रघुराम राजन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रघुराम गोविन्द राजन् भारतीय अर्थशास्त्रज्ञयः अस्ति। सः अन्तर्राष्ट्रीय वित्तकोषस्य मुख्य अर्थशास्त्रज्ञयः एवम् संशोधन विभागस्य प्रधानः आसीत्। सः २०१३ वर्षे भारतीय रिसर्व बैंकस्य Archived २०१०-१२-१९ at the Wayback Machine प्रधानः अभवत्। तत् काले सः अधिकोष-सङ्कट समाधानम् अकरोति। सः अङ्कीय व्यवहाराणिः समुन्नमतिम् अकरोति।

बाल्यजीवनं एवम् शिक्षणम्[सम्पादयतु]

रघुराम राजन् मध्यप्रदेराज्ये भोपाल इत्यत्र १९६३ तमे वर्षे ३ फेब्रुवरीदिनङ्के द्राविडपरिवारे जातः। तस्य पिता र. गोविन्दराजन् समाचार विभागे आदिष्टः। १९६६ वर्षे ईन्डोनेसियाराज्ये स्थिथः। १९६८ वर्षे सः आर.ए.डबल्यू. संस्थे आर.एन.कॉ नेत्रत्व्म् नियुक्तः। तत् कारणात् रघुरामः बाल्यकाले अनेके देशानाम् उपगतः।

१९७४ - १९८१ आर. के. पुरम् क्षेत्रे 'देहली सार्वजनिक विद्यालये' शिक्षणं अकरोत् , १९८१ वर्षे वैद्युत यन्त्रनिर्माणविद्यायहा पूर्वपदप्राप्नहेतो 'ऐ. ऐ. टी. देहली'  विद्या-संस्थाने  नामाङ्कन अकरोत्।  १९८७ वर्षे सः 'ऐ. ऐ. एम. अह्मेदाबद' विद्या-संस्थाने 'मास्टेर् ओफ़्  बुसिनेस्स अद्मिनिस्त्रेशन्' उपार्ज्य, च विद्योचित कर्मचरनहेतो स्वर्णपदक अप्राप्तुं उत्तीर्णः।  १९९१ वर्षे, राजन् स्टुवर्ट् मेयर्स्  प्राध्यापकस्य आध्यक्ष्ये अलिखित् 'एसेस ओन बेन्किन्ग' नामक थिसिस् करणेन तं  पीएच.डीं.  साधित। यस्मिन् त्रयः निबन्धाः  सन्ति यत् केनापि राष्ट्रस्य वा व्यवसायप्रतिष्ठानस्य  वित्तकोशेन सः संबन्धस्य प्रतिपादनं कृतवन्ति।

अधिवद्य चरितः[सम्पादयतु]

१९९१ वर्षे चिकागो विश्वविद्यालयहा  'बुथ् स्कूल ओफ़् बुसिनेस्स' कलाशालायाहा वित्तउपप्राध्यापक पदं अस्विकरोति च १९९५ वर्षे पूर्णकाल प्राध्यापकः अभवत्। सः 'स्टोकोल्म् स्कूल ओफ़् एकोनोमिक्स्', 'केल्लोग स्कूल ओफ़् मेनेज्मेण्ट्', ' एम. ऐ. टि. स्लॉन् स्कूल ओफ़् मेनेज्मेण्ट्', 'इण्डियन स्कूल ओफ़् बुसिनेस्स' संस्थानेषु अचिरस्थायी प्राध्यापकस्य पदे पाठितवान्।

राजन् अधिकोषण-समामेलितवित्तं-अन्ताराष्ट्रियवित्तं-परिवृद्धिसमृद्धिश्च-सङ्घटनविधानं इव विषयाणां विस्तरेण अलिखत्। तस्य विश्वविख्यात पुस्तकम् " Fault Lines: How Hidden Fractures Still Threaten the World Economy " गुणदोषनिरुपनाम् प्रशंसा लब्धवन्तः। अयम् पुस्तकम् अमिरिक एवम् विश्व व्यापारे प्रधान आयासाः २००७-२००८ अधिकोष-सङ्कटस्य मूल्य कारणम् अभवत्। सः तत् पुस्तके कथ्यते विशाल आय वैषम्यम्, विश्व व्यापारे वणिज वैषम्यम्, आर्थिक संस्थायाम् क्लेशः २००७-२००८ अधिकोष-सङ्कटम् सङ्क्रमितः। इदम् पुरस्तम् " Financial Times and Goldman Sachs Business Book of the Year Award" लब्धः।

तम् विश्वस्य श्रेष्टतम एवम् प्र्भावक अर्थशास्त्रज्ञयानम् एवम् मन्यते। २००३ वर्षे सः फिचर ब्लैक पुरस्कारः लब्धवान्।

"https://sa.wikipedia.org/w/index.php?title=रघुराम_राजन्&oldid=480854" इत्यस्माद् प्रतिप्राप्तम्