मिन्दौगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मिन्दौगः (Mindaugas) प्रथमो लेतुवाया राजा। स लेतुवामहापतिना १२३६ वर्षे बभूव स्वयमरीञ्जितः। विश्वं देशं संयुक्त्वा १२५१ क्रैस्तमतंप्रविष्टः १२५३ राजां बभूव। यथा १२६० दुर्बस्य युद्धे क्रैस्तमतस्य क्षत्रियाञ्जित्वा लेतुवाम्मुमोचः। १२६३ मिन्दौगो हतः स्वयमरिभिः।

मिन्दौगस्य पुत्राः :

  • वैश्विल्कः
  • दौमन्तः
  • रूक्लीः
  • रुपैकिः

मिन्दौगस्य पत्नीर्मोर्ता नमासीत्।

"https://sa.wikipedia.org/w/index.php?title=मिन्दौगः&oldid=371887" इत्यस्माद् प्रतिप्राप्तम्