लिली ब्राउन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
निराबन्धः|ലിലി ബ്രൗൺ</img>
लिली ब्राउन
जन्म इति अमेली वॉन क्रेशमैन



</br> ( १८६५-०७-०२ ) २ जुलै १८६५



</br> हाल्बरस्टैड्ट्
मृत्यु ८ अगस्त १९१६ (१९१६-०८-०८) (आयु ५१) ९.



</br> बर्लिन
उपजीविका जर्मन नारीवादी लेखिका
भाषा जर्मन राष्ट्रीय जर्मन
पत्नी हेनरिच ब्राउन

influencesലിലി ബ്രൌൺ लिली ब्राउन् एकः नारीवादी जर्मन लेखिका आसीत् । ( आङ्ग्ल : Lily Braun) तस्याः जन्म १८६५ तमे वर्षे जुलैमासस्य २ दिनाङ्के जर्मनीदेशस्य Halberstadt -नगरे अभवत् । तस्याः वास्तविकं नाम अमाली वॉन् क्रेत्श्मैन् आसीत् ।


सा प्रशिया-देशस्य सैक्सोनी-प्रान्तस्य हाल्बरस्टैड्-नगरे प्रशिया-सेनायाः पदातिसेनायाः जनरल् हन्स् वॉन् क्रेत्श्मैन् [de] इत्यस्य पुत्री, तस्य पत्नी जेन्नी, née वॉन् गुस्टेड्ट् (१८४३–१९०३) च अभवत् तस्याः मातृपितामही लेखिका जेन्नी वॉन् गुस्टेड् (१८११–१८९०) नेपोलियनस्य भ्रातुः जेरोम् बोनापार्ट् इत्यस्य अवैधपुत्री आसीत् यः वेस्ट्फेलिया-देशस्य राजा आसीत्, तस्य स्वामिनः डायना राबे वॉन् पपेन्हेम् इत्यस्य च अवैधपुत्री आसीत् लिली ब्राउनस्य प्रपौत्री मरियान् वॉन् क्रेत्श्मैन् इत्यस्याः विवाहः १९८४ तः १९९४ पर्यन्तं जर्मनीदेशस्य राष्ट्रपतिना रिचर्ड वॉन् वेइज्साकर इत्यनेन सह अभवत्


पितुः सैन्यजीवने परिवर्तनशीलस्थानेषु क्रमस्य अनुशासनस्य च प्रुशियनगुणानुसारं पालिता तथापि सा प्रत्यक्षं मुक्तं च व्यक्तित्वं विकसितवती, विशेषतः तस्याः पितामही जेन्नी वॉन् गुस्टेड् [de] इत्यनेन प्रोत्साहिता सा अतीव महत्त्वाकांक्षी इति मन्यते स्म, तस्याः परिवारेण अनेकैः निजीशिक्षकैः विस्तृतशिक्षा प्रदत्ता । बाल्यकालात् एव सा स्वमातापितृणां बुर्जुआमूल्यानां विषये लूथरनधर्मस्य, केल्विनधर्मस्य च प्रभावेण अपि च प्रशिया-समाजस्य महिलानां स्थितिं प्रति प्रश्नं कर्तुं आरब्धा १८९० तमे वर्षे यदा तस्याः पिता निवृत्तः अभवत् तदा तया स्वयमेव स्थायिजीविकायाः स्थापना कर्तव्या आसीत् ।

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लिली_ब्राउन&oldid=477382" इत्यस्माद् प्रतिप्राप्तम्