रामा १

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फ्रा बत सोमदेत फ्रा फुट्थयोत्फा चुललोक महारत ( Thai: พระบาทสมเด็จพระพุทธยอดฟ้าจุฬาโลกมหาราช , २० मार्च माह १७३७ – ७ सितंबरं माह १८०९), व्यक्तिगत नाम Thongduang ( ทองด้วง ), रामा १ इति नाम्ना अपि प्रसिद्धः, रट्टानाकोसिन् राज्यस्य संस्थापकः, सियाम (अधुना थाईलैण्ड्) इत्यस्य वर्तमानस्य चकरीवंशस्य प्रथमः राजकुमारः च आसीत्। थाईभाषायां तस्य पूर्णं उपाधिं फ्रा बट् सोमडेत् फ्रा परमोरुराचा महाचक्क्रिबोरोम्मनाट् फ्रा फुत्थयोत्फा चुलालोक इति(พระบาทสมเด็จพระปรโมรุราชามหาจักรีบรมนารถ พระพุทธยอดฟ้าจุฬาโลก).सः १७८२ तमे वर्षे थोन्बुरी-राजस्य तक्सिन्-महोदयस्य अवक्षेपणानन्तरं सिंहासनं प्राप्तवान् । पुनर्मिलितराज्यस्य नूतनराजधानीरूपेण रत्नाकोसिन् (अधुना बैंकॉक्) इत्यस्य संस्थापकत्वेन अपि सः प्रसिद्धः आसीत् ।

रामा १, यस्य दत्तं नाम थोङ्गडुआङ्गः आसीत्, सः कोसा पानस्य प्रपौत्रः, मोन् पुरुषवंशीयकुटुम्बतः जातः। तस्य पिता अयुथयराज्यस्य राजदरबारस्य सेवां कृतवान् । थोङ्गडुआङ्गः तस्य अनुजः बून्मा च बर्मा-कोन्बाउङ्ग-वंशस्य विरुद्धं युद्धेषु राजा ताक्सिन्-महोदयस्य सेवां कृत्वा सियाम-नगरस्य पुनः एकीकरणे तस्य साहाय्यं कृतवन्तौ । अस्मिन् काले सः सियामस्य सर्वाधिकशक्तिशाली सैन्यनेता इति रूपेण उद्भूतः । थोङ्गडुआङ्गः प्रथमः सोमडेट् चाओ फ्रायः आसीत्, यः उच्चतमः पदः कुलीनवर्गः प्राप्तुं शक्नोति स्म, राजकीयपदस्य समः । १७८२ तमे वर्षे सः सियाम-राज्यस्य नियन्त्रणं स्वीकृत्य स्वस्य राज्याभिषेकं कृतवान् । तस्य शासनकाले सर्वाधिकं प्रसिद्धं घटना १७८५–८६ तमे वर्षे बर्मा-सियामी-युद्धम् आसीत्, यत् सियाम-नगरे अन्तिमः प्रमुखः बर्मा-आक्रमणः आसीत् ।

रामस्य मुद्रा प्रथमः

प्रथमरामस्य शासनकाले १७६७ तमे वर्षे सियामीराज्यस्य पतनस्य अनन्तरं सियामीसंस्कृतेः राज्यसङ्गठनस्य च पुनरुत्थानम् अभवत्, यस्य राजधानी तदा अयुथयानगरे आसीत् । सः बौद्धधर्मस्य राजतन्त्रस्य च मित्रतां कृत्वा नूतनं शुद्धं बौद्धसम्प्रदायं स्थापितवान् । रामा, अहं सम्पूर्णे मुख्यभूमिदक्षिणपूर्व एशियायां तक्सिन्-सैन्य-अभियानानां समेकनं विस्तारं च कृतवान्, यस्य मण्डलं १८०९ तमे वर्षे क्रमशः शान्-राज्यं उत्तर-दक्षिणं च यावत् शान्-राज्यं उत्तर-मलय-द्वीपसमूहं च यावत् पूर्वोत्तरं च अन्नामाइट्-परिधिपर्यन्तं विस्तृतम् आसीत् । तस्य शासनकाले नूतनस्य "संस्कृतेः स्वर्णयुगस्य" आरम्भः अपि अभवत्, यत् अयुथयाकालस्य उत्तरार्धे कलानां प्रफुल्लनस्य पदचिह्नानि अनुसृत्य अचलत् ।

