मालासर (ग्राम)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मालासारस्य सर्वेषां ग्रामवासिनां हार्दिकं स्वागतम्।।
मालासर
ग्राम
Nickname(s): 
हेरिटेज ग्राम
राष्ट्रम् भारतम्
ज्यम् राजस्थानम्
मण्डलम् बीकानेर
तहसील बीकानेर
Government
 • Type पंचायती राज
 • Body ग्रामपंचायत
 • सरपंच कौशल्या देवी
Elevation
(समुद्रतलात् ऊर्ध्वता)[१]
२०३ m
Population
 (२०११[२])
 • Total ३,५००
भाषाएं
 • राजभाषा

मारवाड़भाषा,

हिन्दी
डाक क्रमांकम्
334601[३]
दूरभाष क्रमांकम् 01522
भारतीय मानक समय (यूटीसी) +५:३०
अनुमानित तापमानम् ग्रीष्म: 49°C (105°F)
शीत: -4°C (44°F)
समीपस्थं नगरं बीकानेर
क्षेत्रीय परिवहन कार्यालय RJ-07
मालासर ग्रामस्य स्वर्णिम अवसरीय रूपचित्रम तद्दा अस्ति। पूर्वकालीन एकदा क्रीड़ा महासम्मेलन ग्राममिनयुत्सव

मालासर् ((audio speaker iconउच्चारणम्)) (हिन्दीः मालासर्) भारतस्य राजस्थानराज्यस्य वायव्यदिशि स्थितस्य बीकानेर्-मण्डले स्थितः एकः विशालः ग्रामः अस्ति। अयं ग्रामः समीपस्थानां त्रिणां ग्रामाणां पञ्चायत्-मुख्यालयः अस्ति। ग्रामे आहत्य 450 गृहाणि सन्ति। अयं ग्रामः तदीयविशेष-भौगोलिक-स्थानस्य, थार्-मरुभूम्याः हृदये स्थितानां सुन्दर-वालुका-वालुकाणां, वालुका-मार्गाणां च कृते लोकप्रियः अस्ति।

"माला" इति शब्दः संस्कृतभाषायाः निष्पन्नः यत्र "मल" इत्यस्य अर्थः "मल्लः" "सर" इत्यस्य अर्थः स्थानम् अतः मालसारस्य वैकल्पिकः अर्थः "मल्लानां ग्रामः" इति सामान्यतया स्थानीयसन्दर्भे एतत् मन्यते यत् पारम्परिकमल्लानां प्रदर्शनार्थं द्वौ कौशलौ आस्ताम्, प्रथमं मल्लयुद्धं द्वितीयं च स्वस्य ऊर्ध्वतायाः उपरि गुरुशिलां (स्थानीयभाषायां माला इति उच्यते) उत्थापनं, एकप्रकारस्य भारउत्थापनम्।

ग्रामस्य प्रशासनं प्रति पञ्चवर्षे निर्वाचिता सर्पंच् (ग्रामप्रमुखः) द्वारा क्रियते। 2011 तमे वर्षे अस्य ग्रामस्य जनसङ्ख्या 3,500 आसीत्, यत्र 450 गृहाणि आसन्।

व्युत्पत्तिः[सम्पादयतु]

मालासारः "माला" "सर" इति शब्दद्वयेन निर्मितः अस्ति यत्र "माला" इति लोकप्रियस्य जाटशासकस्य पाण्डुगोदरस्य पुत्रस्य मालाराम जी गोदारा इत्यस्मात् आगतं ।"सार" इति स्थानीयभाषायां स्थानस्य अर्थः । "माला" इति शब्दः संस्कृतभाषायाः निष्पन्नः यत्र "मल" इत्यस्य अर्थः "मल्लः" "सर" इत्यस्य अर्थः स्थानम् अतः मालसारस्य वैकल्पिकः अर्थः "मल्लानां ग्रामः" इति सामान्यतया स्थानीयसन्दर्भे एतत् मन्यते यत् पारम्परिकमल्लानां प्रदर्शनार्थं द्वौ कौशलौ आस्ताम्, प्रथमं मल्लयुद्धं द्वितीयं च स्वस्य ऊर्ध्वतायाः उपरि गुरुशिलां (स्थानीयभाषायां माला इति उच्यते) उत्थापनं, एकप्रकारस्य भारउत्थापनम्। जय श्री राम ।

इतिहास[सम्पादयतु]

