महेशभूपतिः
दिखावट
महेशभूपतिः प्रसिद्धः टेनिस् क्रीडा पटुः अस्ति ।
|
Bhupathi at the 2009 US Open | |
| देशः |
|
|---|---|
| निवासः | Bangalore, India |
| जन्म |
७ १९७४ Chennai, India |
| उच्चता | १.८५ m |
| कर्मकालः | 1995 |
| पुरस्कृतधनराशिः | $6,582,647[१] |
| सिङ्गेलस् | |
| क्रीडा रेकार्ड् | 10–28 |
| क्रीडापदकाः | 0 |
| उच्चतम रैङ्किङ्ग् | No. 217 (2 February 1998) |
| ग्रैण्ड् स्लैम् स्पर्धापरिणमः | |
| अस्ट्रेलीय ओपेन् | Q2 (1998) |
| फरासीय ओपेन् | Q3 (1996, 1999) |
| विम्बिल्डन् ओपेन् | 1R (1997, 1998, 2000) |
| यू एस् ओपेन् | 1R (1995) |
| Doubles | |
| Career record | 680-349 |
| Career titles | 52[२] |
| Highest ranking | No. 1 (26 April 1999) |
| Current ranking | No. 10 (9 September 2013)[२] |
| Grand Slam Doubles results | |
| Australian Open | F (1999, 2009, 2011) |
| French Open | W (1999, 2001) |
| Wimbledon | W (1999) |
| US Open | W (2002) |
| Other Doubles tournaments | |
| Tour Finals | F (1997, 1999, 2000, 2010, 2012) |
| Olympic Games | SF – 4th (2004) |
| Mixed Doubles | |
| Career record | 115-53 |
| Career titles | 8 |
| Grand Slam Mixed Doubles results | |
| Australian Open | W (2006, 2009) |
| French Open | W (1997, 2012) |
| Wimbledon | W (2002, 2005) |
| US Open | W (1999, 2005) |
| Team Competitions | |
| Davis Cup | QF (1996) |
| Last updated on: 9 September 2013. | |

अन्ताराष्ट्रियचरितम्
[सम्पादयतु]- १९९९ तमे वर्षे पुरुषाणां युगलक्रीडायां लियाण्डर् पेस्वर्येण सह विम्बल्डन्, फ्रेञ्च्-क्रीडायाञ्च जयं प्राप्तवान् ।
- एप्रिल् मासस्य २६ तमे दिनाङ्के पुरुषाणां युगलक्रीडायां लियाण्डर् पेस् वर्येण सह विश्वश्रेण्यां १ स्थानं प्राप्तवान् ।
- यू एस् ओपन्-पुरुषमहिलानां मिलितः युगलक्रीडायां ऐ सुगियामा(Ai Sugiyama)वर्यायाः सह जयं प्राप्तवान् ।
- २००६ तमे वर्षे आस्ट्रेलियन् ओपन् पुरुषमहिलानां मिलितः युगलक्रीडायां मार्टिना हिङ्गिस्(Martina Hingis) सह विजयं प्राप्तवान् ।
- २००७ तमे वर्षे आस्ट्रेलियन् ओपन् पुरुषाणां युगलक्रीडायां राडेक् स्टेपानेक्(Radek Štěpánek) सह प्रागुपान्त्यक्रीडा पर्यन्तं क्रीडतवन्तौ ।
- २००७ तमे वर्षे फ्रेञ्च् ओपन् पुरुषाणां युगलक्रीडायां राडेक् स्टेपानेक्(Radek Štěpánek) सह प्रागुपान्त्यक्रीडा पर्यन्तं क्रीडितवन्तौ ।
- २००७ तमे वर्षे रोजर्स् कप्(केनडियन् मास्टर्स्) पुरुषाणां युगलक्रीडायां पवेल् विज्नर्(Pavel Vízner) सह जयं प्राप्तवान् ।
- २००९ तमे वर्षे आस्ट्रेलियन् ओपन्-पुरुषमहिलानां मिलितः युगलक्रीडायां सानिया मिर्जा-वर्यायाः सह जयं प्राप्तवान् ।
टिप्पणी
[सम्पादयतु]- ↑ "Mahesh Bhupathi". ATP World Tour. आह्रियत 21 June 2012.
- ↑ २.० २.१ "Career Titles/Finals". ATP World Tour. आह्रियत 21 June 2012.