नामः[सम्पादयतु]

पुरातनस्य सियामस्य अन्येषां उच्चपदस्थानां व्यक्तिनां इव रामस्य प्रथमस्य नाम अपि स्वस्वस्थानस्य आधारेण, मृत्योः अनन्तरं अपि अनेकवारं परिवर्तितम् । जन्मसमये तस्य नाम थोङ्गडुआङ्ग (Thong Duang ทองด้วง इति अपि वर्तनी भवति), तस्मिन् समये सियाम्-नगरे कुलनामानि अद्यापि न प्रवर्तन्ते स्म ।

यदा थोङ्गडुआङ्गः अयुथायाः राजा एक्क्काथट् इत्यस्य शासनकाले रत्चाबुरीप्रान्तस्य उपराज्यपालरूपेण कार्यं कृतवान् तदा सः लुआङ्ग योक्क्रबट् इति उपाधिं धारयति स्म । अयुथायस्य निधनानन्तरं नूतनराजा तक्सिन् यस्य कृते सः महत्त्वपूर्णसैन्यसेनापतिरूपेण कार्यं कृतवान्, सः तस्मै क्रमेण फ्रा रत्चारिन् चाओ क्रोम फ्रा ताम्रुआट् (पुलिसविभागस्य प्रमुखः), फ्राय अफायरोन्नरिट्, फ्राय योम्मरात्, फ्राय चक्री, चाओफ्राया इति उपाधिं प्रदत्तवान् । अयुथायस्य निधनानन्तरं नूतनराजा तक्सिन् यस्य कृते सः महत्त्वपूर्णसैन्यसेनापतिरूपेण कार्यं कृतवान्, सः तस्मै क्रमेण फ्रा रत्चारिन् चाओ क्रोम फ्रा ताम्रुआट् (पुलिसविभागस्य प्रमुखः), फ्राय अफायरोन्नरिट्, फ्राय योम्मरात्, फ्राय चक्री, चाओफ्राया इति उपाधिं प्रदत्तवान् ।

१७८२ तमे वर्षे यदा सः सिंहासनारोहणं कृतवान् तदा सः अयुथयराज्यस्य संस्थापकस्य इव रामथिबोडी इति नाम गृहीतवान् । तस्य पूर्णं उपाधिः बहु दीर्घा आसीत् (फ्रा बोरोम्मराचथिराट् रामथिबोडी सिसिन् बोरोम्महा चक्रफाट् रचथिबोडिन् इत्यादयः), यस्य उद्देश्यं पूर्वस्य सियामीराजानाम् इव सत्तायाः सार्वभौमिकदावान् प्रदर्शयितुं आसीत्।

तस्य मृत्योः अनन्तरं जनाः तं केवलं फेण्डिन् टोन् ("प्रथमशासनम्"), तस्य पुत्रं फेण्डिन् क्लाङ्ग् ("मध्यशासनम्") इति निर्दिशन्ति स्म । फलतः एतां व्यवस्थां निरन्तरं कृत्वा तस्य पौत्रः राम तृतीयः "अन्तिमः शासनः" स्यात् । एतत् अशुभं उपाधिं परिहरितुं सः एतस्य अभ्यासस्य समाप्तिम् अकरोत् यत् वाट् फ्रा काएओ इत्यत्र पन्नाबुद्धस्य पार्श्वेषु स्थापितानि बुद्धप्रतिमाद्वयं दानं कृत्वा एकैकं स्वपितुः पितामहं च समर्पितवान् । एतेषां बुद्धप्रतिमानां नामानि प्रयुज्य स्वपूर्ववर्तीद्वयं निर्दिष्टुं सः आग्रहं कृतवान् । प्रथमचक्रीराजाय समर्पितस्य फ्रा फुत्थयोत्फा चुलालोक ("आकाशस्य उपरि बुद्धः लोकानां मुकुटः च") इति नाम आसीत् । थाई-इतिहास-पुस्तकेषु अद्यापि अस्य राजानस्य उल्लेखः एवम् अस्ति ।

