थः अस्ति यत् परीक्षणं यस्य प्रयोजनाय साधयितुं निर्मितम् अस्ति तत् पूरयति वा न वा इति । यदि परीक्षणं स्वप्रयोजनसिद्धौ स्थूलं भवति तर्हि सा मान्यं मन्यते तद्विपरीतम् यदि प्रयोजनं साधयितुं न समर्था तर्हि सा वैधं न मन्यते।

वैधता मनोवैज्ञानिकपरीक्षायाः तत् लक्षणं निर्दिशति, यत् दर्शयति यत् परीक्षणं यत् मापनं अपेक्षितं तस्य मापने कियत् सटीकं भवति। - (बिजामिन: मनोविज्ञान, 1994, पृष्ठ सं.–7)

वैधतायाः प्रकाराः – ९.

मनोवैज्ञानिकपरीक्षायाः वैधतायाः अनेकाः प्रकाराः सन्ति, येषां नामानि निम्नलिखितरूपेण सन्ति-

1. घटक वैधता

2. समवर्ती वैधता

3. भविष्यवाणी वैधता इत्यादि।

वैधतानिर्धारणस्य पद्धतयः - परीक्षणस्य वैधतां निर्धारयितुं

कृते सहसंबन्धविधिः प्रयुक्ता भवति । यथा,

a. कोटि अन्तर विधि

ख. उत्पाद क्षण विधि आदि।

मानक[सम्पादयतु]

कस्यापि मनोवैज्ञानिकपरीक्षायाः स्वकीयाः मानकाः सन्ति। वैज्ञानिकपरीक्षायाः कृते मानकस्य गुणवत्ता अत्यावश्यकी शर्तः अस्ति ।

“मानकस्य अर्थः एकः संख्या, मूल्यः, स्तरः वा, यः समूहस्य प्रतिनिधित्वं करोति, यस्य आधारेण व्यक्तिगतप्रदर्शनस्य वा उपलब्धेः वा व्याख्या कर्तुं शक्यते।“ - (Reber & Reber, 2001, p. 472)

अधुना प्रश्नः उद्भवति यत् मनोवैज्ञानिकपरीक्षायां कति प्रकारस्य मानकानां उपयोगः भवति। मनोवैज्ञानिकपरीक्षणे निम्नलिखितचतुर्प्रकारस्य मानकानां उपयोगः भवति-

एकः। आयुः मानकः

ख. श्रेणी मानक

एच. शतमान मानक

द. प्रमाणित स्कोर मानक

परीक्षणस्य आवश्यकतानुसारं एकस्य वा अधिकस्य मानकस्य उपयोगः भवितुं शक्नोति। आदर्शस्य कारणात् परीक्षकस्य कृते एतत् निर्धारयितुं शक्यते यत् कस्यचित् व्यक्तिविशेषस्य प्राप्तः स्कोरः औसतस्तरस्य, उच्चस्तरीयस्य वा निम्नस्तरस्य वा अस्ति वा इति। अतः उत्तमवैज्ञानिकपरीक्षायाः कृते मानकस्य गुणवत्ता अतीव महत्त्वपूर्णा भवति ।

वस्तुनिष्ठता[सम्पादयतु]

उत्तममनोवैज्ञानिकपरीक्षायां एषः गुणः ज्ञायते यत् सा कस्यचित् लक्षणस्य अथवा क्षमताविशेषस्य आधारेण भिन्नव्यक्तिषु भेदं कर्तुं शक्नोति। वैज्ञानिकपरीक्षाभिः सहजतया निर्धारयितुं शक्यते यत् कस्य व्यक्तिस्य उच्चस्तरीयक्षमता, योग्यता च अस्ति, कस्य औसतक्षमता अस्ति, कस्य व्यक्तिस्य निम्नस्तरीयक्षमता, योग्यता च अस्ति

व्यावहारिकता[सम्पादयतु]

मनोवैज्ञानिकपरीक्षायाः अन्यत् महत्त्वपूर्णं लक्षणं प्रयोज्यता अस्ति। एतादृशं भवेत् यत् परीक्षणपुस्तिकायाः साहाय्येन दत्तनिर्देशानुसारं केनापि व्यक्तिना व्यावहारिकरूपेण तस्य उपयोगः कर्तुं शक्यते अर्थात् परीक्षणं जटिलं व्यावहारिकरूपेण च कठिनं न भवेत्।

