सामग्री पर जाएँ

लाचित बड़फुकन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लाचित बड़फुकन अथवा चाओ लाचित फुकान्लुङ्ग असमराज्यस्य अथवा मु'ङ्ग दान चोन खामस्य नवमः बड़फुकन अथवा फुकान्लुङ्गः आसीत्। १६७१ तमे वर्षे सः विशालं मुगलसेनाम् असमीयसेनाया: पराजय्य असमतः बहिः निष्कासितवान्।[] सरायघाटयुद्धे कृतानां पराक्रमानां फलस्वरूपं लचितस्य नाम असम-इतिहासस्य मध्ये प्रकाशते।

परिवारं

[सम्पादयतु]

लचितबर्फुकनस्य वंशस्य विषये लाइ-लिट् बुरञ्जीयां चकरी फेटी बुरान्जिषु च काचित् सूचना अस्ति। तस्य जन्म १६२२ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के सेङ्ग-लुङ्ग्-मुङ्ग्, चे-राइ-डोइ-नगरे अभवत्। [] तस्य पिता आहोम-वंशस्य लान्-फिमा-वंशस्य मोसाई सेङ्ग-कालुकः आसीत्। लचितः तस्य सप्तमः पुत्रः (चतुर्थः जीवितः बालकः) आसीत्। तस्य भ्रातरः चाओ माई-चेओ, चाओ त्याओ म्युङ्ग् सेङ्ग्, चाओ मोबाओ-लाओ, चाओ लापेट्-लाओ च आसन्, तस्य भगिनी नाङ्ग लैसेङ्ग् इति नामधेयेन इति नामकरणं कृतम् नामकरणं कृतम् आसीत् तथा च लचितस्य वंशजाः अधुना दक्षिणमराजन्, जाजली लेचाई हाबी ग्रामे लैसेङ्गग्रामे निवसन्ति।

शिक्षण

[सम्पादयतु]

राजपरिवारे जन्म प्राप्य लचितस्य सैन्यशिक्षणं नागरिकशिक्षणं च कर्तव्यम् आसीत् । लचितः राजकुटुम्बे जन्म प्राप्य स्वपरिवारात् अन्तःकरणीयता, समर्पणं, प्रामाणिकता च इत्यादयः गुणाः प्राप्तवन्तः । आहोमजनानाम् एकः प्रसिद्धः जनजातिः प्रसिद्धः लान् फिमा वंशः अस्ति । अस्य गोत्रस्य जनाः लचिताः सन्ति। अस्य कुलस्य प्रथमः पुरुषः चुकाफा सह असमम् आगतः।

लचितः तस्मिन् एव दिने फुकान्लुङ्गस्य पदं न प्राप्तवान् । सः प्रारम्भे अश्ववाहकः आसीत् । अस्मिन् स्थाने स्थित्वा सः अतीव शक्तिशालिनः अश्वानाम् वशीकरणं कृतवान् । अश्वबरोउआ, दुलिया बरोउआ, शिमुल्गुरिया फुकान्, स्विंग् बरोउआ (यः डोलाम् वहति, पालीरक्षकान् च चालयति स्म) भवितुं अनन्तरमेव चाओफा चुपुङ्गमु फुकान्लुङ्गः अभवत्

लचितस्य कौशलं चाओफायाः लक्ष्यं तदा आसीत् यदा सः डोलकसरिया बरुआ इत्यस्य स्थाने आसीत् । एकस्मिन् दिने झूले उपविष्टः चाओफाई लचितं आहूय अवदत्, “बङ्गशत्रुः समीपे अस्ति, सैयद फिरोजः सैयद सलाहः च कथं गृह्णीमः?” लचितः प्रत्युवाच-चाओफा-राज्ये जनाः न सन्ति वा ? बङ्गला इति किम् ? मानवः एव अस्ति ! अस्माकं राज्ये एतादृशाः जनाः नास्ति। भवता चाओफा आदेशः दातव्यः” इति ।

ततः लचित् इत्यस्मै फुकान्लुङ्गस्य प्रभारः दत्तः । फुक्लुङ्गस्य पदं प्राप्तुं पूर्वं लचितस्य अन्यस्य परीक्षायाः सामना अभवत् । लाचितं चाओफानगरं आहूतः । सः चाओफायाः पुरतः जानुभ्यां न्यस्तः आसीत्, तदा कुत्रचित् एकः सेवकः आगत्य लचितस्य शिरःपट्टं थप्पड़ं कृत्वा अपहृतवान् । चाओफा इत्यनेन एतत् जानी-बुझकर कृतम् आसीत् । लाचितः स्वाभाविकतया क्रुद्धः सन् आच्छादनात् खड्गं निष्कास्य भृत्यम् अनुधावति स्म । चाओफायाः हस्तक्षेपेण सेवकस्य उद्धारः अभवत् । लचितः निर्भयः, अत्यन्तं शूरः च आसीत् ।

मृत्यु

[सम्पादयतु]

सरायघाटयुद्धस्य अन्त्यं प्रति अहोमसेना विशालस्य मुगलसेनायाः सम्मुखे पश्चात्तापं कर्तुं आरब्धा । तस्मिन् समये लचितस्य उच्चज्वरः आसीत् । सः रोगी नौकायाम् आरुह्य मुगलविरुद्धं युद्धं कर्तुं गत्वा सैनिकान् सम्बोधितवान् – असमियाः योद्धाः, अहं युद्धं कुर्वन् म्रियमाणः भविष्यामि। अथवा मां बङ्गलाः गृहीत्वा हरन्तु, त्वं च सुखेन गृहं गच्छसि” इति । एतेन वचनेन सैनिकाः चोदिताः, ते च द्विगुणं साहसेन युद्धं कृत्वा मुगलान् पराजितवन्तः ।[]

सरायघाटयुद्धविजयस्य किञ्चित्कालानन्तरं लचितस्य मृत्युः अभवत् । युद्धकाले सः बाणज्वरः आसीत्, तेन ज्वरयुक्तेन शरीरेण युद्धं कृतवान् ।[] अनन्तरं चावफा उदयादित्यसिंहेन १६७२ तमे वर्षे जोरहाटतः १६ कि.मी दूरे स्थितं “लचितमैदम” निर्मितम् ।

सन्दर्भः

[सम्पादयतु]
  1. "Explained: Ahom warrior Lachit Borphukan and the battles of Alaboi & Saraighat". The Indian Express (in English). 2022-03-03. 
  2. पंडित घिनाइ बान्टुंगिया मोहुंग बड़ौआ. लाइ-लिट् बुरञ्जी. 
  3. "सरायघाटस्य युद्धम्". kamrup.assam.gov.in. 
  4. "असमस्य 'शिवाजी' मुगलान् कथं पराजितवान् ?". नवभारत टाइम्स. 
"https://sa.wikipedia.org/w/index.php?title=लाचित_बड़फुकन&oldid=477252" इत्यस्माद् प्रतिप्राप्तम्