तस्य वंशजः वाजिरवुड् (रामषष्ठः) यः इङ्ग्लैण्डदेशे अध्ययनं कृतवान् आसीत्, सः अवगच्छत् यत् अधिकांशस्य सियामीराजानाम् नामानि पाश्चात्यजनानाम् कृते पुनः प्रजननं स्मर्तुं च कठिनम् अस्ति । अतः सः चकरीवंशस्य सर्वेषां राजानां कृते रामनाम तत्तत् क्रमाङ्केन सह प्रयोक्तुं प्रवृत्तः । तस्य राज्याभिषेकस्य २०० वर्षाणाम् अनन्तरं १९८२ तमे वर्षे थाई-मन्त्रिमण्डलेन तस्मै महारत ("महान") इति उपनामं दातुं निर्णयः कृतः ।

प्रारम्भिक जीवन[सम्पादयतु]

एक अयुत्तयन कुलीन[सम्पादयतु]

  अयुथयाराजस्य बोरोमाकोट् इत्यस्य शासनकाले १७३७ तमे वर्षे थोङ्गडुआङ्गस्य जन्म अभवत् । तस्य पिता थोङ्गडी आसीत्, राजदरबारस्य सेवां कुर्वन् एकः मोन् कुलीनः (मृत्युपश्चात् सोमडेट् फ्रा प्रथोम् बोरोम्माचॉन्नोक् – "भवतः आदिमः पिता") इत्यस्मै पालितः) यः फ्रा अक्सोन् सुन्थोन्साट् (उत्तरस्य सियामस्य राजसचिवः, राजसीलस्य रक्षकः) आसीत् । फ्रा अक्सोन् सुन्थोन्साट् अपि फ्रांसदेशस्य दरबारस्य राजा नरायस्य दूतावासस्य नेता कोसा पान् इत्यस्य वंशजः आसीत् । तस्य माता दाओरेउङ्ग् (मूलनाम योक्) अंशतः चीनदेशीया आसीत् ।

थोङ्गडुआङ्गः अल्पवयसि एव राजा उथुम्फोन् इत्यस्य राजपृष्ठेषु अन्यतमरूपेण राजभवनं प्रविष्टवान्, यत्र सः स्वस्य बाल्यकाले मित्रं तक्सिन् इत्यनेन सह मिलितवान् । १७६० तमे वर्षे सः समुत् साकोर्न्-नगरस्य एकस्य नगरसंरक्षकस्य पुत्रीं नक्-इत्यस्याः विवाहम् अकरोत् । पश्चात् १७५८ तमे वर्षे राजा एक्काथाट् इत्यनेन रत्चाबुरी-प्रान्तस्य लुआङ्ग योक्क्राबट् (उपराज्यपालः) इति नियुक्तः ।

तक्सिन अन्तर्गत सेवा[सम्पादयतु]

अयुथयस्य पतनस्य पूर्वसंध्यायां फ्राय वाचिराप्रकान् (पश्चात् राजा तक्सिन्) इत्यनेन नगरस्य पतनं निश्चितम् इति पूर्वानुमानं कृतम् आसीत् । वाचिरप्रकाशः बर्मासेनायाः अयुथयानगरस्य घेरणं भङ्गयित्वा बहिः नूतनं आधारं स्थापयितुं निश्चयं कृतवान् । फ्राय रत्चबुरी अपि अस्मिन् उद्यमे सम्मिलितवती । १७६७ तमे वर्षे एक्क्काथट्-राजस्य अधीनं अयुथ्या-नगरं बर्मा-आक्रमणकारिणां हस्ते पतितम्, तत् नगरं पूर्णतया नष्टम् अभवत्; दग्धं लुण्ठितं च। केन्द्रीयाधिकारिणः अभावे स्वस्य वर्चस्वं स्थापयितुं स्थानीययुद्धनायकाः उत्थिताः ।

