माइक्रोसाफ्ट्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

निर्देशाङ्कः : ४७°३८′२२.५५″ उत्तरदिक् १२२°७′४२.४२″ पश्चिमदिक् / 47.6395972°उत्तरदिक् 122.1284500°पश्चिमदिक् / ४७.६३९५९७२; -१२२.१२८४५००

माइक्रोसाफ्ट् कार्पोरेशन्
प्रकारः सार्वजनिकः
वाणिज्यम्
औद्यमिकसंस्थानम् सङ्गणकतन्त्रांशः
सञ्जालवर्तिन्यः सेवाः
वीडियो-खेलाः
निर्माणम् Albuquerque, New Mexico, United States ( 4, 1975 (1975-04-04))
निर्माता(रः) बिल् गेट्स्, पौल् एलेन्
मुख्यकार्यालयः माइक्रोसाफ्ट् रेडमण्ड् परिसरः, रेड्मण्ड्, वाशिङ्ग्टन्, संयुक्तराज्यामेरिका
कार्यविस्तृतिः अखिलसंसारः
मुख्यव्यक्तयः
उत्पादनद्रव्यानि See products list
परिसेवाः See products list
आयः increase US$ 73.72 billion (2012)[१]
परिवृत्ति-आयः decrease US$ 21.76 billion (2012)[१]
decrease US$ 16.97 billion (2012)[१]
आहत्य सम्पत्तिः increase US$ 121.2 billion (2012)[१]
धनसामञ्जस्य increase US$ 66.36 billion (2012)[१]
कार्यकर्तारः 94,000 (2012)[१]
उपविभागाः List of Microsoft subsidiaries
जालस्थानम् Microsoft.com
विशेषः [२]
Microsoft building

माइक्रोसाफ्ट् कार्पोरेशन् इति कश्चित् अमेरिकीयः बहुराष्ट्रियो निगमो वर्तते। मुख्यालयश्चास्य रेड्मण्ड् इत्यत्र वाशिङ्ग्टन्-नगरे। एषः समवायः सङ्गणकसम्बद्धान् बहून् उत्पादान् सेवाश्च विकासयति, निर्मापयति, अनुज्ञापयति तथा च अवलम्बयति। समवायस्यास्य संस्थापना बिलगेट्स्-महोदयेन तथा च पौल्-एलेन्-महोदयेन एप्रिल्-मासस्य चतुर्थे दिनाङ्के 1975 तमे ख्रिष्टाब्दे कृता। राजस्वगणनाम् आधृत्य माइक्रोसाफ्ट् तु संसारस्य विशालतमः तंत्रांशनिर्मापकः।[३]

सन्दर्भाः[सम्पादयतु]

  1. १.० १.१ १.२ १.३ १.४ १.५ "2012 Form 10-K, Microsoft". Google. February 28, 2011. आह्रियत April 4, 2011. 
  2. "2011 Form 10-K, Microsoft Corporation". United States Securities and Exchange Commission. July 28, 2011. आह्रियत August 23, 2011. 
  3. "Global Software Top 100 - Edition 2011". Softwaretop100.Org. 23 August 2011. 

बाह्यतन्तूनि[सम्पादयतु]

विकिपीडिया-जालस्य सहपरियोजनाभ्यः माइक्रोसाफ्ट् एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
परिभाषाः विकिशब्दकोषे
चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
सूक्तयः विकिसूक्तीषु
ग्रन्थः विकिस्रोतसि
पाठ्यपुस्तकानि विकिपुस्तके

फलकम्:Finance links

"https://sa.wikipedia.org/w/index.php?title=माइक्रोसाफ्ट्&oldid=458437" इत्यस्माद् प्रतिप्राप्तम्