रवीन्द्र प्रसाद अधिकारी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Rabindra Prasad Adhikari
रबिन्द्र प्रसाद अधिकारी
Minister of Culture, Tourism and Civil Aviation
कार्यालये
16 March 2018 – 27 February 2019
राष्ट्रपतिः Bidhya Devi Bhandari
प्रधानमन्त्री Khadga Prasad Oli
पूर्वगमः Jitendra Narayan Dev
पादानुध्यातः Yogesh Bhattarai
व्यक्तिगत विचाराः
जननम् May 4, 1969[१]
Bharat Pokhari, Nepal
मरणम् २७, २०१९(२०१९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-२७) (आयुः ४९)
Taplejung, Nepal
नागरीकता Nepali
राजनैतिकपक्षः Nepal Communist Party
पतिः/पत्नी Bidya Bhattarai
सम्बन्धाः Married
अपत्यानि Biraj Adhikari,

Sworaj Adhikari

निवासः Pokhara
मुख्यशिक्षणम् Tribhuvan University
जालस्थानम् www.rabindrafoundation.org

रवीन्द्र प्रसाद अधिकारी ( नेपाली : रबीन्द्रप्रसाद अधिकारी) (४ मे १९६९ – २७ फेब्रुवरी २०१९) २०१७ तः नेपाली राजनेता संस्कृतिपर्यटननागरिकविमाननमन्त्री च आसीत् । सः त्रिवारं संसदसदस्यः आसीत् । कास्की नेपाल कम्युनिस्ट पार्टी (NCP) इत्यस्य जिलासचिवः आसीत् । . . २०१८ तमस्य वर्षस्य मार्चमासस्य १६ दिनाङ्के हेलिकॉप्टरदुर्घटने मृतः । . २००८ तमे वर्षे संविधानसभानिर्वाचने अधिकारी कास्की-३ निर्वाचनक्षेत्रात् १३,३८६ मतैः निर्वाचितः । [२] २०१३ तमे वर्षे संविधानसभानिर्वाचने सः कास्की-३ निर्वाचनक्षेत्रात् १५,४५६ मतैः पुनः निर्वाचितः । [३] २०१७ तमे वर्षे नेकपा एमाले प्रत्याशी रवीन्द्र अधिकारी कास्की निर्वाचनक्षेत्र क्रमाङ्कतः २ तः संसदनिर्वाचने विजयं प्राप्तवान् । वामगठबन्धनस्य प्रतिनिधित्वं कुर्वन् अधिकारी १८,६६१ मतं प्राप्तवन्तः नेपालीकाङ्ग्रेसस्य प्रत्याशी देवराज चालिसे पराजित्य २७,२०७ मतं प्राप्तवान् । [४] तस्य मृत्योः अनन्तरं तस्य पत्नी विद्या भट्टथिरी उपनिर्वाचने ८,४०३ मतैः विशालबहुमतेन कास्की-निर्वाचनक्षेत्र-२ विजयं प्राप्तवती । भट्टराई २४,३९४ मतं प्राप्तवान्, मुख्यविपक्षस्य नेपालीकाङ्ग्रेसस्य खेमराजपौडालः १५,९९१ मतं प्राप्तवान् । तथैव समाजवादीपक्षस्य धर्मराजगुरुङ्गः १९२२ मतं प्राप्तवान् । [५] सः संविधानसभा, लोकतन्त्रं, पुनर्संरचनं च इति पुस्तकानां लेखनं कृतवान् ।

जननम्- मृत्युश्च[सम्पादयतु]

तस्य जन्म नेपालदेशस्य भारत पोखरीनगरे अभवत् ।तस्य पितरौ इन्द्रप्रसाद अधिकारी लक्ष्मी देवी अधिकारी अधिकारीच आस्ताम्।

२०१९ तमस्य वर्षस्य फेब्रुवरी-मासस्य २७ दिनाङ्के नेपालस्य तेहरातुम्-मण्डले घटितः इति मन्यमानस्य नेपालस्य ताप्लेजुङ्ग-नगरस्य पाटिभारादेवी-मन्दिरात् प्रत्यागच्छन् हेलिकॉप्टर-दुर्घटने रविन्द्रप्रसाद-अधिकारी इत्यादयः षट् जनाः मृताः ।

