राजकुमारः
राजकुमारः ಡಾ.ರಾಜ್ಕುಮಾರ್ | |
---|---|
![]() | |
जन्म |
Singanalluru Puttaswamayya Muthuraju ![]() २४ १९२९ सिङ्गनल्लूरु, कर्णाटकम्, भारतम्[१][२] |
मृत्युः |
१२ २००६ बेङ्गळूरु ![]() | (आयुः ७६)
देशीयता |
भारतम् ![]() |
अन्यानि नामानि | राजण्ण |
वृत्तिः | अभिनेता |
सक्रियतायाः वर्षाणि | १९५४-२००५ |
भार्या(ः) | पार्वतम्मा राजकुमारः |
अपत्यानि |
पुनीत राजकुमार, Raghavendra Rajkumar, शिव राजकुमार ![]() |
राजकुमारः (Rajkumar) एकः कन्नडचित्ररङ्गस्य महान् कलाविदः आसीत् । एतस्य मूलनाम मुत्तुराजु इति । चामराजनगर मण्डलस्य सिङ्गनल्लूरु ग्रामीणः एषः ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
- ↑ Imperial Gazetteer of India. 15. Clarendon Press. 1908. p. 391.
- ↑ "History of Kollegal Taluk". Chamrajanagar District.