रुत् प्रवर् जब्वाला
Ruth Prawer Jhabvala | |
---|---|
सञ्चिका:File:Ruth Prawer Jhabvala.jpg | |
जननम् |
Ruth Prawer ७ १९२७ Cologne, Prussia, Germany |
मरणम् |
स्क्रिप्ट त्रुटि: "death_date_and_age" फंक्शन मौजूद नहीं है। New York City, New York, U.S.A |
पतिः/पत्नी | Cyrus Jhabvala (married in 1951) |
रुत् प्रवर् जब्वाला (Ruth Prawer Jhabvala) (७ मे १९२७ - ३ एप्रिल् २०१३) जर्मनीदेशे जाता प्रसिद्धा कथा-कादम्बरी-चित्रकथालेखिका । अनया प्रतिष्ठिता ब्रिटिश्-अमेरिकन् बुकर्-प्रशस्तिः, द्विवारम् आस्कर्-प्रशस्तिः च प्राप्ता अस्ति । तया १२ दीर्घकथाः, २३ चित्रकथाः, लघुकथानाम् अष्ट सङ्ग्रहाः च रचिताः सन्ति । बुकर्-प्रशस्तिम्, आस्कर्-प्रशस्तिं च प्राप्तवती व्यक्तिः इयम् एका एव ।
बाल्यजीवनम्
[सम्पादयतु]रुत् प्रवर् जर्मनीदेशे ज्यूविश्कुटुम्बे जन्म प्राप्नोत् । तस्य पिता मार्कस्, माता एलिनोरा (कान्) प्रवर् । मार्कस् कश्चन न्यायवादी आसीत् ।
वैयक्तिकजीवनम्
[सम्पादयतु]१९५१ तमे वर्षे प्रवर् भारतीय-पार्सी-स्थपतिं सैरस् एच् जब्वालां परिणीतवती । तौ नवदेहल्यां वासम् अकुरुताम् । तयोः आवा, फिरोझा, रेनान नामिकाः तिस्रः पुत्र्यः । १९७५ तमे वर्षे रूत् जब्वाला न्यू यार्क् प्रति गतवती । ८६ तमे वर्षे सा न्यूयार्कस्थे स्वगृहे मरणं प्राप्तवती ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- स्क्रिप्ट त्रुटियों वाले पृष्ठ
- Webarchive template archiveis links
- Wikipedia articles with BIBSYS identifiers
- Pages with red-linked authority control categories
- Wikipedia articles with BNE identifiers
- Wikipedia articles with BNF identifiers
- Wikipedia articles with CINII identifiers
- Wikipedia articles with GND identifiers
- Wikipedia articles with ISNI identifiers
- Wikipedia articles with LCCN identifiers
- Wikipedia articles with MusicBrainz identifiers
- Wikipedia articles with NKC identifiers
- Wikipedia articles with NLA identifiers
- Wikipedia articles with NSK identifiers
- Wikipedia articles with faulty authority control identifiers (SBN)
- Wikipedia articles with SELIBR identifiers
- Wikipedia articles with SNAC-ID identifiers
- Wikipedia articles with SUDOC identifiers
- Wikipedia articles with VIAF identifiers
- AC with 16 elements
- जर्मनी-देशस्य व्यक्तयः