मन्यसे यदि तच्छक्यं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मन्यसे यदि तत् - 11.4 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मन्यसे यदि तत् शक्यं मया द्रष्टुम् इति प्रभो योगेश्वर ततः मे त्वं दर्शय आत्मानम् अव्ययम् ॥ ४ ॥

अन्वयः[सम्पादयतु]

प्रभो ! तत् मया द्रष्टुं शक्यम् इति यदि मन्यसे ततः हे योगेश्वर ! त्वम् अव्ययम् आत्मानं मे दर्शय ।

शब्दार्थः[सम्पादयतु]

प्रभो = ईश्वर !
तत् = तत् रूपम्
द्रष्टुम् = अवलोकितुम्
मया शक्यम् इति = मया शक्यम् इति
यदि मन्यसे = चिन्तयसि चेत्
ततः = तर्हि
योगेश्वर = योगेश्वर !
अव्ययम् = अनश्वरम्
आत्मानम् = स्वम्
मे दर्शय = मां प्रदर्शय ।

अर्थः[सम्पादयतु]

श्रीकृष्ण ! तत् रूपं मया अवलोकितुं शक्यम् इति यदि चिन्तयसि तर्हि त्वं तत् अनश्वरं रूपं मां दर्शय ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मन्यसे_यदि_तच्छक्यं...&oldid=418707" इत्यस्माद् प्रतिप्राप्तम्