मानवस्य पाचनतन्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पाचनतन्त्रं शरीरे ऊर्जोत्पादने अतीव महत्त्वपूर्णं तन्त्रं वर्तते।  तस्मिन् तन्त्रे संरचनायाः, कार्यस्य च ज्ञानम् अन्तर्भवति।  दन्तजिह्वा, कण्ठः अथवा अन्नपाइपः, उदरः, क्षुद्रान्त्रः, बृहदान्त्रः च पाचनतन्त्रे समाविष्टाः सन्ति । अन्नस्य पाचनविधौ मुखे पाचनं, उदरं पाचनं, क्षुद्रान्त्रे पाचनम् इत्यादयः । बृहदान्त्रे अवशोषणं भूखं च भवति । मानवशरीरस्य विविधानि आन्तरिकबाह्यकार्यं कर्तुं ऊर्जायाः आवश्यकता भवति, यत् अस्य शरीरस्य आहारात् प्राप्यते, परन्तु अस्य शरीरस्य यत् आहारं सेवितं तत् तस्मिन् रूपेण शरीरस्य कृते उपयोगी नास्ति, परन्तु भवद्भिः तस्मिन् केचन परिवर्तनानि कर्तव्यानि सन्ति it शरीरसौहृदः ।

“ते सर्वे भौतिकरासायनिकपरिवर्तनानि (कर्माणि) येषां फलस्वरूपं भोजनं शरीरेण पच्यते, ते पाचनं (Digestion) इति उच्यन्ते, ये अङ्गाः एतेषु कर्मसु भागं गृह्णन्ति, ते पाचन अङ्गाः @[ (पाचन-अङ्ग) तथा च यस्याः संस्थायाः अधीनं एतानि सर्वाणि कार्याणि क्रियन्ते, सा पाचनतन्त्रम् (Digestive system) इति उच्यते । “अन्नस्य आधारेण पाचनतन्त्रं लोके भिन्नभिन्नजीवेषु दृश्यते । कार्बोहाइड्रेट् शाकाहारीणां आहारस्य मुख्यं पदार्थं भवति, येषां पाचनं अवशोषणं च आन्तरेषु भवति, यस्मात् कारणात् एतेषां प्राणिनां आन्तराणि दीर्घाणि भवन्ति [(शरीरस्य अनुपातेन ९ गुणातः १० गुणान् यावत् बृहत्तराः) मांसाहारीषु आहारस्य मुख्यं पदार्थं प्रोटीनम् अस्ति, यत् उदरं पच्यते, अतः एतेषां प्राणिनां उदरं विशालं दीर्घं च भवति, आन्तराणि तु लघु [(शरीरस्य अनुपातेन त्रिगुणं बृहत्तरं) मनुष्यः सर्वाहारी जीवः यस्मिन् उदरस्य परिमाणं आन्तरस्य दीर्घता च औसतशरीरस्य अनुपातेन पञ्चषड्गुणाधिका भवति

पाचन तंत्र की संरचना[सम्पादयतु]

मनुष्येषु पाचनतन्त्रं दन्तजिह्वाभ्यां आरभ्यते, यत् कण्ठं, उदरं, क्षुद्रान्त्रं, बृहदान्त्रस्य अन्तिमभागं च गुदपर्यन्तं विस्तृतं भवति अस्याः समस्तसृष्टेः दीर्घता प्रायः ३० पादाः, यस्य विस्तृतवर्णनं यथा –

दन्तजिह्वा[सम्पादयतु]

बाल्ये दन्तसङ्ख्या २० भवति, एषा संख्या वर्धमानेन ३२ यावत् वर्धते । अस्माकं मुखस्य अधः दन्तयुक्तः हनुः एव इतस्ततः गन्तुं शक्नोति । अस्माकं शरीरे कठिनतमः पदार्थः दन्तानाम् उपरि तामचीनी लेपितः भवति । दन्तानाम् अशुद्धेः कारणात्, दन्तयोः तीक्ष्णानां, तीक्ष्णानां पदार्थानां प्रयोगात् च दन्तयोः एषः स्तरः तामचीनीः निष्कासितः भवति, यस्मात् कारणात् शीतं उष्णजलं, दन्तयोः वेदना च आरभ्यते

