रोमियो जूलियट् च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


 फलकम्:Infobox play रोमियो जूलियट् इति विलियम शेक्सपियरेन स्वस्य कार्यक्षेत्रस्य आरम्भे एव लिखिता त्रासदी अस्ति, यत्र विवादितपरिवारस्य इटालियनयुवकद्वयस्य रोमांसस्य विषये शेक्सपियरस्य जीवनकाले लोकप्रियतमानां नाटकानां मध्ये एतत् आसीत्, हैम्लेट् इत्यनेन सह तस्य बहुधा प्रदर्शितानां नाटकानां मध्ये एकम् अस्ति । अद्यत्वे शीर्षकपात्राणि आर्केटाइप् युवाप्रेमिणः इति गण्यन्ते ।

रोमियो-जूलियट्-योः प्राचीनपरम्परा दुःखद-रोमान्टिक-परम्परा-अन्तर्भवती-परम्परा-पूरिता अस्ति । कथा इटालियनभाषायां Matteo Bandello Etienne इत्यनेन लिखिता, कथा अस्टी तथा च. १५९१ तामे वर्ने १५९५ तामे वर्णे च लिखितं इति मन्यते, एतत् नटकं प्रथमावरण १५९७ ताशेक्सपियरः उभयोः बहु ऋणं गृहीतवान् परन्तु विशेषतः मर्क्युटियो, पेरिस् च अनेकाः सहायकपात्राणि विकसित्वा कथानकस्य विस्तारं कृतवान् । १५९१ तमे वर्षे १५९५ तमे वर्षे च लिखितम् इति मन्यते, एतत् नाटकं प्रथमवारं १५९७ तमे वर्षे क्वार्टो-संस्करणे प्रकाशितम् । तथापि प्रथमस्य क्वार्टो-संस्करणस्य पाठः दुर्गुणः आसीत् तथापि पश्चात् संस्करणैः पाठस्य संशोधनं कृत्वा शेक्सपियरस्य मूलग्रन्थेन सह अधिकतया अनुरूपं कृतम्मे वर्ने क्वार्टो-संस्करण प्रकाशित।

शेक्सपियरस्य काव्यनाट्यसंरचनायाः प्रयोगः (तनावस्य उन्नयनार्थं हास्य-त्रासदीयोः मध्ये परिवर्तनम् इत्यादयः प्रभावाः, लघुपात्राणां विस्तारः, कथायाः अलङ्कारार्थं असंख्यानि उपकथानानि च सन्ति) तस्य नाटककौशलस्य प्रारम्भिकचिह्नरूपेण प्रशंसितः अस्ति नाटके भिन्न-भिन्न-पात्रेभ्यः भिन्न-भिन्न-काव्य-रूपाः आरोपिताः, कदाचित् पात्रस्य विकासेन रूपं परिवर्तयन्ति । रोमियो यथा नाटकस्य क्रमेण सोनेट्-विषये अधिकं निपुणः भवति ।

रोमियो जूलियट् च मञ्चस्य, चलच्चित्रस्य, संगीतस्य, ओपेरा-स्थलानां च कृते बहुवारं रूपान्तरणं कृतम् अस्ति । आङ्ग्लपुनर्स्थापनकाले विलियम डेवेनेण्ट् इत्यनेन तस्य पुनरुत्थानं, बहुधा संशोधनं च कृतम् । डेविड् गैरिकस्य १८ शताब्द्याः संस्करणेन अपि अनेकदृश्यानि परिवर्तितानि, तदा अशोभनीयानि इति मन्यमानानि सामग्रीनि अपसारितानि, जॉर्ज बेण्डा इत्यस्य रोमियो उण्ड् जूली इत्यनेन च क्रियायाः अधिकांशं परित्यज्य सुखान्तस्य प्रयोगः कृतः १९ शताब्द्यां शार्लोट् कुशमैन् सहितं प्रदर्शनं मूलग्रन्थस्य पुनर्स्थापनं कृत्वा अधिकवास्तविकतायां केन्द्रितम् आसीत् । १९३५ तमे वर्षे जॉन् गिल्गुड् इत्यस्य संस्करणं शेक्सपियरस्य पाठस्य अत्यन्तं समीपे एव स्थितवान् तथा च नाटकस्य वर्धनार्थं एलिजाबेथ-कालस्य वेषभूषाणां मञ्चनस्य च उपयोगं कृतवान् ।

वर्णाः[सम्पादयतु]

