मैसूरु राज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मैसूरु राज्यम्
कर्नाटक इति पुनर्नामकृतम्
೧೯೪೭-೧೯೭३
राजधानी बेङ्गळूरु
भाषाः कन्नड
Political structure कर्नाटक इति पुनर्नामकृतम्
इतिहासः
 - स्थापना १९४७
 - विस्थापनम् ೧೯೭३
भागत्वेन विद्यते कर्नाटक

मैसूरु राज्यं, अथवा संवादिक भाषायां पूर्वतन मैसूरु, १९४७तः भारत प्रभुत्वे च १९५६पर्यन्तं तस्मिन् अनुसररूपस्मिन् भारतामहाराज्ये राज्यमेकम् अभवत् । मैसूरु राज्यं मैसूरुराजसंस्थानं पुनर्नाम दत्त्वा अविसृजितवत् ।[१] तथा मैसूरु नगरात् बे्गळूरु नगरं राजधानीं अनिसृष्टवत् । यदा १९५६तमे वर्षे भारतस्य संसत् राज्यानां पुनर्गठन विधिं अनुमोदितवत् यस्मात् कन्नड़ समभाषारूपवत् मैसूरु राज्यं बहुधा अविस्तृतवत्।

सन्दर्भाः[सम्पादयतु]

  1. "States of India since 1947". World Statesman. Archived from the original on 1 July 2014.  Unknown parameter |access-date= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=मैसूरु_राज्यम्&oldid=473054" इत्यस्माद् प्रतिप्राप्तम्