अयुथायस्य पतनस्य अभावेऽपि तक्सिन् तस्य पुरुषैः सह तस्मिन् एव वर्षे चन्तबुरीं त्रट् च गृहीतुं समर्थः अभवत् । अस्मिन् काले फ्राय रत्चाबुरी तक्सिन् इत्यस्य षट् मन्त्रिषु अन्यतमः अभवत् तथा च फ्राय पिचाई इत्यनेन सह ते तक्सिन् इत्यनेन तस्य बहुमूल्यौ सेनापतयः इति गण्यन्ते स्म ।

सेनापतिः[सम्पादयतु]

शीघ्रं तक्सिन् रणनीतिकयोजनां कृत्वा तस्याः अन्तर्गतं एकस्मिन् वर्षे अयुथायं पुनः गृहीतवान् । १७६८ तमे वर्षे तक्सिन् स्वस्य अभिषेकं कृत्वा चाओ फ्रायनद्याः मुखस्य पश्चिमतटे थोन्बुरी-राज्यस्य नूतनराजधानीरूपेण उपयोगं कृत्वा थोन्बुरी-राज्यस्य स्थापनां कृतवान् । नूतनस्य थोन्बुरी-शासनस्य अन्तर्गतं थोङ्गडुआङ्ग् राजपुलिसविभागस्य प्रमुखः नियुक्तः, यस्य उपाधिः फ्रा रत्चारिन् इति आसीत् । भ्रात्रा बुन्मा (तदा फ्रा महामोन्त्री इति नाम्ना भावि महासूरसिंघनात्) सह फिमै-युद्धपतिं वशीकृत्य सः फ्राय-अपैरानारिट्-इत्यत्र उत्थापितः ।

१७६९ तमे वर्षे फाङ्गस्य स्वामी वशीकरणस्य अभियानस्य अनन्तरं थोङ्गडुआङ्गः फ्राय योम्माराट् इति स्थाने उन्नतः अभवत्, ततः परं वर्षे चाओ फ्राय चक्री – समुहानायोक् (उत्तरप्रान्तानां मुख्यमन्त्री) अभवत् । चक्री बर्माविरुद्धेषु युद्धेषु सियामसैनिकानाम् आज्ञां दत्त्वा कम्बोडियादेशं वशीकृत्य अगच्छत् । लम्पङ्ग-नगरस्य राजकुमारस्य फ्राय कविला इत्यस्य साहाय्येन बर्मा-शासनात् राज्यं मुक्तुं चक्रीः तस्य भ्राता च उत्तरदिशि लान् ना-नगरं प्रेषिताः । १७७६ तमे वर्षे ख्मेरपा डोङ्ग् (आधुनिकसूरिन्-नगरस्य परितः) जित्वा । तस्मै १७७८ तमे वर्षे लाओराज्यं जितुम् कार्यं नियुक्तम् अभवत् तथा च त्रयः अपि राज्याः (वियन्टिएन्, लुआङ्ग प्रबाङ्ग, चम्पासक्) तस्मिन् एव वर्षे सियामी-देशस्य हस्ते पतिताः । अन्ततः सः सोमडेट् चाओ फ्राय महा कसात्सुएक् इति पदं प्राप्तवान्, यः प्रथमः अधिकारी अस्ति यः कदापि एतत् पदं धारयति स्म ।

राजा इति आरोहणम्[सम्पादयतु]

१७८१ तमे वर्षे सः कम्बोडिया-विरुद्धं अभियानं कृतवान्, केवलं थोन्बुरी-नगरस्य अस्थिरतायाः कारणात् अकालं प्रत्यागतवान् । फ्राय सूर्यस्य विद्रोहः प्रवृत्तः आसीत्, विद्रोहिणः ताक्सिन् राजानं पदच्युतवन्तः । केचन सूत्राणि ज्ञापयन्ति यत् तक्सिन् मठं प्रति प्रेषितः आसीत् । १७८२ तमे वर्षे थोन्बुरीनगरम् आगत्य चाओ फ्रायः स्वसैनिकैः फ्रायसूर्यं पराजितवान् । पश्चात् सूत्रेषु बहुधा निवेदितं यत् सेनापतिः अन्ततः निष्कासितस्य तक्सिन् इत्यस्य वधं कृतवान्, यत् पूर्वस्य केषाञ्चन स्रोतांशानां विरुद्धं भवति । ततः सः सत्तां गृहीत्वा स्वं राजानं कृत्वा चक्रीवंशस्य स्थापनां कृतवान्, यत् अद्यपर्यन्तं थाईलैण्ड्-देशस्य शासनं कुर्वन् अस्ति ।

