योहान गुटेनबर्ग

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
योहान गुटेनबर्ग
जन्म Johannes Gensfleisch zur Laden zum Gutenberg Edit this on Wikidata
c. १४०० Edit this on Wikidata
मैन्ज़ Edit this on Wikidata
मृत्युः १४६८ Edit this on Wikidata (आयुः ६८)
मैन्ज़ Edit this on Wikidata
देशीयता पवित्र रोम साम्राज्य Edit this on Wikidata
शिक्षणस्य स्थितिः University of Erfurt Edit this on Wikidata
वृत्तिः आविष्कारक, Typographer, engraver, अभियन्ता, लोहार, सोनार, mintmaster edit this on wikidata

योहान गुटेनबर्ग (योहान्स गेन्स्फ्लिश् त्सुर लाडन त्सुम गुटेनबर्गः) (ल. १४०० - ३ फरवरी १४६८) एकः जर्मनः आविष्कारकः, मुद्रकः, प्रकाशकः, स्वर्णकारः च आसीत्, यः यन्त्रवत् चलितप्रकारस्य मुद्रणमन्त्रेण यूरोपं प्रति मुद्रणस्य प्रवर्तनम् अकरोत् । अस्य कार्यस्य कारणात् यूरोपे मुद्रणक्रान्तिः आरब्धः, एवं द्वितीयसहस्राब्द्याः एकं महत्वपूर्णं स्थलम् आसीत्, येन मानवजातिः समकालीनः इतिहासः आरब्धः। अयं पुनर्जागरणस्य, युरोपीयसुधारणेन, युरोपीयप्रबुद्धिकरणस्य, वैज्ञानिकक्रान्तिकरणस्य च विकासस्य, आधुनिकज्ञानसम्पत्तिसम्पत्तिसम्प्रदायस्य भौतिकस्य आधारस्य, ज्ञानस्य लोकतान्त्रिकरणस्य च महत्त्वपूर्णः योगदानकर्ता आसीत् । श्रेणीःजीवनी

"https://sa.wikipedia.org/w/index.php?title=योहान_गुटेनबर्ग&oldid=484699" इत्यस्माद् प्रतिप्राप्तम्