लेतुवाभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लेतुवाभाषा

लेतुवाभाषा (lietuvių kalba) भारतयूरोपभाषाजातेर्भाषास्ति। तां भाषां ४ प्रयुतो जना वदन्ति। लेतुवाभाषा लेतुवाया मुख्याया भाषया भवति।

एषा भाषा पुराणैवास्ति यथा तथा संस्कृतं सदृश्या भवति। उपमा:

  • संस्कृतेन - कस्त्वमसि। अस्मि स्वप्नस्तव तमसे नक्ते। अग्निं ददौ ते श्रदि तद विश्पतिर्देवस्त्वमसि।
  • लेतुवाभाषया - Kas tu esi? Esmi sapnas tavo tamsioje naktyje. Ugnį daviau tau širdy, tada viešpatis dievas tu esi.
"https://sa.wikipedia.org/w/index.php?title=लेतुवाभाषा&oldid=371894" इत्यस्माद् प्रतिप्राप्तम्