जनरल् महाकासात्सुएक् इत्यनेन १७८२ तमे वर्षे एप्रिल-मासस्य ६ दिनाङ्के स्वस्य अभिषेकः कृतः । ततः शीघ्रमेव सः सियाम-राजधानीम् चाओ-फ्राया-नद्याः पूर्वतटे स्थानान्तरयितुं निश्चयं कृतवान्, यथा तस्याः उत्तमं सामरिकं स्थानं, स्वच्छ-स्लेट्-तः आरभ्य स्वस्य वैधतायाः प्रचारस्य इच्छा च । सः स्वस्य नूतनराजधानीयाः नाम "रत्नाकोसिन्" ("पन्नाबुद्धस्य रक्षणस्थानं") इति स्थापयितुं निश्चितवान् । रामोऽपि तस्य कुटुम्बस्य विविधान् सदस्यान् राजकीयरूपेण पालितवान् । सः स्वभ्रातुः सुरसी (अनुचित राजा) अथवा महासूरसिंघनाट् "अग्रमहलः" (उपराजस्य उत्तराधिकारी च इति पारम्परिकः उपाधिः) तथा च स्वभ्रातुः थोङ्ग-इन् अथवा अनुरक देवेशं "पृष्ठभागः" इति नियुक्तवान् ।

राज्ञः ४२ बालकाः आसन् । तेषु दश राज्ञ्याः अमरिन्दायाः, अन्ये नानापपत्नीभिः ।राज्ञ्याः बालकेषु राजकुमारः इसरासुन्दहॉर्नः, अनन्तरं राजा बुद्धलोएटला नभलैः (रामद्वितीयः) (यस्य राजा १८०३ तमे वर्षे महासूरसिंघनतस्य मृत्योः अनन्तरं मोर्चाभवनरूपेण नियुक्तः), राजकुमारः महासेनानुरकः, राजकुमारः महासकदी पोल्सेप् च आसन् ।

वियतनाम तथा कम्बोडिया[सम्पादयतु]

१७८४–१७८५ तमे वर्षे न्गुयन्-प्रभुषु अन्तिमः न्गुयन् आन्हः प्रथमरामं प्रत्ययितवान् यत् सः वियतनाम-देशे आक्रमणं कर्तुं बलानि दास्यतु, यत् तदा ताय-स्ơन्-भ्रातॄणां नियन्त्रणे आसीत्। परन्तु मेकाङ्ग-डेल्टा-प्रदेशे राच् गाम्–क्सोआइ मुट्-युद्धे संयुक्तं गुयन्-सियाम्-बेडाः नष्टाः । गुयञ् इत्यस्य सियामी-सहायतायाः आह्वानेन सियामी-जनाः न्गुयन्-नगरस्य न्यायालये पर्याप्तं राजनैतिक-प्रभावं कर्तुं समर्थाः अभवन् ।

"Mạc Thiên Tứ" इत्यस्य तस्य सियामीपत्न्याः च पुत्रः मैक तु सिन्हः सियामी-जनानाम् मध्ये पालितः, १७८७ तमे वर्षे स्वस्य मृत्युपर्यन्तं हा टिएन्-नगरस्य गवर्नर्-रूपेण पदं धारितवान् । सियामीवंशीयः सेनापतिः न्गो मा इत्यस्य कार्यवाहकः राज्यपालः मैक् इत्यस्य स्थाने नियुक्तः । न्गुयन् आन् अपि राज्ञः दरबारे सियाम-नगरस्य शरणं प्राप्तवान् "Tây Sơn"-इत्यस्य पराजयस्य अवसरान् प्रतीक्षमाणः । एतेषु प्रकरणेषु प्रथमरामस्य सियामीशक्तिं स्वराज्यात् परं विस्तारयितुं इच्छा प्रदर्शिता ।

