रत्नागिरि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रत्नगिरि इत्यस्मात् पुनर्निर्दिष्टम्)
रत्नागिरि

रत्नागिरी
ग्रामः,मण्डलकेन्द्रं
थिबा राजप्रासादः
थिबा राजप्रासादः
राष्ट्रम्  भारतम्
ऱाज्यम् महाराष्ट्र
मण्डलम् रत्नागिरि
Elevation
११ m
Population
 (2011)
 • Total ७६,२२९
भाषाः
 • अधिकृत मराठी
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
415 612
दूरवाणीकूटसंख्या 02352

रत्नागिरि रत्नागिरिमण्डलस्य किञ्चन उपमण्डलं मण्डलकेन्द्रं च । आङ्ग्लसर्वकारस्य समये एतत् कोंकणप्रांतस्य प्रमुखनगरम् आसीत् । रत्नागिरि अरब्बीसमुद्रतीरप्रदेशमस्ति । एतत् पश्चिमवेलायां काजळी नद्यः तटे विराजते । २०११ तमस्य वर्षस्य जनगणतेः अनुसारं रत्नागिरिस्य जनसङ्ख्या 76,229 । अत्रत्या मुख्यभाषा मराठी । रत्नागिरिस्य ‘रत्नागिरी-हापुस’ इति आम्रप्रजातिः, भल्लातकः च प्रसिद्धाः । रत्नागिरिनगरे विद्यमानः थिबा राजप्रासादः प्रसिद्धः ।

"https://sa.wikipedia.org/w/index.php?title=रत्नागिरि&oldid=390243" इत्यस्माद् प्रतिप्राप्तम्