मुष्टिकाताडनक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुष्टिकाताडनक्रीडा
Boxing Tournament in Aid of King George's Fund For Sailors at the Royal Naval Air Station, Henstridge, Somerset, July 1945 A29806.jpg
१९४५ तमे वर्षे प्रवृत्ता मुष्टिकाताडनक्रीडा (हेन्स्ट्रिड्ज्-ग्रामः, सामर्सेट्-देशः, इङ्ग्लेण्ड्)
पर्यायनामानि पगिलिसम्, इङ्ग्लिष् बाक्सिङ्ग्, वेस्टर्न्-बाक्सिङ्ग्, स्वीट् सैन्स्, जण्ट्ल्मन्स् स्पोर्ट्
लक्ष्यम् पञ्चिङ्, स्ट्रीकिङ्ग्
मूलदेशः युनैटेड्-किङ्डम् (आधुनिकमुष्टिताडनक्रीडा)
ओलिम्पिक्-क्रीडा क्रि पू ६८८ तः

मुष्टिकाताडनक्रीडा(Boxing) प्रतिघातक्रीडासु अन्यतमा ।

विश्वस्य सर्वासु प्राचीनासु क्रीडाप्रतियोगितासु मुष्टिकाताडनक्रीडा प्राचीनतमा विद्यते । यदा प्रभृति मानवः संसारे समागतस्तत एव स पशुभिरन्यैः शत्रुभिः सह युदध्वाऽऽत्मानमरक्षत । ईसातः ४००० वर्षेभ्यः पूर्वं मिस्त्र्देशस्य सैनिका मुष्टिकायुद्धे निपुणा आसन्निति ततः प्राप्तेभ्यः प्राचीनेभ्यश्चित्रेभ्यो ज्ञायते मिस्रदेशीया इमां कलां यूनानतो ज्ञातवन्तः । पुरा तत्र विधीयमानासु प्रतियोगितासु मुष्टिका-प्रयोक्तारो हस्तयोर्यौ प्रच्छदौ (ग्लब्सदस्ताने) धारयतस्तयोः सुतीक्षणाः क्रीलिका जटिता भवन्ति स्म ।

कालान्तरेण विश्वक्रीडोत्सवेषु पंकेशम् -नाम्नी निर्दयतापूर्णा मुष्टिका युद्दकला प्रारब्धा । सत्यामपि क्रूरतायां यूनानवासिनोऽस्यामतीवानुरज्यन्ति स्म । तत् एव रोमदेशेऽपीयं विस्तृता । तदनन्तरं क्रमशोऽस्यां कानिचिद् विशिष्टानि परिअर्तनान्यभवन् । अद्यापि प्रतियोगितारो हस्तयोश्चर्म-प्रच्छदान-ये चर्मणा कोमलतारहितेन वस्त्रेण च निर्मिआस्तूलपूरिताश्च् पंचिंग-बेग नाम्ना ख्याता सन्ति -तान्, धारयन्ति । इमे कीलिका रहिता भवन्ति ।

जयपराजययोर्निर्णायः पूर्वं श्रान्तिक्लान्तिभ्यामथवा भूमौ क्रीडकस्य निपातनाद भवति स्म । साम्प्रतं मुष्टिकमल्लानां वर्गीकरणं मल्लानामिवैव दशधा क्रियते । तथा सर्वाश्रेष्ठं प्रदर्शनस्तरं प्रक्रियाधारेण च प्राप्ताङ्कानां वैशिष्टय परीक्ष्य जयनिर्णयो भवति । विश्चक्रीडोत्सवेषु मुष्टिकाताडानक्रीडायां प्रथमस्थानं लब्धवता ओनोमास्तसनाम्ना क्रीडकेन सर्वप्रथमं नियमा रचिताः । तेषासनुदारतयाऽनेकेषां क्रीडकानां मृत्युरप्यभवत्, अतो यीशोर्जन्मनः ३९४ वर्षानन्तरं रोमन सम्राट् थियोदोसियस् ईदृशीं प्रतियोगितां न्यषेधीत् । परं भूयोऽपि कतिचिद् वर्षानन्तरमस्याः प्रचारोऽभूत् विश्वक्रीडाप्रतियोगितासु चास्या नियमा निर्धारितास्तथा क्रीडजगति समावेशेन क्रीडयाऽनया लोकप्रियता प्राप्ता ।

मुष्टिकाताडनक्रीडा सम्बद्धश्लोकः[सम्पादयतु]

मुष्टिका-ताडनादात्मरक्षाविधौ
मानवो दीर्घकालादभूत संयतः ।
विश्वकौटुम्बिकं जीवनं जीवयन्
सोऽधुना क्रीडया स्वं यशो वर्धते ॥

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुष्टिकाताडनक्रीडा&oldid=409585" इत्यस्माद् प्रतिप्राप्तम्