कम्बोडियादेशे राजा रीमराजः (अङ्ग नोन् द्वितीयः) १७७९ तमे वर्षे पदच्युतः, सिंहासनं च युवा राजकुमाराय आङ्ग इङ्ग् । परन्तु आङ्ग एङ्ग् इत्यस्य अधीनं कतिपयानां कम्बोडिया-कुलीनानाम् वियतनाम-समर्थकनीतयः प्रथमरामं आतङ्कितवन्तः । फलतः प्रथमरामः आङ्ग एङ्गं गृहीत्वा बैंकॉक्-नगरं निर्वासितवान्, यत्र रामः तं स्वपुत्रत्वेन दत्तकं गृहीतवान्, यस्य उद्देश्यं तस्य उपरि सियामीसमर्थकभावनाः आरोपयितुं आसीत् । प्रथमः रामः चाओ फ्राय अभय भुबेट् इत्यपि कम्बोडियादेशस्य रीजेण्ट् इति आरोपितवान् ।

"Nguyễn Ánh" इत्ययं १७८७ तमे वर्षे गुप्तरूपेण वियतनामदेशं प्रति प्रस्थितवान्, प्रथमरामाय एकं टिप्पणीं त्यक्त्वा। न्गुयेन् १७८८ तमे वर्षे साईगन्-नगरं पुनः ग्रहीतुं सफलः अभवत्, अनन्तरं १८०२ तमे वर्षे सम्राट् गिआ लाङ्ग् इति नाम्ना आरोहणं कृतवान् ।

१७९४ तमे वर्षे आङ्ग् एङ्ग् इत्यस्य बहुमतेन प्रथमः रामः तं पुनः निएरेय रीचिया तृतीय इति नाम्ना स्थापितवान् । सिमरीप्-बट्टमबाङ्ग-इत्येतयोः परितः क्षेत्रं सियाम-संस्थायाः विलीनीकरणम् अभवत्, अभय-भुबेट्-इत्यनेन च शासितम् । तथापि प्रथमरामः एतेषां प्रदेशानां शासनं कम्बोडिया-परम्परानुसारं कर्तुं अनुमन्यते स्म ।

बर्मादेशेन सह युद्धानि[सम्पादयतु]

अचिरेण एव बर्मादेशस्य राजा बोदावपायः सियाम-देशे स्वस्य आधिपत्यविस्तारार्थं स्वस्य महत्त्वाकांक्षी-अभियानं कर्तुं आरब्धवान् । बर्मा–सियामीयुद्धं (१७८५–१७८६), यत् सियामदेशे "नवसेनायुद्धम्" इति अपि ज्ञायते यतोहि बर्माजनाः नवसेनाभिः आगतवन्तः, तत् प्रारब्धम् । बर्मा-सैनिकाः लन्ना-उत्तर-सियाम्-देशयोः प्रवहन्ति स्म । लम्पङ्ग-राजकुमारस्य कविला-इत्यनेन आज्ञापिताः सियामी-सैनिकाः वीरयुद्धं कृत्वा बर्मा-देशस्य अग्रेसरणं विलम्बितवन्तः, तत् सर्वं समयं बैंकॉक्-नगरात् सुदृढीकरणस्य प्रतीक्षां कुर्वन्तः आसन् । यदा फित्सानुलोकः गृहीतः तदा अनुरकः देवेशः पृष्ठप्रासादः, प्रथमरामः च स्वयमेव सियामीसैनिकानाम् उत्तरदिशि नेतृत्वं कृतवान् । सियामी-जनाः लम्पङ्ग-नगरं बर्मा-देशस्य घेरणात् मुक्तवन्तः ।