वेरोना-नगरस्य शासकगृहम्
कैपुलेट् इत्यस्य गृहम्
  • कपुलेट् कपुलेट् इत्यस्य गृहस्य पितृपुरुषः अस्ति ।
  • लेडी कैपुलेट् कैपुलेट् इत्यस्य गृहस्य मातृसत्ता अस्ति ।
  • Juliet Capulet, Capulet इत्यस्य १३ वर्षीयः पुत्री नाटकस्य महिलानायिका अस्ति ।
  • टायबाल्ट् लेडी कैपुलेट् इत्यस्याः भ्रातुः जूलियट् इत्यस्याः मातुलपुत्रः अस्ति ।
  • नर्स जूलियट् इत्यस्याः व्यक्तिगतः परिचारिका विश्वासपात्रः च अस्ति ।
  • रोजालिन् लॉर्ड कैपुलेट् इत्यस्य भगिनी अस्ति, कथायाः आरम्भे रोमियो इत्यस्य प्रेम्णः ।
  • पीटरः, सैम्पसनः, ग्रेगोरी च कैपुलेट्-गृहस्य सेवकाः सन्ति ।
हाउस ऑफ मोंटेग्यू
  • मोण्टेग् मोण्टेग् इत्यस्य गृहस्य पितृपुरुषः अस्ति ।
  • लेडी मोण्टेग् मोण्टेग् इत्यस्य गृहस्य मातृसत्ता अस्ति ।
  • रोमियो मोंटेग्यू , मोंटेग्यू इत्यस्य पुत्रः, नाटकस्य पुरुषनायकः अस्ति ।
  • बेन्वोलियो रोमियो इत्यस्य मातुलपुत्रः, परममित्रः च अस्ति ।
  • अब्रामः बाल्थासरः च मोण्टेग्-गृहस्य सेवकौ स्तः ।
अन्ये
  • फ्रायर् लॉरेन्सः फ्रांसिस्कन् भिक्षुः रोमियो इत्यस्य विश्वासपात्रः च अस्ति ।
  • फ्रायर् जॉन् फ्रायर् लॉरेन्सस्य पत्रं रोमियो इत्यस्मै वितरितुं प्रेषितः भवति ।
  • एकः औषधचिकित्सकः यः अनिच्छया रोमियो विषं विक्रयति।
  • प्रथमयोः कृतयोः प्रत्येकस्य प्रस्तावना कोरसः पठति ।

सार[सम्पादयतु]

रोमियो इत्यनेन जूलियट् इत्यस्मै दत्तं अन्तिमं चुम्बनं द्वारा फ्रांसिस्को Hayez . कैनवासस्य उपरि तैलं, १८२३ ।

इटलीदेशस्य वेरोनानगरे निर्मितस्य नाटकस्य आरम्भः मोंटेगुए-कैपुलेट्-सेवकानां मध्ये वीथिविवादेन भवति ये तेषां सेवां कुर्वन्तः स्वामिनः इव शपथप्राप्ताः शत्रवः सन्ति । वेरोना-नगरस्य राजकुमारः एस्कालस् हस्तक्षेपं कृत्वा शान्तिस्य अधिकं भङ्गं कृत्वा मृत्युदण्डः भविष्यति इति घोषयति । पश्चात् काउण्ट् पेरिस् कैपुलेट् इत्यनेन सह स्वपुत्री जूलियट् इत्यस्याः विवाहस्य विषये वार्तालापं करोति, परन्तु कैपुलेट् पेरिस् इत्यस्मै वर्षद्वयं अपि प्रतीक्षितुं वदति, योजनाबद्धे कैपुलेट्-कन्दुक-क्रीडायां भागं ग्रहीतुं च तं आमन्त्रयति लेडी कैपुलेट्, जूलियट्-नर्सः च जूलियट्-महोदयं स्वीकुर्वितुं प्रेरयितुं प्रयतन्ते

एतस्मिन् समये बेन्वोलियो स्वस्य मातुलपुत्रेण रोमियो इत्यनेन सह मोण्टाग् इत्यस्य पुत्रेण सह रोमियो इत्यस्य हाले अवसादस्य विषये वार्तालापं करोति । बेन्वोलियो इत्ययं आविष्करोति यत् एतत् कैपुलेट् इत्यस्य भगिन्यानां मध्ये एकस्याः रोसालिन् इति बालिकायाः ​​प्रति अप्रतिउत्तरं मोहात् उद्भूतम् अस्ति । बेन्वोलियो, मर्क्युटिओ च इत्यनेन अनुनयितः रोमियो रोजालिन इत्यनेन सह मिलितुं आशां कुर्वन् कैपुलेट्-गृहे कन्दुकक्रीडायां उपस्थितः भवति । तथापि रोमियो तस्य स्थाने जूलियट् इत्यनेन सह मिलित्वा प्रेम्णा पतति । जूलियट् इत्यस्याः मातुलपुत्रः टायबाल्ट् रोमियो इत्यस्य उपरि क्रुद्धः अस्ति यत् सः कन्दुकस्य अन्तः लुब्धः अभवत् किन्तु केवलं जूलियट् इत्यस्याः पित्रा रोमियो इत्यस्य वधं कर्तुं निवारितः अस्ति, यः स्वगृहे रक्तं पातुं न इच्छति कन्दुकस्य अनन्तरं इदानीं प्रसिद्धतया 'बाल्कनीदृश्यम्' इति प्रसिद्धे रोमियो कैपुलेट्-फल-उद्यानं लुब्धतया प्रविशति, तस्याः खिडक्यां जूलियट्-इत्यस्याः स्वपरिवारस्य मोण्टेग्-वंशस्य प्रति द्वेषस्य अभावेऽपि तस्मै प्रेम्णः प्रतिज्ञां कुर्वन्ती शृणोति रोमियो तस्याः कृते स्वं ज्ञापयति, विवाहं कर्तुं च सहमताः भवन्ति । बालसंयोगद्वारा द्वयोः परिवारयोः सामञ्जस्यं कर्तुं आशां कुर्वन् फ्रायर् लॉरेन्सस्य साहाय्येन परदिने गुप्तरूपेण विवाहः भवति ।