अस्माकं जिह्वा पाचने अतीव महत्त्वपूर्णं भागं निर्वहति। रसस्य अन्वेषणं विहाय अन्ये बहवः महत्त्वपूर्णाः कार्याणि अपि करोति । यथा-

* मुखस्य अन्तः भोजनं चालयितुं कार्यं करोति ।

* चर्वणार्थं दन्तयोः मध्ये भोजनम् आनयति।

* दन्तशुद्ध्यर्थं कार्यं करोति।

* भोजनं सुष्ठु भवति चेत् निगलने सहायकं भवति।

* मुखस्य अन्तः स्थितानां लारग्रन्थियुगलानां त्रीणि भोजनेन सह मिश्रयित्वा आर्द्रं निगलनीयं च भवति । लारग्रन्थिः प्रतिदिनं १ तः १.५ लीटरपर्यन्तं लारं स्रावयन्ति ।

अन्ननलिका या अन्ननली[सम्पादयतु]

मुखात् उदरपर्यन्तं दश इञ्च् दीर्घः एक इञ्च् व्यासः च अन्ननलिकां लचीलमांसस्नायुभिः निर्मितं भवति । तस्य मुखस्य उपरि ढक्कनं भवति, यस्मिन् समये अन्नं मुखच्छिद्रेण प्रविशति, तस्मिन् समये सः श्वसनमार्गं पिधायति, यस्मात् कारणात् अन्नं श्वासनलीयां गन्तुं स्थाने ऋजुं गच्छति

उदरम्[सम्पादयतु]

वामपृष्ठपार्श्वयोः अधः नव इञ्च् दीर्घः पुटरूपः संरचना अस्ति । यस्य सामान्यसामर्थ्यं सार्धलीटरपर्यन्तं अन्नद्रव्यं ग्रहीतुं भवति। तस्य अन्तः वास्तविकं शून्यं स्थानं नास्ति तथा च सामान्यस्थितौ अन्नशून्यत्वे तस्य भित्तिद्वयं एकत्र मिश्रितं भवति, यत् अन्नस्य आगमनसमये प्रसरति अन्नं चतुःपञ्चघण्टापर्यन्तं उदरे तिष्ठति, यत्र श्लेष्मा-उत्पादकाः प्याला-कोशिकाः सन्ति । अन्नस्य आंशिकं पाचनं उदरं भवति । तथा च तत् क्षुद्रान्त्रे गुदारूपेण क्षिप्तं भवति तथा च कतिपयेषु घण्टेषु पुनः उदरं रिक्तं भवति, ततः तस्मिन् उत्पादितसंकोचनानां कारणात् वयं क्षुधां अनुभवितुं आरभामः।

क्षुद्रान्त्रम्[सम्पादयतु]