दक्षिणे बोडावपाया आक्रमणाय सज्जः चेडी सैम ओङ्ग इत्यत्र प्रतीक्षमाणः आसीत् । मोर्चा-महलस्य आदेशः दत्तः यत् सः स्वसैनिकानाम् दक्षिणदिशि नेतुम्, नाखोन् सी थम्माराट्-मार्गेण रानोङ्ग-नगरम् आगच्छन्तं बर्मा-देशस्य जनानां प्रति-आक्रमणं च करोतु । सः कञ्चनबुरी-समीपे बर्मा-जनानाम् युद्धाय आनयत् । बर्मादेशिनः थलाङ्ग (फुकेट्) इत्यत्र अपि आक्रमणं कृतवन्तः यत्र राज्यपालः अधुना एव मृतः आसीत् । चान्, तस्य पत्नी, तस्याः भगिनी मूक् च स्थानीयजनं सङ्गृह्य बर्मादेशीयानां विरुद्धं थलङ्गस्य सफलतया रक्षणं कृतवन्तः । अद्यत्वे चान्, मूक् च बर्मा-आक्रमणानां विरोधात् नायिकारूपेण पूज्यौ स्तः । तेषां स्वजन्मनि राम मया तेभ्यः थाओ थेप कासत्त्री, थाओ श्री सुनथोन् इति उपाधिः प्रदत्तः।

बर्माजनाः सोङ्गखलं ग्रहीतुं प्रवृत्ताः । परन्तु फ्रा महानामकः भिक्षुः अस्य क्षेत्रस्य नागरिकान् बर्मादेशस्य विरुद्धं शस्त्रं ग्रहीतुं प्रोत्साहितवान्; तस्य अभियानमपि सफलम् अभवत् । फ्रा महाः पश्चात् प्रथमरामेन कुलीनतां प्राप्तवान् ।

यथा यथा तस्य सेनाः विनश्यन्ति स्म, तथैव बोदावपयः निवृत्तः ।परवर्षे पुनः आक्रमणं कृतवान्, अस्मिन् समये स्वसैनिकानाम् एकसेनारूपेण गठनं कृतवान् । एतेन बलेन बोदावपया चेडी सैम ओङ्ग्-दर्रेण गत्वा था दिन् डाएङ्ग्-नगरे निवसति स्म । मोर्चाप्रासादः बोडावपायाः सम्मुखीभवितुं सियामसैनिकानाम् मार्गं कृतवान् । अत्यल्पं युद्धं च बोदावपया शीघ्रं पराजितम् |अस्य लघुयुद्धस्य नाम था दीन दाएङ्ग् अभियानम् इति आसीत् ।

मृत्युः वंशः च[सम्पादयतु]

राजा राम प्रथमः अल्पकालस्य किन्तु तीव्ररोगस्य अनन्तरं १८०९ तमे वर्षे सेप्टेम्बर्-मासस्य ७ दिनाङ्के मृतः; तस्य उत्तराधिकारी तस्य पुत्रः राजकुमारः इसरासुन्दहॉर्नः बुद्धलोएटला नभलैः अथवा द्वितीयः रामः इति नाम्ना अभवत् ।

सियाम रामस्य शासनकाले अहं षोडशशताब्द्याः आरभ्य न दृष्टं नूतनं शक्तिं प्राप्तवान् । सैन्यदृष्ट्या सियामः बर्मा-देशस्य आक्रमणानि सफलतया प्रतिहर्तुं समर्थः अभवत्, लाओस्-कम्बोडिया-वियतनाम-देशयोः नियन्त्रणं च कृतवान् । सांस्कृतिकदृष्ट्या राम प्रथमः अपि क्रमिकयुद्धश्रृङ्खलानां पश्चात् जनानां पुनर्स्थापनार्थं सांस्कृतिककार्यं प्रोत्साहितवान्, तस्य शासनकाले अनेकानि मन्दिराणि स्मारकाणि च निर्मितवान्। तस्य नीतयः आगामिषु दशकेषु सियामस्य विस्तारस्य आधारं स्थापितवन्तः ।

"https://sa.wikipedia.org/w/index.php?title=रामा_१&oldid=485548" इत्यस्माद् प्रतिप्राप्तम्