मुष्ठिमुद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


करणविधानम्[सम्पादयतु]

चतस्रः अपि अङ्गुल्यः अङ्गुष्टस्य मूले योजनीयाः । अङ्गुष्टम् अनामिकायाः पृष्टभागे स्थापनीयम् ।

परिणामः[सम्पादयतु]

इयं वायुमुद्रा, शून्यमुद्रा, सूर्यमुद्रा, जलोदरनाशकमुद्राश्च संमिश्रमुद्रा अस्ति ।

उपयोगः[सम्पादयतु]

निरुत्साह्समये, अधैर्यसमये, बहु शैत्यसमये, बुभुक्षा क्षीणसमये, श्थूलकाये , वायुनलिकायां अधिककफसमये, पक्क्ष्मनिर्याससमये, शरीरे जडभरिते च दिने ५० निमेषपर्यन्तं मुद्रा करणीया । दिने १५ निमेषपर्यन्तं त्रिवारम् अपि कर्तुं शक्यते । तत्पश्चात् प्राणमुद्रा अपि करणीया ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुष्ठिमुद्रा&oldid=409586" इत्यस्माद् प्रतिप्राप्तम्