बृहदान्त्रस्य तुलने परिधितः लघुत्वात् त्रिभागयुक्ता क्षुद्रान्तः इति कथ्यते ।

यत् प्रारम्भिकं भागं C आकारे भवति सः ग्रहणी ( ग्रहणी) इति उच्यते । तस्य पार्श्वे इलिअम्, जेजुनम् च सन्ति । एतेषु ग्रहणी (पक्षीय) पाचनदृष्ट्या महत्त्वपूर्णः भागः अस्ति, अत्र यकृतात् आगच्छन् पित्तं अग्नाशयात् आगच्छन् अग्नाशयस्य स्रावः च पतति, प्रोटीनस्य, मेदःयुक्तानां पदार्थानां, कार्बोहाइड्रेट्-द्रव्याणां च पाचनं माध्यमेन भवति एते स्रावाः । अन्नस्य अत्यावश्यकतत्त्वानां निर्माणं अन्नस्य पाचनप्रक्रियारूपम् अस्ति । अत्र इदमपि ज्ञातव्यं यत् भोजने अत्यन्तं तीक्ष्णाः अम्लाः पदार्थाः यदि अग्नाशयस्य यकृत्पित्तरसस्य क्षारेण न निष्प्रभावीकृताः भवन्ति तर्हि ग्रहणीस्य झिल्लीषु घातकं प्रभावं कृत्वा व्रणाः सृजन्ति, यत् व्रणरोगः इति कथ्यते क्षुद्रान्त्रस्य अन्तिमः अन्तः बृहदान्त्रे स्थितेन सीकम इत्यनेन सह मिलति । पाचनस्य अवशोषणस्य च दृष्ट्या क्षुद्रान्त्रस्य महत्त्वम् अस्ति यतोहि अत्रैव अन्नस्य पाचनं अवशोषणं च भवति तथा च अनेकविधाः गतिः प्राप्यते, यस्य अधः आन्तराणां संकोचनं विस्तारं च महत्त्वपूर्णं भवति अत्र तौल्यकेशप्रमाणस्य विल्ली नाम विशेषः सृष्टिः अस्ति यस्य संख्या लक्षशः अस्ति । आन्तरस्य अन्तः पृष्ठं बहुवारं वर्धयति, येन अन्नं अवशोष्यते ।

बृहदान्त्रम्[सम्पादयतु]

कोलोन् इति कथ्यते । अस्य दीर्घता प्रायः द्वौ मीटर् अस्ति । प्रथमं ऊर्ध्वं, ततः क्षैतिजस्य समानान्तरं ततः अधः ।

तस्य प्रथमः भागः सेकुम् उच्यते। क्षुद्रान्त्रे सक्तं भवति । यस्य अधःभागे अङ्गुलीसदृशी संरचना अस्ति या आन्तरिकः (परिशिष्टम्) इति कथ्यते । आन्तरेषु भवति संक्रमणं निवारयितुं कार्यं करोति, परन्तु कदाचित् संक्रमणमपि भवति, यस्य कारणेन अतीव तीव्रवेदना भवति, या एपेण्डिसाइटिसवेदना इति कथ्यते, अस्मिन् अवस्थायां शल्यक्रियाद्वारा निष्कासिता भवति अस्य बृहदान्त्रस्य उपरि उदरं अवलम्बते । एतत् कारणं यत् केषाञ्चन जनानां भोजनानन्तरं तत्क्षणमेव मल-प्रवाहस्य आग्रहः भवति यतोहि भोजनेन उदरस्य उपरि दबावः भवति तथा च बृहदान्त्रस्य गतिः मल-प्रवाहस्य आग्रहं प्रेरयति

बृहदान्त्रस्य अन्तिमः भागः गुदा इति कथ्यते, यस्मिन् आहारस्य अवशिष्टः भागः सञ्चितः भवति, शौचस्य समये बहिः आगच्छति च बृहदान्त्रे पाचनकार्यविशेषः नास्ति । अत्र मुख्यतया जलस्य शोषणकार्यं भवति । यस्य परिणामेण मलस्य द्रवभागः न्यूनः भवति, मलः ठोसरूपं ग्रहीतुं आरभते । अत्र मलः चिरकालं यावत् तिष्ठति, अत एव आहारस्य अपच्यभागेषु आन्तरेषु विद्यमानस्य जीवाणुस्य क्रिया अपि अत्र भवति । यस्य फलस्वरूपं सल्फाइड्-डाय-आक्साइड्, कार्बन-डाय-आक्साइड्, अमोनिया इत्यादयः बहवः विषाक्तवायुः निर्मीयते । एते वायुः आन्तरेषु प्रविश्य विकारं जनयन्ति अवशोषिताः भूत्वा रक्तं प्राप्य शरीरे रोगं जनयन्ति ।

