महेशभूपतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महेशभूपतिः प्रसिद्धः टेनिस् क्रीडा पटुः अस्ति ।

महेशभूपतिः
Bhupathi at the 2009 US Open
देशः  भारतम्
निवासः Bangalore, India
जन्म (१९७४-२-२) ७ १९७४ (आयुः ४९)
Chennai, India
उच्चता १.८५ m
कर्मकालः 1995
पुरस्कृतधनराशिः $6,582,647[१]
सिङ्गेलस्
क्रीडा रेकार्ड् 10–28
क्रीडापदकाः 0
उच्चतम रैङ्किङ्ग् No. 217 (2 February 1998)
ग्रैण्ड् स्लैम् स्पर्धापरिणमः
अस्ट्रेलीय ओपेन् Q2 (1998)
फरासीय ओपेन् Q3 (1996, 1999)
विम्बिल्डन् ओपेन् 1R (1997, 1998, 2000)
यू एस् ओपेन् 1R (1995)
Doubles
Career record 680-349
Career titles 52[२]
Highest ranking No. 1 (26 April 1999)
Current ranking No. 10 (9 September 2013)[२]
Grand Slam Doubles results
Australian Open F (1999, 2009, 2011)
French Open W (1999, 2001)
Wimbledon W (1999)
US Open W (2002)
Other Doubles tournaments
Tour Finals F (1997, 1999, 2000, 2010, 2012)
Olympic Games SF – 4th (2004)
Mixed Doubles
Career record 115-53
Career titles 8
Grand Slam Mixed Doubles results
Australian Open W (2006, 2009)
French Open W (1997, 2012)
Wimbledon W (2002, 2005)
US Open W (1999, 2005)
Team Competitions
Davis Cup QF (1996)
Last updated on: 9 September 2013.
महेशभूपतिः

अन्ताराष्ट्रियचरितम्[सम्पादयतु]

१९९५-२००६[सम्पादयतु]

  • १९९९ तमे वर्षे पुरुषाणां युगलक्रीडायां लियाण्डर् पेस्वर्येण सह विम्बल्डन्, फ्रेञ्च्-क्रीडायाञ्च जयं प्राप्तवान् ।
  • एप्रिल् मासस्य २६ तमे दिनाङ्के पुरुषाणां युगलक्रीडायां लियाण्डर् पेस् वर्येण सह विश्वश्रेण्यां १ स्थानं प्राप्तवान् ।
  • यू एस् ओपन्-पुरुषमहिलानां मिलितः युगलक्रीडायां ऐ सुगियामा(Ai Sugiyama)वर्यायाः सह जयं प्राप्तवान् ।
  • २००६ तमे वर्षे आस्ट्रेलियन् ओपन् पुरुषमहिलानां मिलितः युगलक्रीडायां मार्टिना हिङ्गिस्(Martina Hingis) सह विजयं प्राप्तवान् ।

२००७-२००८[सम्पादयतु]

  • २००७ तमे वर्षे आस्ट्रेलियन् ओपन् पुरुषाणां युगलक्रीडायां राडेक् स्टेपानेक्(Radek Štěpánek) सह प्रागुपान्त्यक्रीडा पर्यन्तं क्रीडतवन्तौ ।
  • २००७ तमे वर्षे फ्रेञ्च् ओपन् पुरुषाणां युगलक्रीडायां राडेक् स्टेपानेक्(Radek Štěpánek) सह प्रागुपान्त्यक्रीडा पर्यन्तं क्रीडितवन्तौ ।
  • २००७ तमे वर्षे रोजर्स् कप्(केनडियन् मास्टर्स्) पुरुषाणां युगलक्रीडायां पवेल् विज्नर्(Pavel Vízner) सह जयं प्राप्तवान् ।

२००९-२०१२[सम्पादयतु]

  • २००९ तमे वर्षे आस्ट्रेलियन् ओपन्-पुरुषमहिलानां मिलितः युगलक्रीडायां सानिया मिर्जा-वर्यायाः सह जयं प्राप्तवान् ।

टिप्पणी[सम्पादयतु]

  1. "Mahesh Bhupathi". ATP World Tour. आह्रियत 21 June 2012. 
  2. २.० २.१ "Career Titles/Finals". ATP World Tour. आह्रियत 21 June 2012. 
"https://sa.wikipedia.org/w/index.php?title=महेशभूपतिः&oldid=346968" इत्यस्माद् प्रतिप्राप्तम्