मालविकाग्निमित्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रविवर्मणा रचित शाकुन्तला चित्रम्

मालविकाग्निमित्रम् कालिदासेन लिखितम् नाटकम्। "मालविकाग्निमित्रम्" इति शीर्षकस्य अर्थः मालविका अग्निमित्रः च इति। एषा शुङ्गवंशस्य राज्ञः अग्निमित्रस्य कथा अस्ति। सः स्वपत्नीसेविकां मालविकाम् अकामयत्। एतं विषयं ज्ञात्वा राज्ञी क्रुद्धा । सा मालविकां तिरस्करोत्। परन्तु मालविका राजपुत्री आसीत्। सुमन्दभाग्येन तस्याः जन्मवृत्तान्तं ज्ञात्वा राज्ञ्याः अनुमत्या अग्निमित्रः मालविकां परिणीतवान्। अस्य प्रथमः श्लोकः

'पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम़्।

सन्त: परीक्ष्यान्यतरद्भजन्ते मूढ: परप्रत्ययनेयबुद्धि:॥'

कथा[सम्पादयतु]

मालविकाग्निमित्रनाटकं कालिदासस्य प्रथमं रूपकमिति वदन्ति । पञ्चाङ्कयुक्ते नाटकेऽस्मिन् अग्निमित्रमालविकयोः प्रणयवृत्तान्तः निरूपितः अस्ति । अग्निमित्रः एकदा अकस्मात् चित्रे मालविकां दृष्ट्वा तस्याम् अनुरक्तः भवति । अग्निमित्रस्य पूर्वमेव धारिणी इरावती नामनी द्वे पत्न्यौ आस्ताम् । एतां मालविकां धारिण्याः अनुजः वीरसेनः सोदर्यै उपायनरूपेण प्रेषितवान् आसीत् । धारिणी मालविकां सेविकारूपेण स्थापितवती आसीत् । चित्रे मालविकायाः दर्शनात् आरभ्य अग्निमित्रः तया मेलितुम् उत्सहते स्म । अनयोः द्वयोः समागमाय राजा स्वमित्रं विदूषकं साहाय्यम् अयाचत । धारिणी-इरावत्योर्मध्ये प्राप्तः नायिकानायकयोः प्रेमाङ्कुरः, अभिवृद्धिः सिद्धयः च अनयोः विवाहार्थं अन्तःपुरे जायमानं कुतन्त्रं इत्यादिकं नाटकेऽस्मिन् हृद्यया शैल्या चित्रितम् । नायिकानायकयोः प्रेमव्यवहारार्थं समीचीनतया पृष्ठभूमिः रचिता । नाट्यस्य पाठनं, हरदत्तगणदासयोः कलहः इत्यादयः सन्निवेशाः नाटकस्य अभिवर्धने उत्तमवातावरणं कल्पयन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मालविकाग्निमित्रम्&oldid=445456" इत्यस्माद् प्रतिप्राप्तम्