अस्य अतिरिक्तं आन्तरिकजीवाणुः अपि केचन लाभप्रदाः पदार्थाः उत्पादयन्ति, येषु विटामिन बी मुख्यं भवति । अत एव रेचकदवाः पुनः पुनः न प्रयोक्तव्याः यतोहि आन्तरेषु स्थिताः एते जीवाणुः नष्टाः भवन्ति यस्मिन् विटामिनस्य उत्पादनं न्यूनं भवति तथा च शरीरे तेषां न्यूनतायाः कारणेन रोगाः उत्पद्यन्ते।

अन्नपाचनतन्त्रम्[सम्पादयतु]

अन्नस्य पाचनं त्रिषु स्थानेषु भवति - मुखे, उदरे, क्षुद्रान्त्रे च । एतेषु स्थानेषु अन्नस्य विभिन्नाः भागाः पच्यन्ते ।

मुखे पाचनम्[सम्पादयतु]

अन्नं प्रथमं मुखेन चर्वितं भवति तथा च अस्मिन् चर्वणप्रक्रियायां मुखस्य लारग्रन्थिभ्यः उत्पन्नं लारं अस्मिन् आहारे मिश्रितं भवति। तस्मिन् एव काले जिह्वायां स्थिताः रसगुल्माः रसं गृह्णन्ति । तेन सह अन्नस्य स्थूलरूपमपि अत्र नश्यति, अन्नं च ग्रसनीयं भवति । अस्मिन् अवस्थायां लारेषु दृश्यमानः टायलिन् इति एन्जाइमः कार्बोहाइड्रेट् इत्यस्य उपरि प्रतिक्रियां कृत्वा सरलरूपेण परिणमयति । अत एव अन्नं चिरं चर्वितं चेत् मधुरस्वादं प्रारभते । कार्बोहाइड्रेट् इत्यस्य आंशिकं पाचनं मुखस्य अन्तः भवति ।

उदरे पाचनम्[सम्पादयतु]

जठरे अन्नस्य पाचनं जठररसेन भवति । अयं रसः अनेकानां पदार्थानां मिश्रितः रूपः अस्ति, अस्मिन् जलक्लोरिक-अम्लः, जठरस्य आक्सीन्टिक-कोशिकाभिः उत्पादिताः एन्जाइमाः च सन्ति । अत्र अम्लस्य सन्निध्यात् अन्नं अम्लप्रकृतिं भवति ।उदरस्थः श्लेष्मा उदरस्य भित्तिषु कृशं आवरणं धारयति, यस्मात् कारणात् उदरस्थः अम्लः उदरस्य भित्तिषु हानिं न करोति ।

उदरे उत्पद्यमानस्य अम्लस्य एकं कार्यं अस्ति यत् सः अन्नेन सह आगच्छन्तं जीवाणुम् अपि नाशयति तथा च एतेन सह अन्नस्य पाचने महत्त्वपूर्णं कार्यं गृह्णाति। अस्मिन् प्रोटीनपाचक एन्जाइम पेप्सिन् भवति । इदं पेप्सिन् एन्जाइमं हाइड्रोक्लोरिक-अम्लेन सह मिलित्वा एकं प्रबलं विक्रियां निर्माति यत् प्रोटीन्-इत्यस्य उपरि कार्यं कृत्वा तान् पेप्टोन-रूपेण परिणमयति । एवं प्रकारेण प्रोटीनानां आंशिकं पाचनं उदरं भवति । अत्र अन्यः एन्जाइमः रेनिन् दुग्धप्रोटीनम् पचति, सः कैल्शियमेन सह मिश्रयित्वा केसिनेट् निर्माति, अत्र स्थितस्य पेप्सिन् इति एन्जाइमस्य अल्पमात्रायां पचति मेदः मेदः अम्लेषु परिणमयति । तदनन्तरं एतत् आहारं इतः क्षुद्रान्त्रं प्रति प्रेष्यते, तत्र सम्पूर्णतया पच्यते, अवशोष्यते च ।

