युगाद्या/योगाद्यादेवी (क्षीरग्रामः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(योगाद्यादेवी (क्षीरग्रामः) इत्यस्मात् पुनर्निर्दिष्टम्)


भारतदेशस्य पश्चिमबङ्गाल् राज्ये विद्यमानेषु शक्तिपीठेषु अन्यतमम् । पश्चिमबङ्गाल् राज्ये अन्त्ये बर्दवान्मण्डले अस्ति एतत्क्षेत्रम् । खीरग्रामः इति अस्य अन्यत् नाम ।

सम्पर्कः[सम्पादयतु]

बर्दवान् रेलनिस्थानकतः प्रस्थाय निगमनामकः ग्रामः प्राप्तः चेत् द्विकिलोमीटर् दूरे अस्ति खीरग्रामः । बस् यानस्य सौकर्यम् अपि अस्ति । यात्रिकाणां कृते अत्र वासव्यवस्था अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः दक्षिण-अङ्गुष्ठः अस्मिन् स्थाने पतितः इति ऐतिह्यम् अस्ति । अत्रत्या देवी युगाद्या,योगाद्या, जुगाद्या, जोगदाया इत्यादिभिः नामभिः पूज्यते । अत्रत्यः शिवः "क्षीरखण्डकः" इति पूज्यते । ऐतिह्यानुसारं देवी पार्श्वस्थे सरोवरे वसति । वैशाखमासे सङ्क्रान्तिदिने च बहिः आगत्य पूजां स्वीकृत्य पुनः सरोवरं प्रविशति (गौरी-गणेशयोः विसर्जनम् इव)। पूर्वं अत्र नरबलिः भवति स्म इति श्रूयते । इदानीं प्राणिबलिः प्रचलिता अस्ति । राजा कीर्तिचन्द्रः १७७०तमे वर्षे मन्दिरस्य नवीकरणं कृतवान् । देव्याः दर्शनेन मङ्गलं भवति इति विश्वासः अस्ति । वैशाखे सङ्क्रान्तिदिने च अत्र यात्रामहोत्सवः प्रचलति । केषाञ्चन मतानुसारं भ्रामर्याः देवालयः बाङ्ग्लादेशस्य राजधान्याः ढाकायाः समीपे पाञ्चघरतः ३४४ की.मी. दूरे अस्ति । अन्ये केचन जल्पाय्गुडी नगरस्य जल्वेशदेवालयस्य समीपे अस्ति ।