इतरथा रोमियो कैपुलेट-काण्डुकस्य अन्तः लुब्धा: इति टक्की क्रुद्ध: टायबाल्ट तन द्वन्द्वायुद्धाय अवचनम् करोति। रोमियो इदानिन टायबाल्ट इत्यस्य ज्ञितत्वम् मन्या युद्ध कर्तुम् नकारयति। मर्क्युटिओ टायबाल्ट इत्यस्य अनादरस्य, तथाइव रोमियो इत्यस्य 'कुशलवशिकरणस्य' छ करणेन आहत भवती, रोमियो इत्यस्य पक्षथा द्वन्द्वायुधां स्विकुरवती छ. रोमियो युद्ध भङ्गायितुं प्रायते तदा मर्क्युटिओ घातक क्षति: भवती, मृत्युः पूर्वम् गृहद्वायं शपन च घोषयति। ('एकः प्लेगः ओ' भवतः गृहद्वयम्!')

मोंटागुए इत्यस्य मतं यत् रोमियो इत्यनेन् मर्क्युतिओ इत्यस्य हतयः करणे टायबाल्ट इत्यस्य न्ययपूर्वकं वधः कृतः । विनिध्यता कुटुम्बन व्यदवे स्वाजन मथ हव्राजुमादानः आविरोना निर्वासित, उन कदपि पर आलिप्तुदंदः । रोमियो गुप्त्रुपेन जूलियट्-कक्षे रत्रौ वसति, यात्रा ते स्वविवास्या सम्पन्नं कुर्वन्ति। जूलियट-दुहखास्य दुर्व्याख्यं कुर्वण कपुलेट काउंट-पेरिस-इत्येनेन सह-विवाह कर्तुम कर्तुन सेहमत: भवती, पेरिस-नगरस्य 'आनन्द-वधू' भवितुम् अस्वीकार तस्य: अस्वीकार धमकी च ददाति याद स विवाह विलम्ब यचाते तद तस्य: माता त तिरस्कुरवती

जूलियट फ्रायर लॉरेन्स इत्यस्य समीपम सहय्यर्थ गच्छती, साह च तास्य: कृते एकम् औषधाम प्रयाच्छति यत् तान 'द्वौ चतवरिंशत् घण्टाह' यवत मृत्युरूपी कोमायन या कैटालेप्सी-रोगे या स्थापयश्याति। रोमियो इत्यस्मै योजना सुचयितु दुतं प्रशयश्याति इति प्रतिज्ञायते यथा जागरणसम्ये स: रे-तया साहि-समिलतुम शकनोति। विवाहात् पूर्वरात्रौ स औषधां सेवते, यद मृत एव अविश्कृत तादा स कुलगुप्ते शैता भवती।

दूत: तु रोमियो न प्रप्नोति, तस्य स्थाने रोमियो जूलियत् इत्यस्य स्पष्ट मृत्यु, स्वस्य सेवकत बाल्थासारत् ग्यायते। हृदयविदारित: रोमियो एक्स्मत औषधि कराट विष कृत्व कपुलेट क्रिप्ट गछती। स: पेरिस इत्यस्य सम्मुखी भवती य: जूलियत इत्यस्य: विष्ये प्रिजारुपेन् शोकं कर्तुम् आगत: अस्ति। रोमियो विध्वंसक: इति मत्वा परिरिस तस्य सम्मुखी भवती, तादानंत्रम युद्दे रोमियो पेरिस इत्यस्य वधाम करोती। अद्यापि जूलियट् मृता इति विश्वास कृत्व सः विष पिबति। ताताह जूलियट जागरण, रोमियो मृत: इति आविष्कार तस्य खड्गेन् आत्मनम चूरेन् मरायत्वा तस्य सहं मृत्युवे समितिः भवती। विवाद कुरवन्तः कुतुम्बः राजकुमारः: च समाधिष्ठले मिलित्वा त्रयः अपि मृतः प्रप्नुवन्ति। फ्रायर लॉरेन्स : 'स्टार-क्रॉस प्रेमिनाह' द्वयो: कथम कथ्यती, मर्क्युटियो शपातम कृतवन शपन पूर्णम करोती। बाल मृत्यु : कारण का परिवार : सामंजस्य प्रप्नुवन्ति , तेशन का हिंसक विवाद सहमति से समाप्त होता : भवन्ती। नाटकस्य समाप्तिः प्रेमिणां कृते राजकुमारस्य विलापेन भवति यत् 'कदापि अधिकं दुःखस्य कथा नासीत् / अस्मात् जूलियट् तस्याः रोमियो च।'

"https://sa.wikipedia.org/w/index.php?title=रोमियो_जूलियट्_च&oldid=482578" इत्यस्माद् प्रतिप्राप्तम्