मस्तिष्करोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मस्तिष्करोगः कश्चन मस्तिष्कसम्बन्धित रोगः । शिरोभागे कापले निहतः मस्तिष्कःमानवस्य अतीव मुख्यम् अङ्गं भवति । अयं मस्तिष्कः त्रिधा विभक्ता । मस्तिष्कस्य पुरोभागः, मस्तिष्कस्य पृष्ठभागः, मस्तिष्कस्य मध्यभागः च इति । मस्तिष्कस्य पुरोभागः अधिकभागः आक्रान्तः अस्ति । जन्तूनां दैनन्दिनक्रियादयः मस्तिष्केन एव नियन्त्रिताः सन्ति । प्रकृत्याः अद्भुतसृष्टिः ।

मस्तिष्करोगस्य कारणानि[सम्पादयतु]

  • हृद्रोगेषु घनीभूतरक्तं मस्तिष्करक्तनालान् प्रविश्य रक्तनालेषु सरलतया रक्तसञ्चारः न भवति । रक्तसञ्चारः निधानगत्या भवति । अनेन कारणेन रक्तनालाः स्फायन्ते । कालन्तारे स्फोटिताः भवन्ति ।
  • वयः यदा सञ्जायते तदा रक्तनालाः कठिणाः भवन्ति । तदा रक्तनालेषु रक्तप्रसरणक्रिया मन्दा भवति । अनेन कारेण मस्तिष्करोगाः उत्पद्यन्ते ।
  • मस्तिष्के शोफाः भवन्ति । कर्कटरोगस्य अपि शोफाः भवन्ति । कालन्तरे अनेनैव कारणेन शिरोवेदना, वमनम्, बुद्धुभ्रमणम् च भवति ।
  • वयाधिक्येन मस्तिष्कस्य शक्तिः क्षीणा भवति । अनेन मन्दमतिः भवति मनुष्यः ।
  • गर्भिणी यदा भवति तदा क्षरश्मयः भ्रूणस्य उपरि पतन्ति चेत् मस्तिष्कस्य वर्धनं मन्दं भवति । अनेन कारणेन मस्तिष्करोगाः उत्पत्स्यन्ते ।

मेनिञ्जैटिस्[सम्पादयतु]

मेनिञ्जैटिस् मस्तिष्करोगेषु अन्यतमः रोगः । एषः रोगः अपायकारिरोगः इति । मस्तिष्कं कश्चन पटलः आवृतः भवति । अस्मिन् पटले ज्वलनं भवति । ज्वलनम् एव मेनिञ्जैटिस्-रोगः इत्युच्यते । एषः रोगः बालेषु अधिकतया दृश्यते । मेनिञ्जैटिस्-रोगः मनेङ्गोकाकस् नामकैः विषक्रिमिभिः उत्पन्नः भवति । एते क्रिमयः श्वासनालतः, कर्णद्वारतश्च मस्तिष्कावृतपटलं प्रविशन्ति । क्रिमयः अधिकप्रमाणेन पटले स्थित्वा ग्रन्थीन् निर्मान्ति । अनेन कारणेन मस्तिष्कात् निर्गतानां नरविशेषाणाम् आयासेन मस्तिष्कज्वरः उत्पत्स्यते । एषः रोगः एव मेनिञ्जैटिस्-रोगः इति । एषः रोगः बालानां मरणे अङ्गवैकल्यतायां च कारणीभूतः । एषः रोगः वृद्धेषु अपि दृश्यते । शिशौ एषः रोगः यदि भविष्यति तर्हि कारणीभूता माता एव भवति । योनौ यदि एषः रोगः भवति तर्हि शिशौ आयात्येव । प्रसवात् पूर्वमेव उल्बद्रवः (अमोनियोटिक् प्लूयिड्) स्रवितुम् आरप्स्यते । एषः शिशोः रक्षकः उल्बद्रवः भवति । अस्य उल्बद्रवस्य न्यूनता भवति चेत् एषः रोगः आवृतः भवति ।

रोगनिवारणोपायाः[सम्पादयतु]

  • स्त्री पञ्चत्रिंवशदधिका वयस्का चेत् गर्भधारणयोग्या न ।
  • उद्वेगः न करणीयः ।
  • मस्तिष्कस्य विश्रान्तिनिमित्तं मनोरञ्जनादिषु भागः ओढव्यः ।
  • शुद्धा अहारव्यस्था भवेत् ।
  • वैद्यस्य मार्गदर्शनं प्राप्तव्यम् ।

सम्बद्धः लेखः[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मस्तिष्करोगः&oldid=481722" इत्यस्माद् प्रतिप्राप्तम्