राजस्थानीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
११:३४, १५ डिसेम्बर् २०१५ पर्यन्तं NehalDaveND (सम्भाषणम् | योगदानानि) (संस्कृतिसम्बद्धाः स्टब्स् using AWB) द्वारा जातानां परिवर्तनानाम् आवलिः

राजस्थानी (Rajasthani) भारतस्य एका प्रमुखा उपभाषा । इदं राजस्थाने प्रमुखभाषात्वेन वर्तते । राजस्थानीभाषा देवनागरीलिप्या लिख्यते ।

मारवाड़ी, शेखावटी, ढूंढाड़ी, मेवाड़ी इत्यादयः अस्याः भाषायाः प्रमुखभेदाः सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=राजस्थानीभाषा&oldid=345658" इत्यस्माद् प्रतिप्राप्तम्