रजनीकान्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रजनिकान्तः इत्यस्मात् पुनर्निर्दिष्टम्)
रजनिकान्तः
ரஜனிகம்த்
जन्म Shivaji Rao Gaekwad Edit this on Wikidata
(१९५०-२-२) १२, १९५० (आयुः ७३)
बेङ्गळूरु, भारतम्
देशीयता भारतम् Edit this on Wikidata
शिक्षणस्य स्थितिः Adyar Film Institute, Acharya Pathasala Public School Edit this on Wikidata
वृत्तिः अभिनेता
सक्रियतायाः वर्षाणि १९७५ - अधुना यावत्
भार्या(ः) लता रङ्गाचारी
अपत्यानि ऐश्वर्या रजनीकान्त धनुष, Soundarya Rajinikanth Edit this on Wikidata

रजनीकान्तः (जननम्:डिशेम्बर् १२ १९४९) - दक्षिणभारतस्य महान् चलच्चित्राभिनेता वर्तते । एषः तेलुगु, तमिळ्, हिन्दी चलच्चित्रेषु अभिनयं कृतवान् , तथैव च ख्यातिमपि प्राप्तवान् । समग्रे भारतीये चलच्चित्ररङ्गे अग्रमान्येषु अभिनेतृषु अन्यतमः अस्ति ।

जीवनम्[सम्पादयतु]

रजनीकान्तः तस्य प्राथमिकशिक्षणं बेङ्गळूरु नगरे समापितवान् । एतस्य मूलं नाम शिवाजिराव् गायकवाड इति । यद्यपि कन्नडचलनचित्रेषु अभिनयं कृतवान् तथापि तमिळ् चलनचित्रेषु सिद्धिं प्राप्तवान् । पूर्वं एषः लोकयानस्य निर्वाहकः आसीत् । यदा चलच्चित्रक्षेत्रं प्रविष्टवान् तदा रजनीकान्तः इति नाम परिवर्तनम् अभवत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रजनीकान्तः&oldid=468394" इत्यस्माद् प्रतिप्राप्तम्