रजतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रजतम् एकः श्वेतः प्रदीप्तः धातुः अस्ति। अनेन आभरणानि नाणकानि दर्पणानि पात्राणि चित्रपलकानि विद्युत तंत्री च सज्जीक्रियन्ते । अस्य चिह्नम् Ag अस्ति ।

विधाः[सम्पादयतु]

  1. सहजम्
  2. खनिजसञ्जातम्
  3. कृत्रिमं चेति रजतं त्रिविधम् ।

कैलासाद्रिसम्भूतं सहजम् । हिमाचलादिकूटेषु खनिभ्यः आहृतं परमं रसायनम् । वङ्गं यत्र रूप्यताम् गतं तत्कृत्रिमम् ।

गुणाः[सम्पादयतु]

रजतं

  1. स्निग्धम्
  2. धनम्
  3. गुरु
  4. दाहे छेदे च सितम्
  5. मृदु

नागेन टङ्कने नैव पाटितं शुद्धिमृच्छति । रजतभस्म बहूपयोगकारि ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रजतम्&oldid=409607" इत्यस्माद् प्रतिप्राप्तम्