राजकुमारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


राजकुमारः
ಡಾ.ರಾಜ್‌ಕುಮಾರ್
जन्म Singanalluru Puttaswamayya Muthuraju Edit this on Wikidata
(१९२९-२-२) २४ १९२९ (आयुः ९४)
सिङ्गनल्लूरु, कर्णाटकम्, भारतम्[१][२]
मृत्युः १२ २००६(२००६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-१२) (आयुः ७६)
बेङ्गळूरु Edit this on Wikidata
देशीयता भारतम् Edit this on Wikidata
अन्यानि नामानि राजण्ण
वृत्तिः अभिनेता
सक्रियतायाः वर्षाणि १९५४-२००५
भार्या(ः) पार्वतम्मा राजकुमारः
अपत्यानि पुनीत राजकुमार, Raghavendra Rajkumar, शिव राजकुमार Edit this on Wikidata

राजकुमारः (Rajkumar) एकः कन्नडचित्ररङ्गस्य महान् कलाविदः आसीत् । एतस्य मूलनाम मुत्तुराजु इति । चामराजनगर मण्डलस्य सिङ्गनल्लूरु ग्रामीणः एषः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. Imperial Gazetteer of India 15. Clarendon Press. 1908. p. 391. 
  2. "History of Kollegal Taluk". Chamrajanagar District. 
"https://sa.wikipedia.org/w/index.php?title=राजकुमारः&oldid=406498" इत्यस्माद् प्रतिप्राप्तम्