क्षुद्रान्त्रे पाचनम्[सम्पादयतु]

अस्मिन् आहारे क्षुद्रान्त्रे त्रयः स्रावाः दृश्यन्ते-

(क) यकृतात् स्रावः - पित्तरसः

(B) अग्नाशय स्राव - अग्नाशय रस

(C) पाचन स्राव (एन्जाइम)।

(A) प्रथमः स्रावः यकृत् (यकृत्) तः बहिः आगच्छति यः पित्ताशये सङ्गृह्य ग्रहणीयां प्रविशति । अन्नस्य पाचने सहायकं भवति (liver) यकृत् - मानवशरीरस्य बृहत्तमा ग्रन्थिः अस्ति, यस्य भारः १.५ किलोग्रामः भवति । तत्र ग्रामः । प्रतिदिनं एकलीटरपर्यन्तं हरितपीतपाचनद्रवपित्तं उत्पादयति । सामान्यस्थितौ न अनुभूयते, परन्तु यदा रोगी वर्धते तदा अङ्गुलीभिः अनुभूयते । अस्मिन् यकृते दृश्यमानाः यकृतकोशिकाः पित्तं (पित्त) जनयन्ति । अयं यकृत् शरीरस्य अतीव महत्त्वपूर्णः भागः अस्ति । एतत् यकृत् ग्लाइकोजनरूपेण ग्लूकोजं संगृह्णाति तथा च आवश्यकतायां (यदा शरीरे ऊर्जा न्यूना भवति) एतत् ग्लाइकोजनं पुनः ग्लूकोजरूपेण परिवर्तयति । एवं रक्ते ग्लूकोजस्य परिमाणं नियन्त्रयति । एतत् यकृत् एव आहारेन सह आगच्छन्तं विषं, अन्यमार्गात् आगच्छन्तं विषं च सञ्चयति ।

कालान्तरे पित्तद्वारा एतानि विषाणि अपसारयति वा एतानि विषाणि यकृत् मध्ये दीर्घकालं यावत् तिष्ठन्ति । रक्तस्य मृतकणान् भङ्गयति, पित्तवर्णस्य हीमोग्लोबिनं करोति, लोहतत्त्वं पुनः कार्यं करोति । अस्य कारणात् यदा रोगे बहूनां रक्तकोशिकानां भङ्गः भवति तदा अस्य यकृतस्य परिमाणं वर्धते । अस्मिन् यकृते मेदः द्रावणीयाः विटामिनाः अपि सञ्चिताः भवन्ति । अस्मिन् विटामिन-के-विटामिनस्य साहाय्येन थॉम्बिन्-नामकं प्रोटीनं निर्मीयते, यत् रक्तस्य जठरीकरणे सहायकं भवति, तत्सहितं हेपारिन् इति पदार्थं अपि निर्मीयते, यत् रक्तस्य जठरीकरणे सहायकं भवति ।गर्भावस्थायां एतत् यकृत् रक्तं जनयितुं उत्तरदायी भवति रक्तकोशिका।अपि कार्यं करोति

उपर्युक्तानि तथ्यानि शरीराय यकृतस्य महत्त्वं सिद्धयन्ति। अस्य यकृतस्य पुनर्जननक्षमता अतीव उत्तमः भवति (Greatest Power of regeneration) अस्य कोशिकानां पुनर्जन्मः अतीव शीघ्रं भवति परन्तु यदा कश्चन व्यक्तिः अत्यधिकं औषधं वा उत्तेजकं वा सेवते तदा एतत् यकृत् शरीरे तेषां दुष्प्रभावेभ्यः दुर्बलं भवति।तस्य नाशप्रक्रियायां , स्वस्य क्षमतां नाशयति।मद्यस्य दुष्प्रभावात् शरीरं रक्षितुं तस्य परिश्रमं कर्तव्यं भवति, येन तस्य कोशिका: नष्टाः भूत्वा क्रमेण निर्माणं त्यक्त्वा असाध्यतां प्राप्नुवन्ति।

