मल्लिकामारुतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मल्लिकामारुतम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः कर्त्तोद्दण्डः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

मल्लिकामारुतस्य दशाङ्कस्य प्रकरणस्य रचयिता कर्त्तोद्दण्डः केरलेषु पञ्चदश्यां शताब्द्यां प्रादुरभूत्। जमोरिनमानविक्रमस्य समसामयिको लेखको वैष्णव आसीत्।

कथावस्तु[सम्पादयतु]

विद्याधरचक्रवर्तिचन्द्रवर्ममन्त्रिणो विश्वावसोः कन्या मल्लिका महायोगीश्वर्या मन्दाकिन्या मारुतेन कुन्तलराजमन्त्रिणो ब्रह्मददत्तस्य पुत्रेणोदूढा । एवं तयोः प्रणवृत्तिं पदं चकार । श्रीलङ्कराजोऽपि मल्लिकामकामयत, ततश्च नायकयोः प्रणयपथे प्रत्यूहो जातः । किञ्च मारुतस्य मित्रं कलकण्ठो विष्णुरावस्य दुहितरं रमयन्तिकां मल्लिकायाः सखीमाकाङ्क्षत् । सिंहलराजेन मुक्तेभ्यो हस्तिभ्यो भयाक्रान्ते नायिके नायकाभ्यां रक्षिते । श्रीलङ्कराजस्ततो दूतेन मारुतं सन्दिदेश-मित्रं ते कलकण्ठो मृत इति । तदाकर्ण्य मरणोद्यतं मारुतं समेत्य कलकण्ठो ररक्ष। अथ रक्षोभिरपहृतां मल्लिकां रक्षितवान् मारुतस्तैरपहृतस्तान् युधि विजित्याजगाम । ततो श्रीलङ्कराजेनापहृतां तां मन्दाकिनी मारुतेनामिलत् । कलकण्ठोऽपि रमयन्तिकां गृहीत्वान्यतो जगाम इत्येवं कुसुमपुरे घटनाभिरिदं परिसमाप्यते।

औत्सुक्यं संवर्धयन्त्यो घटनाः सवैचित्यं योजिता मल्लिकामारुतं विशेषयन्ति । यथा पञ्चमेऽङ्के मल्लिकां जन्मान्तरे लिप्सुर्मारुतः स्वकण्ठधृतकृपाणं मल्लिकायाश्चीत्कारमाकर्ण्य तां व्योम्नि पतन्तीं क्रोडे चकार । तामन्विष्यन्नागतो राक्षसो मारुतं ब्रवीति - त्वामेव कोमल-कलेवरमाम्रपेषं पिष्ट्वा पिबामि मधुरं रुधिरं यथेष्टमिति । ततः स्कन्धे निधाय तमेव हरन् राक्षसस्तेन कृतशिरा दिव्यपुरुषत्वं गत इति कल्पनोत्तररामचरितस्य शम्बूकवधमनुहरति । अनेकत्र मन्दाकिनी योगविद्यया प्रकटयत्यघटितघटनाः। पाणिनीये काव्यशास्त्रे च जागरूकशेमुषीक उद्दण्डो नैव तदायामे | क्वचिदौद्दण्ड्यं भजते । अत्र सानुप्रासा काव्यसंसृतिः विभावयति संगीतलहीम्। यथा -

अमी पुनरुदञ्चिता मधुर-गुञ्जदिन्दिन्दराः

सुगन्धि-मलयानिला मदन-गर्व-नाडिन्धमाः।

अशोक - तरु - ताडन - क्वणित-कामिनी-नूपुरा

हसद्बकुल-धूलिकापटलधूसरा वासराः॥[१]

क्वचिद् रूपकैः रूपयति नीरूपं वस्तु कविः । यथा -

सा बाला मम हृदयं तस्मिन्नेव क्षणे प्रविष्टाभूत्।

लावण्यामृतधारा परिपीता नेत्रचुलुकाभ्याम्।।[२]

