लाचित बड़फुकन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लाचित बड़फुकन अथवा चाओ लाचित फुकान्लुङ्ग असमराज्यस्य अथवा मु'ङ्ग दान चोन खामस्य नवमः बड़फुकन अथवा फुकान्लुङ्गः आसीत्। १६७१ तमे वर्षे सः विशालं मुगलसेनाम् असमीयसेनाया: पराजय्य असमतः बहिः निष्कासितवान्।[१] सरायघाटयुद्धे कृतानां पराक्रमानां फलस्वरूपं लचितस्य नाम असम-इतिहासस्य मध्ये प्रकाशते।

परिवारं[सम्पादयतु]

लचितबर्फुकनस्य वंशस्य विषये लाइ-लिट् बुरञ्जीयां चकरी फेटी बुरान्जिषु च काचित् सूचना अस्ति। तस्य जन्म १६२२ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के सेङ्ग-लुङ्ग्-मुङ्ग्, चे-राइ-डोइ-नगरे अभवत्। [२] तस्य पिता आहोम-वंशस्य लान्-फिमा-वंशस्य मोसाई सेङ्ग-कालुकः आसीत्। लचितः तस्य सप्तमः पुत्रः (चतुर्थः जीवितः बालकः) आसीत्। तस्य भ्रातरः चाओ माई-चेओ, चाओ त्याओ म्युङ्ग् सेङ्ग्, चाओ मोबाओ-लाओ, चाओ लापेट्-लाओ च आसन्, तस्य भगिनी नाङ्ग लैसेङ्ग् इति नामधेयेन इति नामकरणं कृतम् नामकरणं कृतम् आसीत् तथा च लचितस्य वंशजाः अधुना दक्षिणमराजन्, जाजली लेचाई हाबी ग्रामे लैसेङ्गग्रामे निवसन्ति।

शिक्षण[सम्पादयतु]

राजपरिवारे जन्म प्राप्य लचितस्य सैन्यशिक्षणं नागरिकशिक्षणं च कर्तव्यम् आसीत् । लचितः राजकुटुम्बे जन्म प्राप्य स्वपरिवारात् अन्तःकरणीयता, समर्पणं, प्रामाणिकता च इत्यादयः गुणाः प्राप्तवन्तः । आहोमजनानाम् एकः प्रसिद्धः जनजातिः प्रसिद्धः लान् फिमा वंशः अस्ति । अस्य गोत्रस्य जनाः लचिताः सन्ति। अस्य कुलस्य प्रथमः पुरुषः चुकाफा सह असमम् आगतः।

लचितः तस्मिन् एव दिने फुकान्लुङ्गस्य पदं न प्राप्तवान् । सः प्रारम्भे अश्ववाहकः आसीत् । अस्मिन् स्थाने स्थित्वा सः अतीव शक्तिशालिनः अश्वानाम् वशीकरणं कृतवान् । अश्वबरोउआ, दुलिया बरोउआ, शिमुल्गुरिया फुकान्, स्विंग् बरोउआ (यः डोलाम् वहति, पालीरक्षकान् च चालयति स्म) भवितुं अनन्तरमेव चाओफा चुपुङ्गमु फुकान्लुङ्गः अभवत्

लचितस्य कौशलं चाओफायाः लक्ष्यं तदा आसीत् यदा सः डोलकसरिया बरुआ इत्यस्य स्थाने आसीत् । एकस्मिन् दिने झूले उपविष्टः चाओफाई लचितं आहूय अवदत्, “बङ्गशत्रुः समीपे अस्ति, सैयद फिरोजः सैयद सलाहः च कथं गृह्णीमः?” लचितः प्रत्युवाच-चाओफा-राज्ये जनाः न सन्ति वा ? बङ्गला इति किम् ? मानवः एव अस्ति ! अस्माकं राज्ये एतादृशाः जनाः नास्ति। भवता चाओफा आदेशः दातव्यः” इति ।

ततः लचित् इत्यस्मै फुकान्लुङ्गस्य प्रभारः दत्तः । फुक्लुङ्गस्य पदं प्राप्तुं पूर्वं लचितस्य अन्यस्य परीक्षायाः सामना अभवत् । लाचितं चाओफानगरं आहूतः । सः चाओफायाः पुरतः जानुभ्यां न्यस्तः आसीत्, तदा कुत्रचित् एकः सेवकः आगत्य लचितस्य शिरःपट्टं थप्पड़ं कृत्वा अपहृतवान् । चाओफा इत्यनेन एतत् जानी-बुझकर कृतम् आसीत् । लाचितः स्वाभाविकतया क्रुद्धः सन् आच्छादनात् खड्गं निष्कास्य भृत्यम् अनुधावति स्म । चाओफायाः हस्तक्षेपेण सेवकस्य उद्धारः अभवत् । लचितः निर्भयः, अत्यन्तं शूरः च आसीत् ।

मृत्यु[सम्पादयतु]

सरायघाटयुद्धस्य अन्त्यं प्रति अहोमसेना विशालस्य मुगलसेनायाः सम्मुखे पश्चात्तापं कर्तुं आरब्धा । तस्मिन् समये लचितस्य उच्चज्वरः आसीत् । सः रोगी नौकायाम् आरुह्य मुगलविरुद्धं युद्धं कर्तुं गत्वा सैनिकान् सम्बोधितवान् – असमियाः योद्धाः, अहं युद्धं कुर्वन् म्रियमाणः भविष्यामि। अथवा मां बङ्गलाः गृहीत्वा हरन्तु, त्वं च सुखेन गृहं गच्छसि” इति । एतेन वचनेन सैनिकाः चोदिताः, ते च द्विगुणं साहसेन युद्धं कृत्वा मुगलान् पराजितवन्तः ।[३]

सरायघाटयुद्धविजयस्य किञ्चित्कालानन्तरं लचितस्य मृत्युः अभवत् । युद्धकाले सः बाणज्वरः आसीत्, तेन ज्वरयुक्तेन शरीरेण युद्धं कृतवान् ।[४] अनन्तरं चावफा उदयादित्यसिंहेन १६७२ तमे वर्षे जोरहाटतः १६ कि.मी दूरे स्थितं “लचितमैदम” निर्मितम् ।

सन्दर्भः[सम्पादयतु]

  1. "Explained: Ahom warrior Lachit Borphukan and the battles of Alaboi & Saraighat". The Indian Express (in English). 2022-03-03. 
  2. पंडित घिनाइ बान्टुंगिया मोहुंग बड़ौआ. लाइ-लिट् बुरञ्जी. 
  3. "सरायघाटस्य युद्धम्". kamrup.assam.gov.in. 
  4. "असमस्य 'शिवाजी' मुगलान् कथं पराजितवान् ?". नवभारत टाइम्स. 
"https://sa.wikipedia.org/w/index.php?title=लाचित_बड़फुकन&oldid=477252" इत्यस्माद् प्रतिप्राप्तम्