मितव्ययी[सम्पादयतु]

मितव्ययस्य गुणवत्ता मनोवैज्ञानिकपरीक्षायां अपि आंशिकरूपेण दृश्यते। या परीक्षा धनस्य दृष्ट्या न्यूनव्ययः भवति, यस्याः व्यावहारिकप्रयोगे न्यूनश्रमः समयः च भवति, सा सा उत्तमः इति मन्यते।

व्याज[सम्पादयतु]

उत्तमपरीक्षा सा भवति या उपयोक्तृभ्यः एकरसः न दृश्यते अर्थात् यस्मिन् उपयोक्तृणां रुचिः तिष्ठति। यदा सा परीक्षा विषयेषु प्रयुक्ता भवति तदा ते तस्मिन् आरम्भात् अन्ते यावत् रुचिपूर्वकं भागं ग्रहीतुं शक्नुवन्ति, तत् भारं न मन्यन्ते ।

भेद[सम्पादयतु]

विवेकस्य गुणवत्ता वैज्ञानिकपरीक्षायां अपि दृश्यते। भेदस्य अर्थः कस्यचित् गुणस्य, गुणस्य, योग्यतायाः वा आधारेण कस्यचित् व्यक्तिस्य, विषयस्य, घटनायाः, अन्येभ्यः व्यक्तिभ्यः, वस्तुभ्यः, घटनाभ्यः, परिस्थितिभ्यः पृथक्करणम् ।

सामान्यता[सम्पादयतु]

मनोवैज्ञानिकपरीक्षायाः व्यापकता अतीव महत्त्वपूर्णं वैशिष्ट्यम् अस्ति। विस्तृततायाः अर्थः - सीमितः संकीर्णः च दृष्टिकोणः नास्ति इति अर्थः - विस्तृतः इति । अत्र मनोवैज्ञानिकपरीक्षायाः व्यापकतायाः अर्थः अस्ति यत् परीक्षणं यस्य गुणस्य, सामर्थ्यस्य वा सामर्थ्यस्य वा मापनार्थं निर्मितम्, तस्य गुणस्य, सामर्थ्यस्य, सामर्थ्यस्य वा सर्वान् पक्षान् सम्यक् मापयति वा न वा इति यदि सा परीक्षणं तस्य गुणस्य वा सामर्थ्यस्य वा सर्वान् पक्षान् सम्यक् मापितुं शक्नोति तर्हि तस्य व्यापकतायाः गुणः अस्ति इति मन्तव्यं भविष्यति तथा च यदि सा एकमेव पक्षं मापयति तर्हि तस्य उपायः सीमितः न तु व्यापकः इति गण्यते .

मनोवैज्ञानिक परीक्षण की सीमाएँ[सम्पादयतु]

विद्वांसः मन्यन्ते यत् मनोविज्ञानस्य क्षेत्रे ये परीक्षाः प्रयुक्ताः सन्ति ते विज्ञानस्य परीक्षां न उत्तीर्णाः भवन्ति अर्थात् भौतिकशास्त्रादिषु वास्तविकविज्ञानेषु प्रयुक्ताः परीक्षाः तावत् वैज्ञानिकाः न भवन्ति। इदानीं भवतः मनसि एषः प्रश्नः अवश्यमेव उत्पद्यते यत् एतेषां मनोवैज्ञानिकपरीक्षाणां वैज्ञानिकता येषां कारणात् सीमितं भवति तेषां कारणानि के सन्ति। अतः एतासां कठिनतानां वा सीमानां वा चर्चां कुर्मः येषां कारणात् मनोवैज्ञानिकपरीक्षाः पूर्णतया वैज्ञानिकाः इति न गणयितुं शक्यन्ते। मनोवैज्ञानिकपरीक्षाणां सीमानां चर्चा निम्नलिखितबिन्दुनाम् अन्तर्गतं कर्तुं शक्यते-

1. निरपेक्ष परिमाणनिर्धारणं सम्भवं नास्ति - भौतिकविज्ञानवत् मनोविज्ञाने कस्यापि मानसिकक्षमतायाः पूर्णतया मापनं कर्तुं न शक्यते।

