यमुनोत्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हिन्दूनां पवित्रं यात्राधाम अस्ति ।

यमुनोत्री, जम्नोत्री अपि, यमुनानद्याः स्रोतः, हिन्दुधर्मे यमुनादेव्याः आसनम् अस्ति । गढवालहिमालये ३,२९३ मीटर् (१०,८०४ फीट्) ऊर्ध्वतायां भारतस्य उत्तराखण्डस्य गढवालविभागे उत्तरकाशीमण्डलस्य मुख्यालयस्य उत्तरकाशीतः प्रायः १५० किलोमीटर् (९३ मील) उत्तरदिशि स्थितम् अस्ति भारतस्य छोटाचारधामयात्रायाः चतुर्णां स्थलानां मध्ये अयं अन्यतमः अस्ति ।

समुद्रतलात् ४,४२१ मी.उच्चतायां कालिन्दपर्वते हिमपर्वतः हिमसरोवरः (चम्पसरहिमशैलः) १ कि.मी. दूरम् अस्ति। अतः मन्दिरं पर्वतस्य पादे स्थितम् अस्ति । अयं मार्गः अत्यन्तं कठिनम् अस्ति, तीर्थयात्रिकाः मन्दिरे एव पूजां कुर्वन्ति ।

यमुनाया: वामतटे यमुनामन्दिरस्य निर्माणं तेहरीगढ़वालस्य महाराजप्रतापशाहेन कृतम् । देवतामूर्तिः कृष्णवर्णस्य अमृतशिलातः निर्मितः अस्ति। यमुना गङ्गा इव हिन्दुनां कृते दिव्यमातृपदवीं प्राप्तवती अस्ति |

इतिहासः[सम्पादयतु]

प्राचीनकथायाः अनुसारम् अत्रैव असितमुनिऋषेः आश्रमम् आसीत् । आजीवनं गङ्गायां यमुनायां च नित्यम् स्नानं करोति स्म । वृद्धावस्थायां गङ्गोत्रीं गन्तुं असमर्थस्य तस्य कृते यमुनोत्रीविरुद्धं गङ्गाधारा प्रादुर्भूतवती ।

  बन्दरपून्चपर्वतस्य अधः स्थितः चम्पासरहिमशैले सांग्यदेवीतः यमुनायाः जन्मस्थानम् अस्ति । नदीस्रोतस्य पार्श्वे स्थितः पर्वतः तस्याः पितुः समर्पितः अस्ति, तस्य नाम कालिन्दपर्वतः, (कालिन्दः सूर्यदेवतायाः अन्यत् नाम – सूर्यः) इति ।           

सम्बद्धाः लेखाःhhhh[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=यमुनोत्री&oldid=483806" इत्यस्माद् प्रतिप्राप्तम्