क्वचिच्च ‘शिव शिव’ प्रयोगो हनुमन्नाटकस्य स्मारयति । यथा -

एतानस्याः शिव शिव तनुत्यागबद्धोद्यमायाः

कल्याणाङ्ग्या करुणमधुराञ्शृण्वतो मे विलापान्।

दाक्षिण्येन द्रवति दययोल्लीयते मोहवृत्त्या

ग्लायत्यार्त्या स्फुटति हृदयं हर्षतः स्फायते च ॥[३]

यथा वा -

दूयते शिव शिव यौ सरोजताम्रौ सैरन्ध्री - करतल - दत्त - लाक्षयापि।

पादौ तौ तिमिरविसंष्ठुले स्थलेऽस्मिन् संचारं चकितदृशः कथं सहेते॥[४]

इत्यादिषु भावधारा न क्वचित् सातत्यं जहाति । प्रकारे गुणवचनस्य द्वित्वमपि जातु तनोत्येव सौभाग्यम् । यथा -

उत्तुङ्ग - स्तनभर - तान्ततान्त - मध्यं विश्लिष्यद्घन - कच - वान्तवान्त - सुनम्।

वक्त्राब्ज - भमदलि - भीतभीत . नेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति॥[५]

एकोक्तयः प्रायेणोपनिबद्धा भावगम्भीरिमाणं मानयन्ति ।

तां दुर्लभामपि तपोभिरनल्पतप्तैर्जाने तथाप्यभिलषामि कुरङ्गनेत्राम्।

नोहार - भूधर - किरीट - विलासमालौ भागीरथीमिव जनो मलयाचलस्थः॥[६]

अत्रोपमा भौगोलिकं किमपि तत्त्वं प्रत्यक्षयति भावभूमभूमिम्। यथा वा -

यत् तिर्यग् वलितं यदश्रुललितं यच्चाञ्चले कूणितं

तत्सर्वं किमु दीर्घयोर्नयनयोर्नैसर्गिको विभ्रमः।।

आहोस्विन्मनुग्रह - व्यसनिनो मारस्य लीलायितं

धिङ् मां येन गतत्रपेण किमपि प्रत्याशया कल्प्यते॥[७]

एकोक्तयस्तावद् दीर्घा रङ्गे वैरस्यमेव जनयन्ति । तथापि ताः काव्य| रूपेण विनोदयन्ति । यथा -

उपचित - घनरागो राग - कल्पव्रतत्याः प्रसभमखिल - विघ्नध्वान्त - संघस्य वृष्ट्या ।

कमलमिव करेण प्रातरर्को नलिन्याः कुवलयनयनायाः किन्तु पाणिं ग्रहीष्ये।।

लघवो महान्तश्च भावा अहमहमिकामनुबध्नन्त आकाशसरितीव तारकाः कविवाचि निरन्तरा उद्यन्ति । नासौ तेषामेकतममपि निराशयतीति कवेश्चयन-वैधुर्यमेव प्रकाशयति । अयमेव हेतुर्यत् क्वापि नावश्यका अप्येकोक्तय आपतन्ति । यथा -

पश्याम्बिके प्रणत-कामित-कल्पवल्लि सा मल्लिका प्रियतमा यदि दुर्लभा स्यात् ।

अस्तु स्वहस्त-करवाल-विदून-कण्ठं वक्त्रं ममाद्य पदयोस्तव रक्तपद्मम्।।

उद्दण्डस्य काव्ये आनन्दनिष्यन्द इव रस्यते सुधेव स्वाद्यते हृदयतल्प इव शय्यतेऽक्षय्य इव क्वचिदनुभूयते सारस्वतो निधिः । गीतिप्रकर्षस्तावद् वियोगप्रस्तावेषु हृद्यतां वहति । यथा-

उपरि पतति चण्डे चन्द्रिका-श्वेत-वह्नौ मरुति किरति विष्वक् पुष्पधूलीकुकूलम्।

प्रविशतु मदनाग्नि-प्लुष्ट-शेषं वपुर्मे परिचलदलिघूमं पल्लवाङ्गार-तल्पम्॥[८]