2. पूर्णविषयत्वस्य अभावः - यद्यपि मनोवैज्ञानिकपरीक्षासु वस्तुनिष्ठतायाः गुणवत्ता किञ्चित्पर्यन्तं दृश्यते, परन्तु तदपि परीक्षणं कुर्वन् परीक्षणनिर्माता स्वस्य व्यक्तिगतप्रत्ययैः, धारणाभिः, कारकैः प्रभावितः न भवति अर्थात् , न्यूनातिन्यूनं किञ्चित् प्रभावः अस्ति। अतः स्पष्टं भवति यत् मनोवैज्ञानिकपरीक्षासु प्रायः पूर्णविषयतायाः अभावः भवति ।

3. पूर्णसटीकतायाः अभावः - पूर्णवस्तुनिष्ठतायाः अभावे मनोवैज्ञानिकपरीक्षणे अपि पूर्णवास्तविकतायाः अभावः भवति।

4. आशङ्का अर्थव्यवस्था - मनोवैज्ञानिकपरीक्षाणां एकः प्रमुखः दोषः अस्ति यत् अर्थव्यवस्थायाः गुणवत्ता अपि तेषु केवलं आंशिकरूपेण एव दृश्यते अर्थात् अधिकांशः मनोवैज्ञानिकपरीक्षाः महतीः भवन्ति तथा च तान् व्यावहारिकरूपेण प्रयोक्तुं अधिकं समयः श्रमः च भवति।

5. सीमितव्यावहारिकप्रयोगः - मनोवैज्ञानिकपरीक्षाणां उपयोगे एकः कठिनता अस्ति यत् व्यावहारिकरूपेण उपयोगाय पर्याप्तस्य अनुभवस्य प्रशिक्षणस्य च आवश्यकता वर्तते। अनुभविनो सुप्रशिक्षितः वा एव तान् सम्यक् समुचितरूपेण व्यावहारिकरूपेण उपयोक्तुं शक्नोति इति वक्तुं शक्यते ।

अतः जिज्ञासु अभ्यर्थिनः उपर्युक्तवर्णनात् भवन्तः अवश्यमेव अवगतवन्तः यत् मनोवैज्ञानिकपरीक्षाः अनेके वैज्ञानिकलक्षणाः सन्ति चेदपि पूर्णतया वैज्ञानिकाः इति वक्तुं न शक्यन्ते यतोहि तेषु काश्चन सीमाः दोषाः च सन्ति।

सारांश[सम्पादयतु]

उपर्युक्ताध्ययनात् ज्ञायते यत् उत्तमः मनोवैज्ञानिकपरीक्षा सा एव, यस्याः अधिकतमं प्रमाणं वैज्ञानिकत्वस्य गुणाः सन्ति, अर्थात् परीक्षा विज्ञानपरीक्षायाः प्रति यथा यथा सत्यं भवति तथा तत् उत्तमं मन्यते। विश्वसनीयता, वैधता, वस्तुनिष्ठता, अर्थव्यवस्था, मानकं, व्यापकता, व्यावहारिकता, रुचिः इत्यादयः मनोवैज्ञानिकपरीक्षाणां मुख्यलक्षणानि सन्ति। मनोवैज्ञानिकपरीक्षाः यद्यपि किञ्चित्पर्यन्तं वैज्ञानिकाः सन्ति तथापि तेषु काश्चन सीमाः सन्ति यथा पूर्णपरिमाणस्य अभावः, पूर्णविषयता, पूर्णसटीकता, पूर्णा अर्थव्यवस्था इत्यादयः इति विद्वानानां मतम् । अतः प्राकृतिकविज्ञानेभ्यः भौतिकविज्ञानेभ्यः अन्येभ्यः विज्ञानेभ्यः इव ते पूर्णतया वैज्ञानिकाः इति न गणयितुं शक्यन्ते । परन्तु एतासां कठिनतानां दोषाणां च अभावेऽपि व्यक्तिगतभेदनिर्धारणस्य व्यक्तित्वमापनस्य च उद्देश्यस्य पूर्तये मनोविज्ञानस्य क्षेत्रे तेषां महत्त्वपूर्णां भूमिकां न निराकर्तुं शक्यते।