लिनस् पॉलिङ्ग

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लिनस् पॉलिङ्ग
जननम् २८-२-१९०१
मरणम् फलकम्:१९-८-१९९४
कलिफ़्ओर्निय,यु एस्
देशीयता अमेरिकन्


लिनुस् पौलिओङ् अवर्ती अणति अमेरिकन् रसतन्त्रज्ञ जीवरसायज्ञ सान्ति कार्यकर्त्री, जन्मशय्या (फ़्एब्रौर्य् २८,१९०१-औगुस्त् १९ १९९४)।

अध्ययनम्:[सम्पादयतु]

तमे संवत्सरे नवेम्बर्मासस्य सप्तमे दिनाङ्के पोलण्डदेशस्य वार्सानगरे जाता । पितरौ अध्यापकौ आस्ताम् । अध्ययने अस्याः अभिरुचिः आसीत् । अस्याः षोडशे वयसि प्रौढशिक्षणम् समापितवती । प्रौढशिक्षणे स्वर्णपदकं प्राप्तवती । अस्याः अग्रे अध्ययनं कर्तुं गृहजनानाम् अस्याश्च इच्छा आसीत् । किन्तु वार्सा विश्वविद्यालये माहिलानां प्रवेशः निषिद्धः आसीत् । अतः एषा कस्यचन धनिकस्य गृहे पञ्चवर्षाणि शिक्षिकारूपेण कार्यं कृतवती धनस्य अभावः आसीत् तथापि सा अध्ययनं न त्यक्तवती । दिने विश्वविद्यालये कार्यं कृत्वा एषा रात्रौ पठति स्म । एषा अस्मिन् एव विश्वविद्यालये पदवीधरा सञ्जाता ।

संशोधनम्[सम्पादयतु]

अनेन सह एषा संशोधनकार्यम् आरब्धवती । एकस्मिन् दिने बेकेरल् स्वस्य उत्पीठिकायां युरेनियं खण्डान् स्थापितवान् आसीत् । एषा तान् दृष्टवती । छायाचित्रपटलानां प्रक्षालनसमये युरेनियं खण्डानाम् उपयोगं कृतवती । छायाचित्रपटलानां प्रक्षालनानन्तरं तेषाम् उपरि रेखान् दृष्टवती । युरेनियद्रव्यस्य किरणेन उत्पन्नाः इति चिन्तितवती ।पिच्ब्लेण्ड्-तः रेडियम्-द्रव्यस्य पृथक् करणस्य संशोधनकार्यस्य आरम्भं कृतवन्तौ । पिच्ब्लेण्ड्-तः प्राप्तं वस्तु अन्धकारयुक्ते लघुप्रकोष्ठे स्थापितम् आसीत् । किञ्चित् कालानन्तरम् अन्धकारयुक्ते लघुप्रकोष्ठे नीलवर्णस्य प्रकाशः प्रसारितः आसीत् । उभौ प्रकाशं दृष्ट्वा आश्चर्यचकितौ सञ्जातौ । किन्तु वार्सा विश्वविद्यालये माहिलानां प्रवेशः निषिद्धः आसीत् । अतः एषा कस्यचन धनिकस्य गृहे पञ्चवर्षाणि शिक्षिकारूपेण कार्यं कृतवती धनस्य अभावः आसीत् तथापि सा अध्ययनं न त्यक्तवती । दिने विश्वविद्यालये कार्यं कृत्वा एषा रात्रौ पठति स्म । एषा अस्मिन् एव विश्वविद्यालये पदवीधरा सञ्जाता ।

"https://sa.wikipedia.org/w/index.php?title=लिनस्_पॉलिङ्ग&oldid=355152" इत्यस्माद् प्रतिप्राप्तम्