योनिमुद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


करणविधानम्[सम्पादयतु]

हस्तयोः मुष्ठिबन्धनं कृत्वा अङ्गुष्टस्य अग्रभागं परस्परं स्पर्षः भवेत् । तथैव अङ्गुष्टौ ऊर्ध्वमुखौ कॄत्वा स्थापनीयौ । तर्जनीं परस्परं स्पर्षयित्वा अधोमुखं कॄत्वा स्थापनीयम् । इतर अङ्गुल्यः मुष्ठिबद्धाः एव स्युहु । इमां मुद्रां कृत्वा उदरस्य पुरतः, उदरे स्पृशन् स्थापनीयम् । अङ्गुष्टम् ऊर्ध्वमुखं कृत्वा, तर्जनीं अधोमुखं कृत्वा स्थापनीयम् ।

परिणामः[सम्पादयतु]

अग्नितत्वस्य अङ्गुष्टस्य अग्रभागः यदा परस्परं स्पृषति तदा गर्भाशयस्य स्नायवः स्तितिस्थापकत्वम् आप्नुवन्ति । वायुतत्वस्य तर्जन्यः परस्परयोजनेन वायुः निर्गमनं भूत्वा गर्भाशयस्य आरोग्यं वर्धयति ।

उपयोगः[सम्पादयतु]

इयं मुद्रा स्त्रीणां मासिकस्रावस्य वेदनां शीघ्रतया शमिता करोति । गर्भाशयस्थ वेदना इति यदा यते तदा योनिमुद्रां कृत्वा उदरस्य पुरतः ग्रह्णातु। वेदना क्षणार्धे दूरीभवति । मेनोपास् समस्यापि शमिता भवति । तदनु प्राणमुद्रा करणीया ।

विशेषम्[सम्पादयतु]

गर्भाशयस्य आरोग्यरक्षणार्थं इयं मुद्रा बहु प्रयोजनकारिणी अस्ति । ऋतुस्रावस्य समये १०-१५ निमेषपर्यन्तं इयं मुद्रा कृता चेत् स्त्रीणाम् आरोग्यं उत्तमं भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=योनिमुद्रा&oldid=409605" इत्यस्माद् प्रतिप्राप्तम्