मानस राष्ट्रीय निकुञ्ज

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानस राष्ट्रीय निकुञ्जः (ˈmʌnəs) भारतस्य असमदेशे राष्ट्रियनिकुञ्जः, यूनेस्को प्राकृतिकविश्वविरासतस्थलः, परियोजनाव्याघ्रसंरक्षणं, जैवमण्डलसंरक्षणं, गजसंरक्षणं च अस्ति । हिमालयस्य पादे स्थितं भूटानदेशस्य रॉयल मानसराष्ट्रियनिकुञ्जेन सह सङ्गतम् अस्ति । असम-छतयुक्तः कच्छपः, हिस्पिड-हारः, सुवर्ण-लङ्गुरः, पिग्मी-शूकरः इत्यादीनां दुर्लभानां, विलुप्तप्रायस्य च स्थानिकवन्यजीवानां कृते अयं उद्यानः प्रसिद्धः अस्ति । मानसः वन्यजलमहिषस्य जनसंख्यायाः कृते प्रसिद्धः अस्ति ।

सन्दर्भः[सम्पादयतु]