रथोद्धताछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रथोद्धता। इत्यस्मात् पुनर्निर्दिष्टम्)

रथोद्धता।

प्रतिचरणम् अक्षरसङ्ख्या ११

रान्नराविह रथोद्धता लगौ। –केदारभट्टकृत वृत्तरत्नाकर:३.३९

ऽ।ऽ ।।। ऽ।ऽ ।ऽ

र न र ल ग।

यति: पादान्ते।

लक्षणम्[सम्पादयतु]

रात्परैर्नरलगै रथोद्धता ।

यत्र प्रत्येकम् अपि पादे क्रमेण एकः रगणः, एकः नगणः, एकः रगणः, एकः लघु एकः गुरुश्च भवति तद्वृत्तं रथोद्धता इति कथ्यते।

उदाहरणम्[सम्पादयतु]

राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदैः रथोद्धता।
यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात्।।

अर्थः[सम्पादयतु]

दधिविलोडनरूपकर्मणि अवस्थिता राधिका माधवस्य मुरलीध्वनिभिः आकुलिता सलिलाहरणस्य व्याजेन शीघ्रमेव यमुनासम्बन्धिनं तटनिकुञ्जं वव्राज।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रथोद्धताछन्दः&oldid=445839" इत्यस्माद् प्रतिप्राप्तम्