मृत्तैलोत्तनचुल्लिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मृत्तैलोत्तनचुल्लि:
पुरातन चुल्लिका
पुरातन चुल्लिका


मृत्तैलोत्तनचुल्लि:
पुरातन पाककार्य साधनम्
पुरातन पाककार्य साधनम्



कुल्लु district
Location of कुल्लु district in हिमाचलप्रदेशः
Location of कुल्लु district in हिमाचलप्रदेशः
Country India
State हिमाचलप्रदेशः
Headquarters कुल्लु
Tehsils कुल्लु, निर्मन्द्, बन्ज्जार्, मनालि
Area
 • Total ५,५०३ km
Population
 (2001)
 • Total ३७९,८६५
 • Density ६९/km
 • Urban
७.९२%
Demographics
 • Literacy 63.45%
 • Sex ratio 105%
Website Official website
कुल्लु district
Location of कुल्लु district in हिमाचलप्रदेशः
Location of कुल्लु district in हिमाचलप्रदेशः
Country India
State हिमाचलप्रदेशः
Headquarters कुल्लु
Tehsils कुल्लु, निर्मन्द्, बन्ज्जार्, मनालि
Area
 • Total ५,५०३ km
Population
 (2001)
 • Total ३७९,८६५
 • Density ६९/km
 • Urban
७.९२%
Demographics
 • Literacy 63.45%
 • Sex ratio 105%
Website Official website
मृत्तैलोत्तनचुल्लिः
मृत्तैलोत्तनचुल्लिः द्र्श्ह्य
मृत्तैलोत्तनचुल्लिः द्र्श्ह्य
मृत्तैलोत्तनचुल्लिः
मृत्तैलोत्तनचुल्लिः द्र्श्ह्य
मृत्तैलोत्तनचुल्लिः द्र्श्ह्य

सामान्यतः पक्वम् आहारं मानवः एव खादति । अन्ये तु अपक्वम् आहारं खादन्ति । पक्वस्य आहारस्य चुल्लिका (stove) आवश्यका । पुरातनकाले मानवः मृत्तिकया वा शिलया वा रचितायाः चुल्लिकायाः साहाय्येन काष्ठेन अग्निम् उत्पाद्य अनलेन स्वकीयाहारं पक्वं कुर्वन्ति स्म । तदनन्तरं खनिजाङ्गारचुल्लिका (coal) आगता । अधुना अनिलचुल्लिका तथा विद्युचुल्लिका प्रसिद्धा अस्ति । एतन्मध्ये शिलातौलोत्तनचुल्लिका प्रयुज्यते स्म । शिलातैलं भूम्याः तले प्राप्यमाणं किञ्चन तैलम् । इदं तैलं “प्याराफिन् (paraffin)” “केरोसिन् (kerosene)” इति उच्यते । अस्य रासायनिकसूत्रम् एवम् अस्ति C12H26

मृत्तैलोत्तनचुल्लिका तथा वर्तिकाचुल्लिका[सम्पादयतु]

वर्तिकाचुल्लिका[सम्पादयतु]

अधोभागे शिलातैलसङ्ग्रहपात्रं तदुपरि रन्ध्रनालेषु वर्तिकाः संयोजिताः भवन्ति । तस्योपरि रन्ध्रयुक्तावरणं वर्तते । वर्तिकाः अधः तथा उपरि नेतुं तैलसङ्ग्रहपात्रस्योपरि कश्चन दण्डः नियोज्यते । वर्तिकायाः अपरः भागः तैलसङ्ग्रहपात्रे निमज्जितम् । रन्ध्रनालस्य उपरि विद्यमानाः वर्तिकाः यदा सन्दीप्यन्ते तदा रन्ध्रावर्णेन अनलः सम्यक् प्रसृतः भवति ।

वर्तिकाचुल्लिका
पुरातन पाककार्य साधनम्
पुरातन पाककार्य साधनम्

मृत्तैलोत्तनचुल्लिका[सम्पादयतु]

इयं चुल्लिका तथा तस्य अधोभागे विद्यमानं तैलसङ्ग्रहपात्रं पित्तलमयं वर्तते । उपरि नालं तस्योपरि ज्वालकचषकः वर्तते। पित्तलमयपात्रे तैलोत्तनकार्यार्थम् एकः वातनिर्माणदण्डः भवति । तत्रैव कश्चन सूक्ष्मकवाटह् भवति । कार्यारम्भे वातनिर्माणदण्डस्य साहाय्येन ज्वालाचषके तैलं पूरयित्वा अनलः ज्वाल्यते । किञ्चित् कालानन्तरं लोहचषकः तपति यदा सः लोहचषकः तपति तदा वातनिर्माणदण्डसाहाय्येन तैलं बाष्पीभूत्वा उपरि अनलः प्रसरति । अनलशमनार्थं सूक्ष्मकवाटस्य अनावरणं करणीयम् । मृत्तैलोत्तनचुल्लिकासु काश्चन शब्दं कुर्वन्ति, काश्चन निश्शब्दाः सन्ति ।

मृत्तॅलोत्तनचुल्लिका
पुरातन चुल्लिका
पुरातन चुल्लिका
"https://sa.wikipedia.org/w/index.php?title=मृत्तैलोत्तनचुल्लिः&oldid=478221" इत्यस्माद् प्रतिप्राप्तम्