लेखनाथ पौड्यालः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लेखनाथपौड्यालः
नेपालदेशस्य कविः
Lekhnath Paudyal's painting (a few decades ago)
जननम् १८८५ (पाैषमासस्य १५ दिवसे १९४१ विक्रमाब्दे)
अर्घौ अर्चले, कास्कीमण्डले, नेपालदेशः
मरणम् 1966 (aged 80–81)
वृत्तिः कविः,लघुकथालेखकः short-story writer, playwright, essayist
भाषा नेपाली
राष्ट्रीयता नेपाली
प्रमुखकृतयः Pinjadako Suga (A Parrot in a Cage)
Ritu Vichara (Contemplation of the Seasons, 1916)
Buddhi Vinoda (Enjoyments of Wisdom,
Satya-Kali-Samvada (A Dialogue Between the Degenerate Age and the Age of Truth, 1919)
प्रमुखप्रशस्तयः कविशिरोमणिः

लेखनाथ पौड्यालः नेपालीभाषायाः प्रसिद्धः कविः । अस्य जन्म विक्रमसंवत्सरे काष्ठमण्डपनगरे अभवत् । अनेन बहूनि पुस्तकानि लिखितानि । अनेन तरुणतपसीनामकं (नवीनकाव्यम्), ॠतुवर्णनं च रचितम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लेखनाथ_पौड्यालः&oldid=440079" इत्यस्माद् प्रतिप्राप्तम्