यथा वा स्मृतिव्यभिचार्यङ्गतां गतस्य संभोगशृङ्गारस्य विप्रलम्भविधुरस्य समीहायाताम् -

स्मरामि तव तत् प्रिये जघनमारमन्दं गतं सखोवचनकाकुभिस्तदपि सस्मितं व्रीडितम्।

चला चलकनीनिका-तरलनोत्तरङ्गं च तद् विलास-शत-मम्बरं वलितकन्धरं चीक्षितम्।।[९]

यथा वा पुरूरवसो विलापानुकृतिर्गीतिः -

एतत् तदिन्दुपरिपन्थि महेन्द्रनीलसौन्दर्य-चौर्य-चतुरैरलकैः सनाथम्।

आकण्ठमग्नवपुषो हरिणेक्षणाया हा हन्त पश्य मुखमम्बुनि कम्पमानम्।।[१०]

अथवा विरहिणो विलापकलापे प्रकर्षं गते प्रलापवचांसि -

तन्वङ्गि दर्शय तदङ्गज-सार्वभौममाङ्गल्यदाम-मधुरं वदनेन्दुबिम्बम्।

किं नेक्षसे महति सन्तमसे पतन्तमन्धंभविष्णु-सकलेन्द्रियमात्मदासम्।।

विरहावेशे परां कोटिं मदनेन नीते स्वाभाविकतां भजते निर्लज्जता, मज्जति व्यामोहौघे विमृश्यकारिता, धृष्यते विवेकः कातरत्वेन, मालिन्यं याति शालीनता, सभ्यासभ्यसंवादं प्रतिपद्यते वाणी -

हा मज्जीवित-मल्लिके क्व नु गतं दासे मयि प्रेम तत्

त्यक्त्वा मां शरणागतार्तमदये क्व त्वं गतासि स्वयम्।

पृच्छ त्वं कलकण्ठमुद्भ्रमति मे चेतो धृतिध्वंसते

चूडायामयमञ्जलिर्मधुरया वाचा सकृत् संलप।।[११]

उद्दण्डस्य शृङ्गारिणी वृत्तिर्मन्मथोद्भेदमेदस्विनी कदाचित् परम्पराकन्थामवधूय परित्यक्तमन्थरालसगतिस्थलथलायमानसर्वाङ्गा रङ्गे ताण्डवं प्रचण्डयन्ती रसिकेभ्यो हासावतारं वितरति । यथा - “सरसिका—(विलोक्य, संस्कृतमाश्रित्य, स्वगतम्)

प्रिय - पाणि - पल्लव - तलाभिमुद्रितः सुदृशः स्तनः श्रमकणैः करम्बितः।

अनुयाति मङ्गल-कुशेशयोल्लसन्- मदनाभिषेक-मणिकुम्भ-डम्बरम्॥[१२]

ता जाव अहं लदंदरिदा होमि ।

मल्लिका - (स्वगतम्) हन्द ण वखु सक्कुणोमि हत्थकमलादो त्थणं अवहरिवं (कञ्चिदपहति) ।

मारुतः-(सविषादम्) हन्त,

सकादिव समर्प्य वाले मम हस्ते मदनधर्मतप्तस्य।

अपहरसे कुचकुम्भं तृषितकदमृतकुम्भमिव।।

आस्तां तावदुद्दण्डस्तुद्दण्ड एव यथा वा तथा वा सरति।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. १.२४
  2. १.१७
  3. ६.११
  4. ८.८
  5. ८.२०
  6. १.४४
  7. १.४६
  8. ८.३३
  9. ९.६
  10. ८.२
  11. ९.५
  12. ८.३२
"https://sa.wikipedia.org/w/index.php?title=मल्लिकामारुतम्&oldid=437415" इत्यस्माद् प्रतिप्राप्तम्