सदस्यसम्भाषणम्:Ishajain2408/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रसाविद्या

सुवन्रभारतेसिमन् भारतीयसन्स्क्रतिसम्प्रदायाना प्रतिनिधिमूतेन विरानमानेषु पिबिन्नषु शास्त्रेषुज्योतिषशास्त्रध,वास्तुशास्त्रम्,आयुवेद: इत्यादिनि बहूनि शास्त्रनि स्थानम् भन्वते| 'ज्योतिषन् मूध्रनिसिथतम्' इति शारत्राणाम् | मूध्नीर्भूतस्य ज्योतिषस्य अनुबन्धरुपेण बहूनिव् | उपाशास्त्रानि तत्त्त कालेषु सामागतानि | तेषु मख्यतमं विशिषटच उपशास्त्र्ं रत्न्नशात्रं भवति |

                                                 "यथा शिखा मयूराणां नागानां मणयो यथा |
                                                  तद्वद्व्दाड् शास्त्राणांज्योतिष्ं मूर्धनि स्थितम् ||"

कर्मभूमिरुपेण, वेदभूमिरुपेण च सुप्रतिदेशस्य रत्नगर्भा इति नाम विख्यात्ं वर्त्तते | प्राचीनकालादारभ्य रत्नानिए मणयः मानवजातिं समाकष्रन्ति | रत्नानां द्र्डत्व,स्वछता,प्रकाश्ः,नित्यनूत्न्त्वम् इत्यादिभिः लक्षणौः सह एतेषां शक्तिः मानवेषु आसक्तिं विकासयति इति | इतिहसे रत्ननाम् स्थानम् सुमहत् इत्यत्र नास्ति सन्श्शय:| वेदेषुएतिहसिक-ग्रन्थेषु च रत्नचर्चा सुदृढा व्यवस्थापिता| बहो:कालात् अयम् विश्वस: माननेषु वरीवर्ती यत् रत्नानाम् धारणेन क्षुद्रशक्तय:नश्यन्तीति| वेदेषु काश्यप भारद्वाजदिमृतिग्रन्थेषु महाभारतादि-इतिहासेषु च रत्नप्रसक्ति:वर्तते| वराहमिहिरस्य बृहत्स्महिता अगत्स्य महामुने: रत्नप्रसक्ति: वर्तते| वराहमिहिरस्य बृहत्संहिता इत्यादिषु ग्रन्थेषु रत्नानाम् विषये विपुल चर्चा कृता| रत्नानी भस्मीकृत्य औषधरुपेण स्वीक्रियते इति गरुदडपुराणे सुष्टु प्रतिपादितम्| रत्नस्य वैशिष्ट्य ज्नात्वा बिरुदप्रादानेपुरज्नकारवितरणे च रत्न पदं योजयित्वा पुरास्कार: प्रदीयते| यथा "कलारत्न", "अगमरत्न" इत्यादय:|

रसाविद्या सिधास व्यालाचार्य,चन्द्र्सेन,सुबुद्विः,नरवाह्नना,नागार्जुन्,सुरानन्द्ः,खण्ड्ः,शारदः,शंभुः,कामारिः,कापिमलकः,आगमः,बलिः,कपिलः च | रसा तान्त्रिकास आदिमः,चन्द्रसेना,शंभुः,मत्त:,इन्द्र्द:,गोमुखः,कम्बलिः,व्यालिः,भास्करः,ह्ररिः,गोविन्दः,इति सत्पविंशति यंख्याकाः |

रसशालानिम्म्राणम्

                                                    "खलाग्य्तस्करादिनां भयं यत्र न विद्यते |
                                                     हरगौरीसमायुत्के शोभने नगरे तथा ||"    
        
                                                     "विपुलोपवने रम्ये सष्वोषधिसमन्विते |
                                                     निम्म्रातव्या रशाला सष्व्र विघविव्ज्ज्रिता" ||
                                                     
                                                     "भुमिः तत्र समाकाय्य्र् पाषाणास्फ़कोपमा |
                                                      तन्मध्ये वेदिका रच्या सव्व्राथानां सुसिदय्ं ||

ऱात्नानाम् रुपनिर्धारणं

एकस्मिन् रत्ने कान्ति सम्प्रविश्य तत: बहुषु कोणेषु प्रस्फ़्उटन्ति चेत् तत्तु रत्नम् जाल्यमानम् प्रकाशते| परन्तु इदम् प्रकाशनं रत्नस्योपरि वर्तमानाविभिन्नकोणान् आधारीक्रुत्य भवति| एवं विभिन्नकोणान् आधारीक्रुत्य भवति| एवम् विभिन्न्कोणेषु रत्नस्य कर्तनं फएसेतिङ इति कथ्यते| निपुणा: अनुभवज्ना: कर्मकऱा: एवकर्तनविषयेअस्मिन् समर्था: भवेयु:|

एवम् रत्नस्य रूपान्तरीकरणे तस्य वर्ण: स्वछता इत्यादय: प्रमुखम् स्थानम् आक्रमन्ति| विशष्य रत्नस्य मूलयन्तु तस्य भाराधिक्येनैव वर्धते| इत्यमुम् विषयं विदन्त्येव सर्वे विद्वांस:| अत: भारम् मनसि निधायेव कोणरूपेण रेखागणितसूत्राणुगुणरूपेण कर्तनं कार्यम्| अत्र विभिन्नकोणेषु कर्तितानि रत्नानि अध: प्रदर्श्यघ्न्ते|