यकृत्तः यत् पित्तं निर्गच्छति तत् २४ घण्टापर्यन्तं यकृत्-अन्तर्गतं निर्गच्छति तथा च पित्तमूत्रिकायां (पित्तपुटम्) सङ्गृह्यते, अत्र संगृहीतं पित्तं क्षुद्रान्त्रे पतति, एतत् पित्तम् अस्ति पाचनार्थं प्रयुक्तम्।दृष्ट्या अस्य महत्त्वं नास्ति यतोहि अस्मिन् एन्जाइमः न लभ्यते। अस्य बृहत्तमं कार्यं आहारमाध्यमं अम्लात् क्षारीयं प्रति परिवर्तयितुं भवति येन आन्तरिकाः एन्जाइमाः अस्मिन् आहारे कार्यं कर्तुं शक्नुवन्ति । अस्य द्वितीयं कार्यं आन्तराणां गतिं उत्तेजयितुं यथा आहारः अग्रे गन्तुं शक्नोति ।

एतत् पित्तं मेदःपाचने सहायकं भवति, मेदः सह मिलित्वा साबुनयुक्तं विलयनं भवति, यस्य परिणामेण मेदः शीघ्रं अवशोष्यते पित्तस्य एकं कार्यम् अपि अनेकानाम् आहारपदार्थानाम् अवशोषणे सहायकं भवति । एवं पित्तं न पचति किन्तु अन्नपचने सहायकं भवति इति स्पष्टम् ।

(ख) अग्नाशयस्य रसः, अग्नाशयात् स्रावः। अयं स्रावः अग्नाशयेन उत्पद्यते - अग्नाशयेन वा क्लोमे ग्रन्थिना (Pancrease) सप्तइञ्चदीर्घा द्विइञ्चविस्तृता ग्रन्थिः अस्ति यस्य भारः उदरस्य अधः सप्ततिग्रामः भवति । इयं द्विविधा द्विविधा आन्तरिकबाह्यस्रावः उत्पद्यते ।अस्य अग्नाशयस्य अन्तः Inslects of Langer Han's इति अनेकाः द्वीपाकाराः सन्ति रक्ते विद्यमाना शर्करा दह्यते, येन ऊर्जा प्राप्यते । यदा इन्सुलिन् नामकस्य अस्य हार्मोनस्य अभावे कोशिका: रक्ते विद्यमानं शर्करा (Glucose) दहनं कर्तुं न शक्नुवन्ति तथा च रक्ते रक्तशर्करा क्रमेण वर्धयितुं आरभते, यदि एषा स्थितिः दीर्घकालं यावत् तिष्ठति तर्हि क अदग्धशर्करायाः बृहत् परिमाणं निर्मातुं शक्यते ।बहुभिः उपयोगी लवणं जलं च सह मूत्रेण सह शरीरात् बहिः आगन्तुं आरभते । शरीरस्य एषा स्थितिः मधुमेहः इति रोगः इति प्रसिद्धः अस्ति । अस्य रोगस्य अतिशयेन शरीरं कृशं, कृशं, आलस्यं च भवति ।

ग्लूकागोन हार्मोन ग्लूकोजं वसां च अवशोषयितुं सेवनस्य संतुलनं स्थापयितुं च क्षमतां नियन्त्रयति, एवं प्रकारेण द्वयोः हार्मोनयोः रक्ते (Blood sugar) नियन्त्रितम् अस्ति