राठौरस्य आगमनात् पूर्वं जांगलादेशे गोदराजाटाः शासकाः आसन् । गोदारा जाट्स् इत्यनेन जङ्गलादेशस्य शासनं राव बीका इत्यस्मै विविधशर्तैः समर्पितं । तस्मिन् समये गोदाराजाट्-जनाः जङ्गलादेशस्य प्रायः ७०० ग्रामेषु शासनं कुर्वन्ति स्म । पाण्डुगोदारः गोदरासस्य कूलपुरुषः राजा आसीत्; तस्य निवासस्थानं शेखसरनगरे आसीत् । तेषां क्षेत्रस्य महत्त्वपूर्णाः नगराः आसन् : पुण्ड्सरः, गुसाईसरबडा, शेखसरः, मालासारः', घडसीसरः, गारबदेशरः, रुङ्गयासरः, कालु इत्यादयः अस्य कुलस्य जनाः महान् महत्त्वाकांक्षी योद्धा इति प्रसिद्धाः आसन् ।

श्री जसनाथ जी मंदिर[सम्पादयतु]

गुरु श्री जसनाथ जी महाराज निकटवर्ती गांव कतरियासर में ज्ञान की प्राप्ति हेतु गम्भीरतया उद्यताः। तेषाम् अनुयायिनः जसनाथी संप्रदायं स्थापयित्वा, त्रिषष्टिनियमान् ददौ। कतरियासर मध्ये मुख्यपीठं स्थापयितं च, तत्र अन्येषामपि पञ्च उपपीठानां स्थापना कृता। मालासरं पञ्च उपपीठानामेव एकम् अस्ति। मालासरबाडी नामके स्थले लोकप्रियं मन्दिरं निर्मितं। प्रतिवर्षं बहुजनाः तत्र मन्दिरं दर्शनाय समागच्छन्ति। गुरु श्री जसनाथ जी महाराज आज गांवस्य सर्वेषां प्रभाववान् पुरुषः अस्ति।

कृषि[सम्पादयतु]

कृषिः गावस्य प्रमुखं आजीवनिर्धारणकरणमस्ति। एतत् यत्राधिकतमं ८० प्रतिशतं जनसङ्ख्या अन्यतमा वा प्रत्यक्षमुख्यं वा कृषिसम्बन्धी प्रभृति निर्भरा। परंपरागते कृषिविधौ, ऊनां वा अर्धविधानप्लोथैर्युक्तैरुडः खलिताः स्युः ज्येष्ठः संवत्सरो मार्गेषु वायस्त्रिताः च कर्तव्याः अन्यत्र संवत्सरे धनव्याजनिर्मूलनेन च। वर्तमानेषु रथाः च अन्यानि यन्त्राणि च कृषिविधौ प्रयुज्यन्ते। निर्धारितं प्रायोजनं वर्षापातेन। वर्तमानेषु नलयः च प्रसिद्धाः भवन्ति कृषिप्रायोजनानाम्। विविधः स्रोताः कृषिप्रायोजनानामपि समाधानं अधिक आरम्भते, यथा जीरकं, शाक्यमूलं, गोधूमं, सरसों, इसबगोलम् च ग्रामः।

ग्वार[सम्पादयतु]

गावस्य प्रमुखं कृषिफलं ग्वारस्ति, यस्य सर्वएव कृषिभागानां महान्तं भागं प्रणयति। तत्र गावस्य मृद्विकास्त्रमेव सर्वोत्कृष्टो भूमिः, अन्यतमं तु सामवृत्युत्तमः स्त्रोतः भवति। गावस्य ग्वारं विपण्याय च पशुभोजनाय च प्रयुज्यते। ग्वारस्य संगृहितानां बीजानां संग्रहेण प्रायः अवशिष्टानि सुखार्जितानि शाखाः पशुभोजनाय उपयुज्यन्ते, यथा "ग्वार्तड्डी" इति नाम्ना शाखा महान् गोकूपाः यत्र संगृहीता अवशिष्टानि अभिवालयाः गोशालायां दत्त्वा रक्ष्यन्ते। ग्वारपत्राणि ("ग्वार्फल्लि") शाकः उपयुक्तानि भवन्ति, ग्वारकपित्थानि सलादभाज्यश्च कृतानि भवन्ति।


उल्लेखाः[सम्पादयतु]

  1. Harman, Godara (14 Apr 2024). "Malasar, Bikaner Altitude". What is my elivation.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  2. Directorate of Census Operations, Rajasthan (2015). Census of India, 2011 - General Population Tables 4. Controller of Publications. p. 604. 
  3. "Malasar Pin Code". Indiatvnews.com.  Unknown parameter |access-date= ignored (help)[नष्टसम्पर्कः]
"https://sa.wikipedia.org/w/index.php?title=मालासर_(ग्राम)&oldid=485817" इत्यस्माद् प्रतिप्राप्तम्