युद्धकाण्डम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

युद्धकाण्ड: रामायनस्य अत्यावश्क अंशः अस्ति । अस्मिन खण्डे श्रीरामः रावनेन लज्जितः तस्य अनुजः परमरामभक्त विभीषणेन सह मित्रता कृत्वा लंकां प्रति कूचं करोति । तदान्तरः सः वानरसेना: सहायतां राक्षसकुलं संहारयति । अस्मिन युद्धे रामः कुम्करण, राक्षसराजरावण तस्यपुत्र मेघनादस्य च अन्तं करोति |

श्लोकानि[सम्पादयतु]

  • तद् रामबाणाभिहतं पपात रक्षः शिरः पर्वतसंनिकाशम्।बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥


भावार्थः तब राम के बाणों से कटा हुआ राक्षस( कुंभकरण ) का वह पर्वताकार मस्तक लङ्का में जा गिरा। उसने अपने धक्के से सड़क के आस-पास के कितने ही मकानों, दरवाजों और ऊँचे परकोटे को भी धराशायी कर दिया ।

  • तच्चातिकायं हिमवत् प्रकाशं रक्षस्तदा तोयनिधौ पपात। ग्राहान् परान् मीनवरान् भुजंगमान् ममर्द भूमिं च तथा विवेश ॥

भावार्थः इसी प्रकार उस राक्षस (कुंभकरण)का विशाल धड़ भी, जो हिमालय के समान जान पड़ता था, तत्काल समुद्र के जल में गिर पड़ा और बड़े-बड़े ग्राहों, मत्स्यों तथा साँपों को पीसता हुआ पृथ्वी के भीतर समा गया ।

"https://sa.wikipedia.org/w/index.php?title=युद्धकाण्डम्&oldid=477806" इत्यस्माद् प्रतिप्राप्तम्