अधिकारी इत्यस्य अतिरिक्तं वायुवंशस्य हेलिकॉप्टरे विमानन-आतिथ्य-उद्यमी आङ्ग त्सेरिङ्ग शेर्पा, प्रधानमन्त्री के.पी.शर्मा ओली इत्यस्य व्यक्तिगतसहायकः युबराजदहालः, बीरेन्द्रप्रसादश्रेष्ठः च सहिताः षट् जनाः आसन् । [६]

राजनैतिक जीवन[सम्पादयतु]

१९९३ तमे वर्षे पृथ्वीनारायणः परिसरे मुक्तछात्रसङ्घस्य अध्यक्षः अभवत् । १९९९ तमे वर्षे साम्यवादीपक्षस्य छात्रपक्षस्य अखिलनेपालराष्ट्रीयमुक्तछात्रसङ्घस्य राष्ट्रियाध्यक्षः अभवत् ।

सः नेकपा (एएमएल) त्यक्त्वा नेपालस्य विच्छिन्नकम्युनिस्टपक्षे (मार्क्सवादी-लेनिनवादी) सम्मिलितः अभवत्, पुनः एकीकरणानन्तरं पुनः सम्मिलितः ।

द्वितीयसंविधानसभानिर्वाचनानन्तरं सः विधानसभायाः विकाससमितेः अध्यक्षः अभवत् ।

निर्वाचन इतिहास[सम्पादयतु]

२०१७ जनप्रतिनिधिनिर्वाचन, कास्की-द्वितीय [७]

दलम् अभ्यर्थी मत स्थितिः
नेकपा एमाले रवीन्द्र प्रसाद अधिकारी २७,२०७ निर्वाचितः अभवत्
नेपाली काँग्रेस देव राज प्याला १८,६६१ लुप्तः

२०१३ संविधानसभा निर्वाचन, कास्की-३

दलम् अभ्यर्थी मत स्थितिः
नेकपा एमाले रवीन्द्र प्रसाद अधिकारी १३११० निर्वाचितः अभवत्
नेपाली काँग्रेस सोवियत बहादुर अधिकारी १०८०८ लुप्तः

२००८ संविधानसभा निर्वाचन, कास्की-३

दलम् अभ्यर्थी मत स्थितिः
नेकपा एमाले रवीन्द्र प्रसाद अधिकारी १३३८६ इति निर्वाचितः अभवत्
नेकपा (माओवादी) ९. झलक पानी तिवारी १०९२६ इति लुप्तः

१९९९ जनप्रतिनिधिनिर्वाचन, कास्की-I

दलम् अभ्यर्थी मत स्थितिः
नेकपा-एमएल रवीन्द्र प्रसाद अधिकारी १७५२ इति नष्ट (४) ९.
नेपाली काँग्रेस तारानाथ राणाभाट २३९३९ इति निर्वाचितः अभवत्

भ्रष्टाचारस्य आरोपाः[सम्पादयतु]

नेपालविमानसेवायाः विस्तृतशरीरविमानक्रयणस्य अन्वेषणार्थं प्रतिनिधिसभायाः लोकलेखासमित्या स्थापिता उपसमितिः घोटाले सहभागिता ज्ञाता। [८] जाँच-आयोगः सत्तायाः दुरुपयोगस्य विषये अन्वेषणं कुर्वन् आसीत् तदा सः मृतः ।

मृत्यु[सम्पादयतु]

२०१९ तमस्य वर्षस्य फेब्रुवरी-मासस्य २७ दिनाङ्के नेपालस्य तेहरातुम्-मण्डले घटितः इति मन्यमानस्य नेपालस्य ताप्लेजुङ्ग-नगरस्य पाटिभारादेवी-मन्दिरात् प्रत्यागच्छन् हेलिकॉप्टर-दुर्घटने रविन्द्रप्रसाद-अधिकारी इत्यादयः षट् जनाः मृताः ।

सन्दर्भाः[सम्पादयतु]