महेश् यल्कुण्च्वर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महेश् यल्कुण्च्वर्र
Pranab Mukherjee presenting the Sangeet Natak Akademi Fellowship to Shri Mahesh Elkunchwar, at the investiture ceremony of the Sangeet Natak Akademi Fellowships and Sangeet Natak Akademi Awards-2013, at Rashtrapati Bhavan.jpg
जन्म (१९३९-२-२) ९ १९३९ (आयुः ८३)
पर्व,महाराष्ट्रा
निवासः नागपुरं, महाराष्ट्रा
देशीयता भारतीयः
वृत्तिः कथा लेखकः
कृते प्रसिद्धः युगान्तं
पार्टि(चलचित्रं)
[गोविन्द् निहलिनि

महेश् यल्कुण्च्वर्र भारतीय नाटकलेखकः द्विंशत्यधिक कथपत्रलेखकः,व्याख्यानकारः चिन्तनाकारः च अस्ति।अधुना विजय टेन्डुळ्करायाः सह न केवलं मरठीय नाटकेषु परन्तु भारतीय नाटकशासने भाषोत्तेजनं कृतवान्। २०१४ तमे वर्षे संङीत नाटक अकादमि पुरस्कारं प्राप्तवन्।

पूर्व वृत्तान्तम्[सम्पादयतु]

सः पर्व नाम ग्रामे विदर्भा क्षेत्रे महाराष्ट्रा प्रदेशे अजायत। सः चतुर्थे वयसि एव ग्रुहं त्यज्य नगरं प्रति गतवान्। सः नागपूर नगर्यां एव प्रप्रथमतः नाटकं दृष्टवान्। सः तत्र मोरिस् विद्यामयायं पठित्वा नागपुर विश्वविद्यालयायं,आङल भाषायं ए म्ए कृतवान्। एकदा सः चलचित्रम् द्रष्टुं गतः, परन्तु तेन प्रवेशपत्रं न प्राप्तः , अतः सः एकं नाटकं द्रष्टुं गतः।तत् नाटकेन सः उत्तेजितः।तदनन्तरं एव तेन नाटकेनैव सः अभिनयं लिखितुं प्रारब्धः। तत् नाटकं विजया महेतेः "मे जिन्ल को मे हरला"। तदनन्तरम् विविधानां नाटकाणां पठनक्रियायां निमग्नः अभूत्।

वृत्तिः[सम्पादयतु]

महेश् यल्कुण्च्वर् धर्मपीठ विश्वविद्यालायां आङ्ग्ल साहित्यं पाठितवान्। तदनन्तरं पूणे नगरे फ़्इल्म् अन्द् टिलिविसोन् विद्यायायां अतिथि शिक्षकः अभवत्। सः देहल्यां भारतीय नाटक शालायां अपि पाठितवान्। तस्य सुल्तान् इति नाटकं पत्रिकायां मुद्रितः। तेन सः कीर्तिं प्राप्तः।विजया मेहता तत् नाटकं पठित्वा चलचित्रं अकरोत्। तस्य अन्य 'होली' इति नाटकं अपि चलचित्रं कृतम्। तेन बहूनि प्रबन्धानि अपि लिखितानि।तस्य गद्यकोषस्य नाम "आत्मकथा"।

नाटकानि[सम्पादयतु]

तस्य प्रप्रथमः नाटकं रुद्रवर्ष, १९६६ तमे वर्षे मुद्रितं अस्ति। तस्य प्रसिद्धानि अन्य नाटकानि-सुल्तान्(१९६७),पार्टि(१९७६),आत्मकथा(१९८८)। तस्य अन्त कृतिः मॉनरागं इति प्रबन्धानि।

पुरस्काराः[सम्पादयतु]

सः सङ्गीत नाटक अकादमि पुरस्कारं १९८९ तमे वर्षे प्राप्तः। सः कालिदस् सम्मान्(२०१५), जनस्थान्(२०११) इत्यादि पुरस्कारान् प्राप्तः।

टिप्पणी[सम्पादयतु]

[१]

  1. https://en.wikipedia.org/wiki/Mahesh_Elkunchwar
"https://sa.wikipedia.org/w/index.php?title=महेश्_यल्कुण्च्वर्&oldid=470943" इत्यस्माद् प्रतिप्राप्तम्