अग्नाशयतः उत्पन्नः अग्नाशयस्य स्रावः अपि क्षुद्रान्त्रस्य अस्मिन् भागे पतति।प्रोटीन, मेदः, कार्बोहाइड्रेट् च पचयन्तः एन्जाइमाः तस्मिन् वर्तन्ते। प्रोटीन् पचयति इति मुख्यः एन्जाइमः ट्रिप्सिन् अस्मिन् निवसति । एतत् एन्जाइमं प्रोटीन् इत्यस्य उपरि कार्यं करोति, प्रोटीन् शीघ्रं पचति च । अस्मिन् स्रावे मेदःपचकाः एन्जाइमाः सन्ति ये मेदः मेदः अम्लेषु ग्लूकोरलेषु च विभजन्ति, ते च अस्मिन् रूपेण अवशोषिताः भवन्ति ।

(ग) - पाचन रस (एन्जाइम)।

अस्य क्षुद्रान्त्रात् उत्पद्यते । एषः पाचनरसः सर्वाधिकं तीव्रः महत्त्वपूर्णः च स्रावः अस्ति ।अस्मिन् दृश्यमानाः एन्जाइमाः आहारस्य सर्वान् भागान् पूर्णतया पच्य सरलतररूपेण परिणमयन्ति

अस्मिन् स्रावरूपेण द्वौ एन्जाइमौ प्रोटीनस्य पचनाय गच्छतः। एकं एण्टेरोकाइनेज् यत् ट्रिप्सिनोजेन् ट्रिप्सिन् मध्ये परिवर्तयति अपरं एरिप्सिन् यत् अर्धपच्यप्रोटीनस्य पूर्णपाचनानन्तरं अन्तिमोत्पादस्य अमीनो अम्लरूपेण परिवर्तयति अत्र मेदःपचकः एन्जाइमः लाइपेजः अपि अस्ति, मेदः अपि पच्यते । कार्बोहाइड्रेट् पचयन्तः बहवः एन्जाइमाः अस्मिन् दृश्यन्ते । ये कार्बोहाइड्रेट् ग्लूकोजरूपेण परिवर्तयन्ति।

लघु आन्तरे अवशोषणम् - अस्मिन् समये अस्माभिः यत् भोजनं गृहीतं तत् रूपं गृहीतं यत् शरीरं तत् स्वीकुर्वितुं शक्नोति। कार्बोहाइड्रेट्, प्रोटीन्, मेदः च तेषां अन्त्योत्पादरूपेण जेजुनम्-मध्ये प्रविशन्ति । अस्मिन् काले एते सर्वे पदार्थाः विलयनावस्थायां भवन्ति । एते कोशिकाझिल्लीं पारं आगन्तुं शक्नुवन्ति । क्षुद्रान्त्रस्य अस्मिन् भागे विलस इति बहवः अङ्गुलीसदृशाः निर्माणाः अस्य आहारस्य अवशोषणस्य कार्यं कुर्वन्ति ।

पच्यमानं भोजनं आन्तरिकस्य अर्धपारगम्यझिल्लीद्वारा प्रसृत्य वृक्ककोशिकासु लसिकाकोशिकासु च प्राप्नोति । क्षुद्रान्त्रे एषा अवशोषणप्रक्रिया द्वौ चतुर्घण्टापर्यन्तं यावत् भवति ।

बृहदान्त्रे अवशोषणं निर्वहनं च[सम्पादयतु]

पोषकद्रव्याणां विमोचनानन्तरं इदानीं एतत् स्थूलं भोजनं बृहदान्त्रे आन्तरे प्रविशति । बृहदान्त्रस्य क्लोन्ड् भागे बहवः विघटनकारी सहजीवजीवाणुः सन्ति ये अस्य आहारस्य किण्वनं कुर्वन्ति, सड़न्ति च । अस्याः प्रक्रियायाः कारणेन कार्बनडाय-आक्साइड्, मीथेन, हाइड्रोजन, नाइट्रोजन, अमोनिया इत्यादयः वायुः निर्मीयते । तदनन्तरं अयं मलभागः अग्रे गच्छति तस्मात् जलस्य परिमाणम् अत्र अवशोष्यते, अधुना शरीरस्य कृते अयं अनुपयोगी मलभागः गुदा (गुदाम) इति स्थाने सङ्ग्रहं कर्तुं आरभते यत् बृहदान्त्रस्य अन्तः भवति।The भागः गुदद्वारा शरीरात् बहिः निष्कासितः भवति।

