मानसरोवरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मानसराेवरम्

मानसराेवरम् हिन्दूनाम् बाैद्धानाम् च अतिव महत्त्वपूर्ण तीर्थस्थलम् अस्ति । संस्कृतभाषायाम् मानस्+सराेवरम्, तिब्बती भाषायाम् मापाम युम शाे इत्यस्य प्रसिद्धिः । इदं सराेवरम् समुद्रसतहात् अनुमानतः ४५९० किलाेमिटर उच्चस्थाने स्थिताेस्ति । अस्य उत्त्तरस्यां दिशि कैलासपर्वतस्तथा दक्षिणस्यां दिशि राक्षससराेवरम् अस्ति ।

सन्दर्भाः[सम्पादयतु]

[१]

बाह्यसम्पर्कतन्तु[सम्पादयतु]

http://ramsar.wetlands.org/Portals/15/China2.pdf http://nepaltourism.net/images/HINJDI-KAILASH.pdf Archived २०१४-११-२९ at the Wayback Machine खhttp://www.soundstrue.com/shop/420.productdetails?couponCode=NOVAA Archived २०११-११-२७ at the Wayback Machine http://www.jagran.com/spiritual/kailash-mansarovar-yatra2012-news-hindi.html

  1. Charles Allen. (1999). The Search for Shangri-la: A Journey into Tibetan History, p. 10. Little, Brown and Company. Reprint: Abacus, London. 2000. ISBN 0-349-11142-1.
"https://sa.wikipedia.org/w/index.php?title=मानसरोवरः&oldid=480783" इत्यस्माद् प्रतिप्राप्तम्