मन्दाक्रान्ताछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मन्दाक्रान्ता इत्यस्मात् पुनर्निर्दिष्टम्)


लक्षणम्[सम्पादयतु]

मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद् गुरु चेत्

अस्मिन् वृत्ते अपि सप्तदशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे क्रमेण एकः मगणः¸

एकः भगणः, एकः नगणः, तगणद्वयं गुरुद्वयञ्च भवति तदा मन्दाक्रान्ता भवति ।

उदाहरणम्[सम्पादयतु]

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्
विश्वाधारं गगनसदृशं मेघवर्णं स्

अर्थस्तु स्पष्टः एव ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मन्दाक्रान्ताछन्दः&oldid=421916" इत्यस्माद् प्रतिप्राप्तम्