क्षुधा[सम्पादयतु]

अन्नग्रहणं प्रति शरीरस्य उत्तेजकः अस्ति। यदा उदरं रिक्तं भवति तदा तत्र उपस्थिताः ज्ञानतन्तुः (Receptors) मस्तिष्के स्थितं केन्द्रं हाइपोथैलेमस् इत्यस्मै तस्य विषये सूचनां ददति । शरीरे ग्लूकोजस्य स्तरः न्यूनः भवति चेदपि शरीरं भोजनस्य आवश्यकतां अनुभवति ।  

क्रमांकः भोजनपदार्थः पाचनप्रारम्भः पाचनपूर्णम्
1 Carbohydrate Buccal Cavity Ileum
2 Protein Stomach Ileum
3 Fat Duodenum Ileum
क्रमाङ्कः भोजनपदार्थः अन्तिमः उत्पादः शरीरे अवशोषणम्
1. Carbohydrate Glucose + Fruchose + Glactose though Blood

Vesseles in Ileum

2. Protein Amino Acids though Blood

Vesseles in Ileum

3. Fat Fatty acids & Glycerols though Lymph Vesseles in Ileum
पचकरसः नियंत्रणम्
Diagestive Juice Controlled by
1. Saliva Nervous Controlled
2. Gastric Juice Hormonal Controlled
3. Pancreatic Juice Hormonal Controlled
4. Intestinal Juice Hormonal Controlled

 मनुष्येषु पाचनतन्त्रं मुखात् आरभ्य बृहदान्त्रस्य अन्तिमभागं गुदापर्यन्तं गच्छति । मुखस्य दन्तैः चर्वणात् भोजने विभिन्नाः प्रकाराः भौतिकरासायनिकपरिवर्तनानि भवन्ति । उदरस्थे हाइड्रोक्लोरिक-अम्लस्य मिश्रणं, यकृत्-तः पित्तस्य, अग्नाशयात् अग्नाशयस्य रसस्य च मिश्रणं कृत्वा भोजनस्य रूपं प्रकृतिं च परिवर्तयति तथा च जटिलरूपस्य स्थाने सरलरूपेण परिणमति

लघु आन्तरे खलनायकाः कोशिका: दृश्यन्ते, ये आहारस्य एतत् सरलं रूपं पोषकद्रव्यरूपेण गृह्णन्ति। इतः अयं पौष्टिकः रसः रक्तद्वारा सर्वशरीरे वितरितः भवति । पोषकरसस्य विमोचनानन्तरं अन्नस्य मलभागः बृहदान्त्रे क्षिप्यते । बृहदान्त्रे जलस्य अवशोषणप्रक्रिया अस्मात् भागात् भवति । एतदतिरिक्तं बृहदान्त्रे विद्यमानस्य जीवाणुस्य अस्मिन् भागे कार्यं कृत्वा केचन विटामिनाः अपि संश्लेषिताः भवन्ति । अन्तिमे च एषः निरर्थकः भागः; बृहदान्त्रस्य अन्तिमभागे गुदद्वारा मलः शरीरात् बहिः क्षिप्यते । यावत् एषा तन्त्रं सम्यक् कार्यं करोति तावत् शरीरे पूर्णपोषणं ऊर्जा च प्राप्यते, यदा तु अस्याः तन्त्रस्य सम्यक् कार्यं न भवति चेत् शरीरे विकृतिः रोगः वा भवति  

"https://sa.wikipedia.org/w/index.php?title=मानवस्य_पाचनतन्त्रम्&oldid=476027" इत्यस्माद् प्रतिप्राप्तम्