                                नागदन्तभवाश्चाग्र्या: कुम्भसुकरमत्स्यजा:|
                                वेणुनागभवा: श्रेष्ठा मौक्तिकं नागजं वरम्||
                                व्रुत्तत्वं शुक्लता स्वाछ्चयं महत्वं मौक्तिके गुणा:|
                                इद्रनीलं शुभं क्षीरं रजतेभ्राजतेअधिकम्|| 
       
                                ये कर्करच्छिमलोपदिग्धा: प्रभाविमुक्ता: पुरुषा विवर्णा:|
                                न ते प्रशस्ता मणयो भवन्ति समानतो जातिगुणै: समस्तै:||

मौत्तिकम्

मौत्तिकस्य आकार: मौत्तिकानि स्वच्छश्वेतवर्णान प्रकाशान्ते| वराहमिहिरस्य ब्रुहत्यसम्हितायाम् मौत्तिकस्य उत्पत्ति: इत्थम् वर्णितम् अस्ति|

                               द्विपभुजगशुक्तिशङ्काभ्रवेणुतिमिसूकरप्रसूतानि|
                               मुक्ताफलानि तेषाम् बहुसाधु च शुक्तिजम् भवति||

प्रकृति लभ्यमानानि मौत्तिकानि अष्टधा विभक्तानि इति सम्हिताविवृतौ मुक्तकलक्षणम् नाम अशीतितमे अध्याये विवृतम्| १। राजमुक्तफलम् २। नागजमुक्ताफलम् ३। मुक्ताफलम्मुक्तम् ४। शङ्कमुक्तम् ५। मेघसम्बूतमुक्ताफलम् ६। वेणु मुक्तम् ७। तिमिजस्य मुक्ताफलम् ८। वराहजस्य मुक्ताफलम्

प्रवाल:

रत्परीक्षाख्येस्मिन् ग्रन्थे प्रवाल: ब्रह्म, क्षत्रिय, वैश्य, शूद्र रूपेण चतुर्धा विभक्त:| प्रवालधारणेन मनश्शान्ति:, कुटुम्बे एकता सम्पत् वृध्दि जायते| प्रवालम् भस्मीकृतय स्वीकरणेन अजीर्णव्याधिनिवारणम् भवति| प्रवालस्य इतरानमानि १। लतामणि: २। विदृम: ३। रत्नाङम् ४। भीमरत्नम् इत्यादीनि|

मरकतम्

हरितवर्णे प्रकाशमानाम् इदम् रत्नम् बुधस्य प्रीतिकरम् इति आमनन्ति| बृहत् सम्हितायाम् मरकतस्य लक्षणम् एवम् व्याख्यायते|

                                शुकवम्शपत्रकदलीशिरीषकुसुम्प्रभम् गुणोपेतम्|
                                सुरपिकार्ये मरकतमतीव शुभगदम् नृणाम् विहितम्||

मरकतस्य धारणेन ऍश्वर्याभिवृध्दि:, शान्ति:, प्रतिष्टा, एधन्ते| मरकत धारणेन विषप्रयोगोपि विफलायते इति एतस्य औष्धलाभ:| वात, पैत्यादि रोगा: नश्यन्ते, गर्भिणिस्त्रीणाम् विषयेओपि मरकतम् बहु उपयोगकरम् इति विश्वास:||

पुष्यराग:

बहुसुविशालप्रकृत्याम् सर्वेवर्णा: पुष्यरागे अन्तर्भवन्ति इदम् रत्नम् गुरुग्रहे प्रीतिकरम् इति सम्स्थूयते| अयम् तु पुष्यराग: बृहत्सम्हितायाम् एवम् वर्णित:|

                               ईषत्पीतम् वविच्छायम् स्वच्छम् कल्पमनोहरम्|
                               पुष्यरागमिति ख्यातम् तत्नम् रत्नपरीक्षकै:||

अधुना एतेषाम् गुणानाह-

                               स्निग्ध: प्रभानुलेपि स्वच्छोर्चिष्मान् गुरु: सुसम्स्थान:|
                               अन्त: प्रभोआतिरागो मणिरत्नगुणा समस्तानाम्||

एतस्य धारणेन काशरोग:, अस्तीनाम् बलहीनता इत्यादि रोग: दूरीकृता: भवेयु:| पुष्यरागेण पुत्रसन्तानमपि लभ्यते इति जनानाम् विश्वास:| मेधशक्ति:, धन शक्ति:, विध्यालाभश्च सञ्जायते|

गाम्मेधिकम्नील

राहुग्रहस्य प्रीतकरम् इदम् गोमेधिकम् गोमूत्रवर्णे परिदृश्यते| अत एत एतस्य गोमेधिकम् इति नाम सार्थक भवति| इदम् रत्नम् हिमालयपर्वतप्रान्तेषु सूर्यकान्तगोमेधिकम्, चन्द्रकान्त गोमेधिकम् इति द्विप्रकारेण उपलभ्सते| सूर्यस्य पुरत: अग्निज्वाला इव परिदृश्यमानम् सूर्यकान्तगोमेधिकम् इति| चन्द्रकान्तिवेलायाम् हिमवत्शैत्यम् प्रदर्शयति चेत् तत् चन्द्रकान्तगोमेधिकम् लक्षणद्वयम्| एतस्य रत्नस्य विषये अस्मिन् ग्रन्थे एवम् श्ःऱूयते चर्चिता:| यथा-

                               मधुविबन्दुसमम् वापि गोमूत्रघसमप्रभरम्|
                               गोमेधिकम् तदाख्यातम् रत्नसोममीहभुजा||

Submitted by,

Neeraja S - 4 BCZ - 1315546 Souravi Sudame - 4 BCB - 1315536 Isha Jain - 4 BCB - 1315642